Narayan și începutul creației

Text 2.10

aus Śrimad-Bhāgavatam (11.4.3)

tatra prathamaḿ yathā ekādaśe

bhūtair yadā pañcabhir ātma-sṛṣtaiḥ
puraḿ virājaḿ viracayya tasmin
svāḿśena viṣṭaḥ puruṣābhidhānam
avāpa nārāyaṇa ādi-devaḥ

Există (o descriere) faimoasă în (Canto) 11 (din Bhagavat Puran) - tatra prathamaḿ yathā ekādaśe
Că Nārāyaṇ Domnul originar (a lumii spirituale a opulenței - Vaikuntha (nu lumea spirituală a lui Șri Krișna, unde opulența este acoperită de dulceața Sa)) – yadā nārāyaṇa ādi-devaḥ
a creat din el însuşi la început principiul naturii materiale – viracayya ātma puraḿ virājaḿ
a creat (apoi) cele cinci elemente materiale grosiere – sṛṣtaiḥ  pañcabhir bhūtair
Apoi se extinse și intră (în oceanul Cauzal ca Maha Vișnu) – tasmin sva-aḿśena viṣṭaḥ
și a fost numit Purușa (Cel ce se desfată) – abhidhānam puruṣa 
 
Text 2.11-12

brahma-saḿhitāyāḿ ca

śaktimān puruṣaḥ so 'yaḿ
lińga-rūpī maheśvaraḥ
tasmin āvirabhūl lińge
mahā-viṣṇur jagat-patiḥ

sahasra-śīrṣā puruṣaḥ" ity ādi

nārāyaṇaḥ sa bhagavān
āpas tasmāt sanātanāt
āvirāsīt kāraṇārṇo
nidhiḥ sańkarṣaṇātmakaḥ
yoga-nidrāḿ gatas tasmin
sahasrāḿśaḥ svayaḿ mahān

tad-roma-bila jāleṣu
bījaḿ sańkarṣaṇasya ca
haimāny aṇḍāni jātāni
mahā-bhūtāvṛtāni tu" ity etad-antam

Brahma-samhita (5.10-13) de asemenea (descrie)

Acesta este deținătorul Energiei, Purușa - so 'yaḿ śaktimān puruṣaḥ
în formă de falus ca Maheșvara (Șiva) - lińga-rūpī maheśvaraḥ
în care Domnul lumilor Maha Vișnu - jagat-patiḥ mahā-viṣṇur
s-a manifestat ca organ masculin creator - tasmin āvirabhūl lińge

Și astfel se vorbește despre, „Purușa cu mii de capete“ - ity ādi puruṣaḥ sahasra-śīrṣā

El este Domnul Suprem Nārāyaṇ - sa bhagavān nārāyaṇaḥ
Din această personalitate eternă eși “apa” oceanului Cauzal (Principiul Material) – tasmāt sanātanāt āvirāsī āpas kāraṇārṇo
În această apă Domnul Suprem Însuși intră cu mii de expansiuni (de-ale Sale) - tasmin nidhiḥ mahān svayaḿ sahasra aḿśaḥ
în somnul mistic - gatas yoga-nidrāḿ
având natura Domnului Suprem Sankarșan – atmakaḥ sańkarṣaṇa

În porii acelui (Maha Vișnu) (care se află) în apă – bila roma tad jāleṣu
sunt născute semințele aurii ale lui Sankarșna, ouăle (universurile) – jātāni haimāny bījaḿ sańkarṣaṇasya ca aṇḍāni
acoperite de elementele naturii materiale - avṛtāni mahā-bhūta

astfel se termină (citatul) - ity etad-antam

lińgam atra svayaḿ-rūpasyāńga-
bheda udīritaḥ

În acest citat "linga" (falusul) este descris ca fiind diferit de – atra lińgam udīritaḥ bheda
forma originală a corpului Domnului- svayaḿ-rūpasya ańga