Vișnu - guna avatar

Text 2.33

śrī-viṣṇur yathā tṛtīye

tal loka-padmaḿ sa u eva viṣṇuḥ
prāvīviśat sarva-guṇāvabhāsam
tasmin svayaḿ vedamayo vidhātā
svayambhuvaḿ yaḿ sma vadanti so 'bhūt" iti

Sri Vishnu wird im dritten Kanto von Bhagavat Puran (3.8.15) (beschrieben) - śrī-viṣṇur yathā tṛtīye
Din rezervorul tuturor calităților - avabhāsam sarva guṇa
Desigur a însămânțat Şri Vișnu - prāvīviśat u eva sa viṣṇuḥ
Acel lotus universal, - tat loka-padmaḿ
Însuși personificarea Vedei (Brahmaa) - tasmin veda-mayaḥ svayam
Manifestat ca „din el însuși năcust”, Controlorul universului - abhūt svayam-bhuvam vidhātā
Astfel s-a spus despre el în trecut - yaḿ vadanti so 'bhūt sma iti

Tika:
Acestea au fost revelate lui Vidura de marele înțelept Maitreya Muni.

Text 2.34

yo viṣṇuḥ paṭhyate so 'sau
kśīrāmbudhi-śayo mataḥ
garbhodaśāyinas tasya
vilāsatvān munīśvaraiḥ
nārāyaṇo virāò antaryāmī
cāyaḿ nigadyate

Acel Vișnu descris (aici) - yo viṣṇuḥ paṭhyate
Este același care se odihnește în Oceanul de lapte - so 'sau kśīra-ambudhi-śayo mataḥ
și este considerat de marii înțelepți ca Lila-Avatar (Avatar al jocurilor) - ca munīśvaraiḥ vilāsatvān
al Celui ce se odihnește în Oceanul Nașterii (Garba-udaka Vișnu) - tasya garbha-udasayinaḥ-
descris ca Narayan, Forma Universală, Atoate Pătrunzătorul (Supra-Sufletul) - nigadyate nārāyaṇo virāò antaryāmī 
 
Text 2.35-36

viṣṇu-dharmottarādy-ukta
yaḥ pūryo 'jāṇḍa-madhyataḥ
santi viṣṇu-prakāśānāḿ
tāḥ kathyante samśsataḥ

Rezidența lui Vișnu în universul material – puryaḥ viṣṇu madhyataḥ ajāṇḍa
este tot El (altfel) manifestat  – yaḥ prakāśānāḿ
(descris) începând cu  Vișnu-dharma-uttara Puran – ukta ady viṣṇu-dharmottara
Aceasta este descrisă în mod general - tāḥ kathyante samśsataḥ

yathā
rudropariṣṭhād aparaḥ
paṣcāyuta-pramāṇataḥ
agamyaḥ sarva-lokānāḿ
viṣṇulokaḥ prakīrtitaḥ

Aşa cum a fost descris, conform marilor autorităţi - yathā prakirtitaḥ pramāṇataḥ
cum Rudra (Śiva) nu are nici un concurent – rudra upariṣṭhād
(și) lăcaşul lui Viṣṇu este de neatins – viṣṇulokaḥ agamyaḥ
Nestânjenit deasupra tuturor planetelor - paṣcāyuta aparaḥ sarva-lokānāḿ 
 
Texts 2.37-38

tasyopariṣṭād brahmāṇḍaḥ
kaṣcanoddīpta-saḿyutaḥ
meros tu pūrva-dig-bhāge
madhye tu lavaṇodadheḥ
viṣṇuloko mahān proktaḥ
salilāntara-saḿsthitaḥ
tatra svāpīti gharmānte
deva-devo janārdanaḥ
lakṣḿi-sahāyaḥ satataḿ
ṣeṣa-paryańkam āsthitaḥ

Ce se află dincolo de univers - tasya upariṣṭād brahmāṇḍaḥ
legat de auriu strălucitorul munte Meru – samyutaḥ kaṣcana uddīpta meroḥ
care este numai o parte a opulenței - tu pūrva-dig-bhāge
în mijlocul oceanului de apă sărată - madhye tu lavaṇodadheḥ

unde este descris ca măreţul lăcaş al lui Vişnu – tatra proktaḥ mahān loko viṣṇu
mereu însoţit de Zeiţa Fericirii - satataḿ sahāyaḥ lakṣḿi
cu care stă împreună aproape jucându-se – saḿsthitaḥ Antara salila
și unde se odihneşte la sfârşitusezonului fierbinte Geanardan - Încântătorul -  svāpīti ante gharma janārdanaḥ
întins pe un pat (pus la dispoziţie de corpul Domnului) Seşa – āsthitaḥ paryańkam ṣeṣa
 
Texts 2.39-42

meroś ca pūrva-dig-bhāge
madhye kṣīrārṇavasya ca
kṣīrāmbu-madhya-gā śubhrā
devasyānyā tathā purī

lakṣmī-sahāyas tatrāste
śeṣāsana-gataḥ prabhuḥ
tatrāpi caturo māsān
suptas tiṣṭhati varśikān

Şi în estul muntelui Meru  - ca pūrva meroś
Se află un alt oraş alb - tathā anya śubhrā purī
În mijlocul oceanului de lapte - madhye kṣīrārṇavasya
în mijlocul cărui se alfă Zeul dotat cu toate opulenţele - ca madhya-ga devasya-dik-bhage

Acolo, însoţit de Zeiţa Fericirii, rămâne Domnul – tatra sahayaḥ lakṣmī aste prabhuḥ
în somn în cele patru luni ale musonului – suptas caturo māsān varśikān
întins pe Ananta Śeṣa - tisthati śeṣāsana-gataḥ.

tasminn avāci dig-bhāge
madhye kṣīrārṇavasya tu
yojanānāḿ sahasrāṇi
maṇḍalaḥ paṣca-viḿśatiḥ
śvetadvīpatyā khyāto
dvīpaḥ parama-śobhanaḥ

Aici, unde sunt prezente toate opulenţele - tasminn avāci dig-bhāge
în mijlocul oceanului de lapte – madhye kṣīrārṇavasya
este sărbătorit un loc numit Insula Albă – maṇḍalaḥ khyāto śvetadvīpatyā
Insula Supremei Frumuseţi– dvīpaḥ parama-śobhanaḥ
(cu o circumferinţă de) 5 ori (înmulţit) 20 de mii de yogeana - paṣca-viḿśatiḥ sahasrāṇi yojanānāḿ

narāḥ sūrya-prabhās tatra
śitāḿśu-sama-darśanāḥ
tejasā durṇirikṣyāś ca
devānām api yādava

O Yadava, acolo fiinţele sunt luminoase ca soarele – yādava narāḥ tatra prabhās sūrya
văzuţi asemenea lunii – sama śitāḿśu
fiind chiar şi pentru semizei (ca Indra alias Zeus sau Yahve - conducătorul semizeilor) greu de a putea fi priviţi – ca api devānām tejasā durṇirikṣyāś 
 
Versetele 43 - 44

brahmāṇḍe ca

śveto nāma mahān asti
dvīpaḥ kṣīrābdhi-veṣṭitaḥ
lakṣa-yojana-vistāraḥ
su-ramyaḥ sarva-kaṣcanaḥ
kuṇḍendu-kumuda-prākhyair
lola-kallola-rāśibhiḥ
dhautāmala-śilopetaḥ
samastāt kṣīra-vāridheḥ" iti

În Brahmāṇḍa Purāṇ (este descris) de asemenea astfel - brahmande ca iti

Înconjurată de Oceanul de Lapte se află marea insulă Șveta (albă) – vestitaḥ ksira-abdhi asti mahān dvipaḥ nama svetaḥ
Minunată, cu totul aurie și o lărgime de 100,000 de yogeana – su-ramyaḥ sarva-kancanaḥ laksa yojanas vistaraḥ
Spălată în toate direcțiile – dhauta samastat
De nenumăratele și purele valuri ale Oceanului de Lapte - -rāśibhiḥ amala-sila-upetaḥ lola-kallola ksira-varidheḥ
Care sunt asemene florilor de iasomie, lunii și lotușilor albi - prakhyaiḥ kunda indu kumuda 
 
Texts 45 and 46
kiḿ ca viṣṇu-purāṇādau
mokṣa-dharme ca kīrtitam
kṣīrābdher uttare tīre
śvetadvīpo bhaved iti
śuddhodād uttare śvetadvīpaḿ
syāt pādma-sammatam

Și încă în Vișnu Purana și altele ca Mokșa Dharma - kim ca vviṣṇu-purana adau moksa ca
Este descrisă Insula Albă ale cărei maluri (sunt udate) de supremul ocean de lapte – kirtitam śveta-dvipaḥ tire uttare ksira-abdheḥ
De asemenea Padma Purana suține că Insula Albă - pādma-sammatam śvetadvīpaḿ
se află în supremul ocean pur - Bhavet iti uttare udād śuddha 
 
Texts 2.47-48

viṣṇuḥ sattvaḿ tanotīti
śāstre sattva-tanuḥ smṛtaḥ
avatāra-gaṇaś cāsya
bhavet sattva-tanus tathā
bahirańgam adhiṣṭhānām
iti vā tasya tat tanuḥ
ato nirguṇatā samyak
sarva-śāstre

În literatura spirituală (se spune) că amintindu-ți despre Vișnu - śāstre smṛtaḥ viṣṇuḥ
Și grupul Său de avataruri– ca gaṇaś asya avatāra
Duce la manifestarea și creșterea Modulului de existență al virtuții – tanuḥ tanoti sattvam
Iar creșterea virtuții duce la controlul extern (al simțurilor) - tathā tanus sattva bhavet adhiṣṭhānām bahirańgam
Sau prin manifestarea Sa - iti vā tasya tat tanuḥ
Se atinge completa distrugere a modurilor naturii materiale - prasidhyati samyak nirguṇatā
Cum este confirmat în literatura spirituală - ataḥ sarva-śāstre