Srimad Bhagavatam Canto 10 Capitol 62

Zeul Asur Baana se roagă lui Șiva pentru un luptător pe măsura sa

śrī-rājovāca bāṇasya tanayām ūṣām upayeme yadūttamaḥ
tatra yuddham abhūd ghoraṁ hari-śaṅkarayor mahat
etat sarvaṁ mahā-yogin samākhyātuṁ tvam arhasi 1
śrī-śuka uvāca bāṇaḥ putra-śata-jyeṣṭho baler āsīn mahātmanaḥ
yena vāmana-rūpāya haraye ’dāyi medinī
tasyaurasaḥ suto bānaḥ śiva-bhakti-rataḥ sadā
mānyo vadānyo dhīmāṁś ca satya-sandho dṛḍha-vrataḥ
śoṇitākhye pure ramye sa rājyam akarot purā 
tasya śambhoḥ prasādena kiṅkarā iva te ’marāḥ 
sahasra-bāhur vādyena tāṇdave ’toṣayan mṛḍam  2
bhagavān sarva-bhūteśaḥ śaraṇyo bhakta-vatsalaḥ
vareṇa chandayām āsa sa taṁ vavre purādhipam  3
sa ekadāha giriśaṁ pārśva-sthaṁ vīrya-durmadaḥ
kirīṭenārka-varṇena saṁspṛśaṁs tat-padāmbujam  4
namasye tvāṁ mahā-deva lokānāṁ gurum īśvaram
puṁsām apūrṇa-kāmānāṁ kāma-pūrāmarāṅghripam  5
doḥ-sahasraṁ tvayā dattaṁ paraṁ bhārāya me ’bhavat
tri-lokyāṁ pratiyoddhāraṁ na labhe tvad ṛte samam  6
kaṇḍūtyā nibhṛtair dorbhir yuyutsur dig-gajān aham
ādyāyāṁ cūrṇayann adrīn bhītās te ’pi pradudruvuḥ  7

Regele (Parīkṣit) spuse, „Cel mai de seamnă dintre Yadavi (Aniruddha) s-a căsătorit cu fata
śrī-rājā uvāca yadu-uttamaḥ upayeme tanayām
(zeului asura) Baana pe nume Usa, având legătură cu marea luptă înfiorătoarea ce a avut loc
bāṇasya ūṣām tatra mahat yuddham ghoram abhūt
între Hari (Krișna) și Śaṅkara (Śiva). Mare Yoghin, se merită să-mi explici toate acestea.”
hari-śaṅkarayoḥ mahā-yogin arhasi tvam samākhyātum sarvam etat

Șri Șuka spuse, „Baana era cel mai mare dintre cei 100 de fii ai acelui suflet mare Bali (fiul lui Pralahd)
śrī-śukaḥ uvāca bāṇaḥ āsīt jyeṣṭhaḥ śata putra mahā-ātmanaḥ baleḥ
care i-a dat Domnului Transcendental Hari, care luase forma unui pitic, pământul
yena adāyi haraye vāmana-rūpāya medinī

Propriul său fiu Baana a fost fixat în devoțiune pentru Șiva, fiind tot timpul respectabil, generos
aurasaḥ tasya sutaḥ bāṇaḥ rataḥ śiva-bhakti sada mānyaḥ vadānyaḥ
inteligent iubind adevărul și hotărât în respectarea jurămintelor
dhī-man ca satya-sandhaḥ dṛḍha-vrataḥ

Încântătorul oraș cunoscut ca Șonita, asemenea orașului Amara al lui Indra, se afla sub conducerea sa
ramye pure śoṇita-ākhye iva amarāḥ saḥ rājyam akarot
Pentru că în trecut Șambu (Șiva) i-a arătat mila sa Sa servitorului Său, când acesta L-a acompaniat
purā śambhoḥ tasya prasādena kinkarāḥ
muzical, cântând cu cele 1000 de brațe (la tobe) satisfăcându-l pe Șiva în timp ce acesta dansa
vādyena sahasra bāhuḥ tāṇḍave tāṇḍava-nṛtya atoṣayat mṛḍam

Domnul Transcendental, controlorul și adăpostul tuturor ființelor, este afectuos cu devoții săi și
bhagavān īśaḥ śaraṇyaḥ sarva bhūta bhakta vatsalaḥ
l-a gratificat pe acesta (Baana), acceptând să fie gardianul orașului
chandayām āsa saḥ tam vavre adhipam pura

Odată, acesta (Baana) fiind intoxicat de propria-i putere i-a spus lui Șiva, care se afla alături,
ekadā saḥ durmadaḥ vīrya āha giri-śam pārśva stham
atingând cu coiful său picioarele Acestuia (ale lui Șiva), care străluceau ca soarele
saṁspṛśan kirīṭena pada-ambujam at varṇena arka

Mă plec în fața ta Mare Zeu, gurul lumilor și controlorul oamenilor 
namasye tvām mahā-deva lokānām gurum īśvaram puṁsām
Copac ceresc, tu îndeplinești dorințele celor ale căror dorințe nu s-au împlinit
amara-aṅghripam kāma-pūra kāmānām apūrṇa

Cele 1000 de brațe pe care mi le-ai dat au devenit doar o povoară pentru mine
sahasram doḥ tvayā dattam abhavat param bhārāya me
În afara Ta nu găsesc nici un oponenet în cele trei lumi (materiale) cu care să lupt de la egal la egal
ṛte tvat na labhe pratiyoddhāram tri-lokyam samam

Fiind plin de dorința de a lupta cu brațele mele, m-am dus la elefanții direcțiilor primordiale
nibhṛtaiḥ kaṇḍūtyā yuyutsuḥ dorbhiḥ aham ayam gajān dik ādya
sfărâmând munții, dar aceștia au fugit înfricoșați
cūrṇayan adrīn api te pradudruvuḥ bhītāḥ

Ușa se îndrăgostește în vis de Aniruddha, nepotul lui Krișna

tac chrutvā bhagavān kruddhaḥ ketus te bhajyate yadā
tvad-darpa-ghnaṁ bhaven mūḍha saṁyugaṁ mat-samena te  8
ity uktaḥ kumatir hṛṣṭaḥ sva-gṛhaṁ prāviśan nṛpa
pratīkṣan giriśādeśaṁ sva-vīrya-naśanam kudhīḥ  9
tasyoṣā nāma duhitā svapne prādyumninā ratim
kanyālabhata kāntena prāg adṛṣṭa-śrutena sā  10
sā tatra tam apaśyantī kvāsi kānteti vādinī
sakhīnāṁ madhya uttasthau vihvalā vrīḍitā bhṛśam  11
bāṇasya mantrī kumbhāṇḍaś citralekhā ca tat-sutā
sakhy apṛcchat sakhīm ūṣāṁ +999kautūhala-samanvitā  12
kaṁ tvaṁ mṛgayase su-bhru kīdṛśas te manorathaḥ
hasta-grāhaṁ na te ’dyāpi rāja-putry upalakṣaye  13
dṛṣṭaḥ kaścin naraḥ svapne śyāmaḥ kamala-locanaḥ
pīta-vāsā bṛhad-bāhur yoṣitāṁ hṛdayaṁ-gamaḥ  14
tam ahaṁ mṛgaye kāntaṁ pāyayitvādharaṁ madhu
kvāpi yātaḥ spṛhayatīṁ kṣiptvā māṁ vṛjinārṇave   15
citralekhovāca vyasanaṁ te ’pakarṣāmi tri-lokyāṁ yadi bhāvyate
tam āneṣye varaṁ yas te mano-hartā tam ādiśa  16
ity uktvā deva-gandharva siddha-cāraṇa-pannagān
daitya-vidyādharān yakṣān manujāṁś ca yathālikhat  17

Auzind acestea Domnul Transcendental s-a înfuriat (și spuse), „Prostule, stindardul îți va fi rupt
śrutva tat bhagavān kruddhaḥ mūḍha ketuḥ te bhajyate
iar mândria îți va fi distrusă, când vei lupta cu Cel care-mi este egal
tvat darpa ghnam yadā te bhavet saṁyugam mat samena

Oh rege, fiind astfel adresat neinteligentul (Baana) a fost încântat și s-a dus acasă
nṛpa iti uktaḥ ku-matiḥ hṛṣṭaḥ sva gṛham prāviśat
așteptând în prostia lui ceea ce prezisese Șiva: distrugerea propriei sale puteri
pratīkṣan ādeśam ku-dhīḥ giriśa naśanam sva-vīrya

Tânăra fată a acestuia, pe nume Ușa s-a îndrăgostit de fiul lui Pradyumna (Aniruddha) în vis
kanyā duhitā tasya ūṣā nāma ratim prādyumninā svapne
obținându-l pe iubitul ei pe care nu-l văzuse și nici nu auzise de el anterior
visalabhata kāntena sā adṛṣṭa śrutena  prāk

Nemaivăzându-l acolo (în vis) ea s-a sculat și foarte agitată și stânjenită
tam apaśyantī tatra sā uttasthau bhṛśam vihvalā
a spus în mijlocul prietenelor ei, „Iubitul meu, unde ești?”
iti vādinī madhye sakhīnām kānta kva asi

Consilierul lui Bana pe nume Kumbhāṇḍa avea o fică Citralekha, prietenă cu Ușa
bāṇasya mantrī kumbhāṇḍaḥ ca tat sutā citralekhā sakhī ūṣām
care fiind foarte curioasă, și-a întrebat prietena
kautūhala samanvitā apṛcchat sakhīm

Oh, cea cu sprâncene frumoase, pe cine cauți, unde-ți fuge mintea?
su-bhru kam tvam mṛgayase kīdṛṣaḥ te manaḥ-rathaḥ
Prințesă, n-am văzut pe nimeni până acum, care să-ți fi cerut mîna
rāja-putri na upalakṣaye adya api grāham te hasta

(Ūṣā spuse: ) În vis am văzut un anumit bărbat de culoare albastră închisă cu ochi asemenea lotuslui
svapne dṛṣṭaḥ kaścit naraḥ śyāmaḥ locanaḥ
cu un dhoti de culoare galbenă și brațe puternice, care sensibilezează inimile femeilor
vāsāḥ kamala pīta bṛhat bāhuḥ gamaḥ hṛdayam yoṣitām

Pe acest iubit îl caut. După ce am băut mierea buzelor sale (în vis), a plecat în altă parte.
tam kāntam aham mṛgaye pāyayitvā madhu ādharam yātaḥ kva api
Îl doresc cu disperare, căci m-a aruncat în oceanul suferinței
spṛhayatīm kṣiptvā mām arṇave vṛjina

Citralekhā spuse, „Te voi scăpa de suferință. Dacă se află în cele 3 lumi (materiale)
citralekhā uvāca apakarṣāmi te vyasanam yadi bhāvyate tri-lokyām
am să-ți aduc mirele, care ți-a furat gândurile. Arată-mi-l
tam āneṣye varam yaḥ te hartā manaḥ tam ādiśa

Vorbind astfel, a desenat acurat zei, gandharva, Siddha, Cāraṇa, Pannaga, Daitya, Vidyādhara
 iti uktvā alikhat yathā deva gandharva siddha-cāraṇa-pannagān  daitya-vidyādharān
Yakṣa și oameni - yakṣān  manu-jān

manujeṣu ca sā vṛṣnīn śūram ānakadundubhim
vyalikhad rāma-kṛṣṇau ca pradyumnaṁ vīkṣya lajjitā
aniruddhaṁ vilikhitaṁ vīkṣyoṣāvāṅ-mukhī hriyā
so ’sāv asāv iti prāha smayamānā mahī-pate  18-19
citralekhā tam ājñāya pautraṁ kṛṣṇasya yoginī
yayau vihāyasā rājan dvārakāṁ kṛṣṇa-pālitām  20
tatra suptaṁ su-paryaṅke prādyumniṁ yogam āsthitā
gṛhītvā śoṇita-puraṁ sakhyai priyam adarśayat 21
sā ca taṁ sundara-varaṁ vilokya muditānanā
duṣprekṣye sva-gṛhe pumbhī reme prādyumninā samam  22
parārdhya-vāsaḥ-srag-gandha-dhūpa-dīpāsanādibhiḥ
pāna-bhojana-bhakṣyaiś ca vākyaiḥ śuśrūṣaṇārcitaḥ
gūḍhaḥ kanyā-pure śaśvat-pravṛddha-snehayā tayā
nāhar-gaṇān sa bubudhe ūṣayāpahṛtendriyaḥ  23-24
tāṁ tathā yadu-vīreṇa bhujyamānāṁ hata-vratām
hetubhir lakṣayāṁ cakrurāpṛītāṁ duravacchadaiḥ
bhaṭā āvedayāṁ cakrū rājaṁs te duhitur vayam
viceṣṭitaṁ lakṣayāma kanyāyāḥ kula-dūṣaṇam  25-26
anapāyibhir asmābhir guptāyāś ca gṛhe prabho
kanyāyā dūṣaṇaṁ pumbhir duṣprekṣyāyā na vidmahe  27

Oh mare rege ai oamenilor, ea (Citralekhā) i-a desenat pe Vrișni: Śūrasen, Vasudev (tatăl lui Krișna)
mahī-pate manujeṣu sā vyalikhat vṛṣṇīn śūram ānakadundubhim
Krișna și Balaraam, Pradyumna iar când Ușa a văzut desenul lui Aniruddha s-a rușinat,
rāma-kṛṣṇau ca pradyumnam ca ūṣā vīkṣya vilikhitam aniruddham lajjitā
și-a plecat capul stânjenită și zâmbind spuse, “Acesta este! Acesta este!”
avāk mukhī hriyā smayamānā prāha saḥ asau asau iti

Citralekhā fiind o yoghină (cu puteri mistice) l-a recunoscut pe nepotul lui Krișna [Aniruddha].
citralekhā yoginī tam ājñāya pautram kṛṣṇasya
Oh rege,  ea a zburat la Dvaraka, cea protejată de Krișna
rājan yayau vihāyasā dvārakām kṛṣṇa-pālitām

Acolo fiu lui Pradyumna dormea pe un pat minunat iar ea folosind puterea ei yoga
tatra pradyumnim suptam su paryaṅke āsthitā yogam
l-a luat cu ea în orașul Șoṇita și l-a prezsentat prietenei ei (Ūṣā)
la gṛhītvā śoṇita-puram adarśayat salshyai

Când ea l-a privit pe acesta, care era deosebit de frumos, fața i s-a înveselit și în propriul apartament,
ca sā vilokya tam sundara-varam ānanā mudita sva gṛhe
care era foarte greu de a fi privit de oameni, s-a distrat împreună cu fiul lui Pradyumna.
duṣprekṣye pumbhiḥ reme pradyumninā samam

Ea l-a venerat, servindu-l cu haine fără de preț, ghirlande, parfumuri, bețișoare parfumate,
arcitaḥ śuśrūṣaṇa vāsaḥ parārdhya srak gandha dhūpa
lumini, loc de stat, băuturi, mâncare ce se mestecă și ce nu se mestecă, cu vorbe ș.a.m.d.
dīpa āsana pāna bhojana bhakṣyaiḥ ca vākyaiḥ ādibhiḥ

În tot acest timp l-a ținut ascuns în apartementele fetelor necăsătorite iar simțurile fiindu-i captivate
śaśvat saḥ gūḍhaḥ kanyā-pure indriyaḥ apahṛta
de afecțiunea ei crescândă, Ūṣā nu a remarcat trecerea zilelor
snehayā tayā pravṛddha ūṣayā na bubudhe ahaḥ-gaṇān

Servitoarele l-au informat pe rege „Noi am remarcat comportamentul necuvincios al ficei tale,
bhaṭāḥ āvedayām cakruḥ rājan vayam lakṣayāmaḥ viceṣṭitam duhituḥ te
care a încălcat jurământul fetelor nemăritate și pătează (onoarea) familiei, căci am înțeles
hata vratām kanyāyāḥ dūṣaṇam kula duravacchadaiḥ tathā lakṣayām cakruḥ
cauzele marei ei fericiri, imposibil de ascuns, delectându-se cu eroul Yadavilor
hetubhiḥ tām ā-prītām bhujyamānām yadu-vīreṇa

Stăpâne, noi n-am plecat niciodată în altă parte și am păzit fata în palat
prabho anapāyibhiḥ asmābhiḥ guptāyāḥ kanyāyāḥ ca gṛhe
și nu înțelegem cum a putut fi coruptă când nici un om nici măcar nu o putea iprivi
na vidmahe dūṣaṇam pumbhiḥ duṣprekṣyāyāḥ

Prinderea lui Aniruddha

tataḥ pravyathito bāṇo duhituḥ śruta-dūṣaṇaḥ
tvaritaḥ kanyakāgāraṁ prāpto ’drākṣīd yadūdvaham  28
kāmātmajaṁ taṁ bhuvanaika-sundaraṁ śyāmaṁ piśaṅgāmbaram ambujekṣaṇam
bṛhad-bhujaṁ kuṇḍala-kuntala-tviṣā smitāvalokena ca maṇḍitānanam
dīvyantam akṣaiḥ priyayābhinṛmṇayā tad-aṅga-saṅga-stana-kuṅkuma-srajam
bāhvor dadhānaṁ madhu-mallikāśritāṁ tasyāgra āsīnam avekṣya vismitaḥ  29-30
sa taṁ praviṣṭaṁ vṛtam ātatāyibhir bhaṭair anīkair avalokya mādhavaḥ
udyamya maurvaṁ parighaṁ vyavasthito yathāntako daṇḍa-dharo jighāṁsayā  31
jighṛkṣayā tān paritaḥ prasarpataḥ śuno yathā śūkara-yūthapo ’hanat
te hanyamānā bhavanād vinirgatā nirbhinna-mūrdhoru-bhujāḥ pradudruvuḥ  32
taṁ nāga-pāśair bali-nandano balī ghnantaṁ sva-sainyaṁ kupito babandha ha
ūṣā bhṛśaṁ śoka-viṣāda-vihvalā baddhaṁ niśamyāśru-kalākṣy arautsīt  33

Astfel foarte agitat, Bana, auzind despre coruperea fetei sale, s-a grăbit spre apartamentele
tataḥ pravyathitaḥ bāṇaḥ śruta dūṣaṇaḥ duhituḥ tvaritaḥ āgāram
fetelor și ajungând acolo l-a văzut pe eminentul Yadav (Aniruddha),
kanyakā  prāptaḥ adrākṣīt yadu-udvaham

Fiul lui Cupidon, care este frumuseațea unică a lumilor, având o culoare albastră închisă, 
ātmajam kāma tam sundaram eka bhuvana śyāmam
îmbrăcăminte galbenă, ochi asemenea lotusului și brațe puternice
ambaram piśaṅga īkṣaṇam ambuja bṛhat bhujam

Fața îi era împodobită de buclele de păr, priviri zâmbitoare și de strălucirea cerceilor
ānanam maṇḍita kuntala avalokena smita ca tviṣā kuṇḍala
El juca zaruri cu auspicioasa sa iubită, iar datorită contactului fizic, fiindcă o luase în brațe,
dīvyantam akṣaiḥ abhinṛmṇayā tat priyayā saṅga aṅga bāhvoḥ
ghirlanda din flori pirmăvăratice de iasomie pe care o purta, avea pudră de cuncum
srajam madhu mallikā dadhānam kuṅkuma
de pe pieptul acesteia. Văzându-o astfel așezată în fața sa, pe cea dependentă de el, (Bana) a rămas înmărmurit
stana tasyāḥ avekṣya āsīnam agre āśritām vismitaḥ

Văzându-l pe (asura Bana) intrând înarmat și înconjurat de numeroase gărzi, Madhava (Aniruddha)
avalokya tam praviṣṭam ātatāyibhiḥ vṛtam anīkaiḥ bhaṭaiḥ saḥ mādhavaḥ
a ridicat buzduganul de fier, stând ferm asemenea Morții personificate
udyamya parigham maurvam vyavasthitaḥ yathā anṭakaḥ
ce poartă bățul (pedepsirii) și este gata pentru a lovi - dharaḥ daṇḍa jighāṁsayā

Apropiindu-se din toate părțile au vrut să-l captureze, dar lovindu-i ca liderul unui grup de mistreți
prasarpataḥ paritaḥ jighṛkṣayā tān ahanat yathā paḥ yūtha śūkara
(ce lovește) niște câini, aceștia fiind vătămați, au fugit din incintă, cu capete, coapse și brațe rănite
śunaḥ te hanyamānāḥ vinirgatāḥ pradudruvuḥ bhavanāt mūrdha ūru bhujāḥ nirbhinna

Iar în timp ce puternicul (Aniruddha) lovea propria armată a fiului lui Bali (Bāṇa), furios
balī ghnantam sva sainyam bali-nandana kupita
acesta l-a legat (pe Aniruddha) cu sforile șerpilor mistici
tam babandha ha nāga-pāśaiḥ

Auzind despre capturarea acestuia, Ūṣā a suferit foarte mult, a fost copleșită de disperare
niśamya baddham ūṣā śoka bhṛśam vihvalā viṣāda
și cu ochii plini de lacrimi a început să se lamenteze - aśru-kalā akṣī arautsīt