Srimad Bhagavatam Canto 10 Capitol 59

Șrimad Bhagavatam 10. 59. 1-11
(Cantoul 10, Capitolul 59 Strofele 1-11)


Krișna îl doboară pe daitya Mura ce avea cinci capete
Krișna mai este cunoscut și sub numele de Mura-ari (dușmanul lui Mura)

śrī-rājovāca yathā hato bhagavatā bhaumo yene ca tāḥ striyaḥ
niruddhā etad ācakṣva vikramaṁ śārṅga-dhanvanaḥ  1
śrī-śuka uvāca indreṇa hṛta-chatreṇa hṛta-kuṇḍala-bandhunā
hṛtāmarādri-sthānena jñāpito bhauma-ceṣṭitam
sa-bhāryo garuḍārūḍhaḥ prāg-jyotiṣa-puraṁ yayau
giri-durgaiḥ śastra-durgair jalāgny-anila-durgamam
mura-pāśāyutair ghorair dṛḍhaiḥ sarvata āvṛtam  3
gadayā nirbibhedādrīn śastra-durgāṇi sāyakaiḥ
cakreṇāgniṁ jalaṁ vāyuṁ mura-pāśāṁs tathāsinā  4
śaṅkha-nādena yantrāṇi hṛdayāni manasvinām
prākāraṁ gadayā gurvyā nirbibheda gadādharaḥ  5
pāñcajanya-dhvaniṁ śrutvā yugāntaśani-bhīṣaṇam
muraḥ śayāna uttasthau daityaḥ pañca-śirā jalāt  6
tri-śūlam udyamya su-durnirīkṣaṇo yugānta-sūryānala-rocir ulbaṇaḥ
grasaṁs tri-lokīm iva pañcabhir mukhair abhyadravat tārkṣya-sutaṁ yathoragaḥ  7
āvidhya śūlaṁ tarasā garutmate nirasya vaktrair vyanadat sa pañcabhiḥ
sa rodasī sarva-diśo ’mbaraṁ mahān āpūrayann aṇḍa-kaṭāham āvṛṇot  8
tadāpatad vai tri-śikhaṁ garutmate hariḥ śarābhyām abhinat tridhojasā
mukheṣu taṁ cāpi śarair atāḍayat tasmai gadāṁ so ’pi ruṣā vyamuñcata  9
tām āpatantīṁ gadayā gadāṁ mṛdhe gadāgrajo nirbibhide sahasradhā
udyamya bāhūn abhidhāvato ’jitaḥ śirāṁsi cakreṇa jahāra līlayā  10
vyasuḥ papātāmbhasi kṛtta-śīrṣo nikṛtta-śṛṅgo ’drir ivendra-tejasā
tasyātmajāḥ sapta pitur vadhāturāḥ pratikriyāmarṣa-juṣaḥ samudyatāḥ  11

Regele Parīkṣit spuse: Cum a  fost ucis Bhauma (fiul Zeiței pământului), care a răpit aceste femei,

śrī-rājā uvāca yathā hataḥ bhauma niruddhāḥ tāḥ striyaḥ

de către Domnul Transcendental. Spune-mi despre aceste întâmplări ale Purtătorului arcului Șarnga

yena bhagavatā ca ācakṣva etat vikramam śārṅga-dhanvanaḥ


Śuka spuse, „Fiind informat de Indra despre aceste fapte ale lui Bhauma: furtul umbrelei

śrī-śukaḥ uvāca jñāpitaḥ indreṇa bhauma-ceṣṭitam hṛta-chatreṇa

(lui Varuna), furtul cerceilor rudei (mamei lui Indra - Aditi), furtul locului întâlnirii (Maṇi-parvata)

hṛta-kuṇḍala bandhunā hṛta sthānena

de pe muntele zeilor (Maṇdara), (Krișna) s-a dus cu soția sa (Satyabhāmā) zburând pe Garuda

adri amara yayau sa bhāryaḥ garuḍa-ārūḍhaḥ

în orașul Prāghiyotiṣa înconjurat în toate părțile de munți, fortificații armate, fortificații cu apă, foc,

prāgjyotiṣa-puram āvṛtam sarvata giri durgaiḥ śastra durgaiḥ jala agni

vânturi, fortificații cu pereți cu frânghii, cu zecile de mii, înfiorătoare și puternice

anila durgamam mura-pāśa ayutaiḥ ghoraiḥ dṛḍhaiḥ


Cu buzduganul său a pătruns prin munți, cu săgețile sale prin fortificațiile armate 

gadayā nirbibheda adrīn śastra-durgāṇi sāyakaiḥ

cu discul său prin (fortificațiile) de foc, apă, vânt și cu sabia sa prin cele de cabluri

cakreṇa agnim jalam vāyum mura-pāśān tathā


Prin sunetul cochiliei Sale, Gadadhar (Purtătorul buzduganului - Krișna) a dărâmat barierele

nādena śaṅkha gadādharaḥ nirbibheda yantrāṇi

și inimile vitejilor luptători și cu buzduganul fortificațiile puternice

hṛdayāni manasvinām gadayā prākāram gurvyā


Mura, din familia (de semizei din neamul lui Diti - sora lui Aditi) Daitya, care avea cinci capete și care dormea, auzind mesajul înfricoșător

muraḥ daityaḥ pañca-śirāḥ śayānaḥ śrutvā dhvanim bhīṣaṇam

al (cochiliei) Panceageania, asemenea tunetului, la sfârșitul Erelor universale  s-a ridicat din apă

pāñcajanya aśani anta yuga uttasthau jalāt


Strălucind asemenea focului soarelui la sfârșitul Erelor universale, foarte greu de privit părând

rociḥ iva anala sūrya yuga-anta su durnirīkṣaṇaḥ

să soarbă cu cele cinci guri cele trei lumi, (Mura) a ridicat teribilul trident  și s-a năpustit

grasan pañcabhiḥ mukhaiḥ tri-lokīm udyamya ulbaṇaḥ tri-śūlam abhyadravat

ca un șarpe asupra fiului lui Tarkșya (Garuda) - yathā uragaḥ tārkṣya-sutam

A învârtit tridentul și l-a aruncat cu putere spre Garuḍa, urlând cu cele cinci guri

saḥ āvidhya śūlam nirasya tarasā garutmate vyanadat añcabhiḥ vaktraiḥ

marile (urlete) umplând cerul și pământul în toate direcțiile și spațiul cosmic

saḥ mahān āpūrayan rodasī sarva diśaḥ ambaram

până la acoperișul oului (universal) (ca un ) recipient - āvṛṇot aṇda kaṭāham

Apoi Hari (Krișna) a rupt cu două săgeți puternice tridentul ce zbura spre Garuda în trei bucăți și

tadā hariḥ abhinat śarābhyām ojasā tri-śikham āpatat vai garutmate tridhā ca

apoi a lovit fețele acestuia cu săgețile sale. Acesta (Mura) și-a aruncat furios buzduganul spre El

api atāḍayat mukheṣu tam śaraiḥ saḥ vyamuñcata gadām tasmai


(Krișna) Fratele mai mare al lui Gada a zdrobit buzduganul din zbor în mii de bucăți pe pământ

gada-agrajaḥ tām nirbibhide gadayā āpatantīm sahasradhā mṛdhe

cu propriul său buzdugan. Ridicându-și brațele (Mura) a alergat spre Cel Invincibil, care

gadām udyamya bāhūn abhidhāvataḥ ajitaḥ

cu discul său i-a tăiat în joacă capetele - cakreṇa jahāra līlayā śirāṁsi

Capetele retezate, au căzut în apă fără viață precum crestele unui munte tăiate 

śīrṣaḥ kṛtta papāta ambhasi vyasuḥ iva śṛṅgaḥ nikṛtta adriḥ

de puterea (fulgerului) lui Indra. Cei șapte fi ai acestuia (ai lui Mura), suferind datorită morții

tejasā indra sapta ātma-jāḥ tasya āturāḥ vadha

tatălui drag, plini de furie au fost gata să să contraatace
         pituḥ juṣaḥ amarṣa samudyatāḥ pratikriyā

Lupta cu Bhauma (Naraka)

tāmro ’ntarikṣaḥ śravaṇo vibhāvasur vasur nabhasvān aruṇaś ca saptamaḥ
pīṭhaṁ puraskṛtya camū-patiṁ mṛdhe bhauma-prayuktā niragan dhṛtāyudhāḥ  12
prāyuñjatāsādya śarān asīn gadāḥ śakty-ṛṣṭi-śūlāny ajite ruṣolbaṇāḥ
tac-chastra-kūṭaṁ bhagavān sva-mārgaṇair amogha-vīryas tilaśaś cakarta ha  13
tān pīṭha-mukhyān anayad yama-kṣayaṁ nikṛtta-śīrṣoru-bhujāṅghri-varmaṇaḥ
svānīka-pān acyuta-cakra-sāyakais tathā nirastān narako dharā-sutaḥ
nirīkṣya durmarṣaṇa āsravan-madair gajaiḥ payodhi-prabhavair nirākramāt  14
dṛṣṭvā sa-bhāryaṁ garuḍopari sthitaṁ  sūryopariṣṭāt sa-taḍid ghanaṁ yathā
kṛṣṇaṁ sa tasmai vyasṛjac chata-ghnīṁ yodhāś ca sarve yugapac ca vivyadhuḥ  15
tad bhauma-sainyaṁ bhagavān gadāgrajo vicitra-vājair niśitaiḥ śilīmukhaiḥ
nikṛtta-bāhūru-śirodhra-vigrahaṁ cakāra tarhy eva hatāśva-kuñjaram  16
yāni yodhaiḥ prayuktāni śastrāstrāṇi kurūdvaha
haris tāny acchinat tīkṣṇaiḥ śarair ekaikaśas trībhiḥ
uhyamānaḥ suparṇena pakṣābhyāṁ nighnatā gajān
gurutmatā hanyamānās tuṇḍa-pakṣa-nakher gajāḥ
puram evāviśann ārtā narako yudhy ayudhyata  17-19
dṛṣṭvā vidrāvitaṁ sainyaṁ garuḍenārditaṁ svakaṁ
taṁ bhaumaḥ prāharac chaktyā vajraḥ pratihato yataḥ
nākampata tayā viddho mālāhata iva dvipaḥ  20
śūlaṁ bhaumo ’cyutaṁ hantum ādade vitathodyamaḥ
tad-visargāt pūrvam eva narakasya śiro hariḥ
apāharad gaja-sthasya cakreṇa kṣura-neminā  21
sa-kuṇḍalaṁ cāru-kirīṭa-bhūṣaṇaṁ babhau pṛthivyāṁ patitam samujjvalam
ha heti sādhv ity ṛṣayaḥ sureśvarā mālyair mukundaṁ vikiranta īdire  22

Ieșind pe câmpul de luptă Bhauma i-a anagajat pe cei 7 (fii ai lui Mura) , Tāmra, Antarikṣa, Śravaṇa, Vibhāvasu,

niragan mṛdhe bhauma prayuktāḥ saptamaḥ tāmraḥ antarikṣaḥ śravaṇaḥ vibhāvasuḥ

Vasu, Nabhasvān și Aruṇa care purtau arme. În fruntea acestora se afla generalul Pīṭha

vasuḥ nabhasvān ca aruṇaḥ dhṛta āyudhāḥ puraḥ-kṛtya camū-patim pīṭham


Acești luptători feroci l-au atacat furioși cu săgeți, săbii, buzdugane, lănci, halebarde, tridente

prāyuñjata ulbaṇāḥ āsādya ruṣā śarān asīn gadāḥ śakti ṛṣti śūlāni

pe Cel de Neînvins, Domnul Transcendental, care a făcut bucăți acest munte de arme

tat ajite bhagavān cakarta ha tilaśaḥ kūṭam śastra

cu săgețile sale, care nu pot fi contracarate - mārgaṇaiḥ amogha

El a tăiat capetele, coapsele, brațele, picioarele și armurile celor conduși de Pitha

nikṛtta śīrṣa ūru bhuja aṅghri varmaṇa tān pīṭha-mukhyān

și i-a trimis în lăcașul lui Yama (Judecătorul celor fără virtute)

anayat kṣayam yama


Astfel (Bhauma) Fiul Zeiței Pământului văzând uciderea conducătorilor armatei sale

tathā sutaḥ dharā narakaḥ nirīkṣya nirastān pān sva anīka

de către discul și săgețile celui Infailibil, ceea ce era insuportabil, a ieșit (din citadelă)

cakra sāyakaiḥ acyuta durmarṣaṇaḥ nirākramāt

cu elefanți născuți din Oceanul de Lapte ce erau ieșiți din fire și înnebuniți

gajaiḥ prabhavaiḥ payaḥ-dhi āsravat madaiḥ


Krișna și soția sa stând pe Garuda și ea (Lakșmi)  apărând asemenea soarelui ce luminează

kṛṣṇam sa-bhāryam sthitam garuḍa-upari yathā sūrya sa-taḍit

un nor (pe Krișna) l-au privit de deasupra pe acesta (Bhauma), care a declanșat o săgeată de energie

ghanam dṛṣṭvā upariṣṭāt saḥ tasmai vyasṛjat śata-ghnīm

în timp ce toți soldații săi au atacat simultan

ca sarve yodhāḥ vivyadhuḥ yugapat ca


Și imediat Domnul Transcendental, fratele mai mare al lui Gada, a tăiat cu săgețile sale ascuțite

eva bhagavān gadāgrajaḥ nikṛtta śilīmukhaiḥ niśitaiḥ

cu pene diferite, corpurile, brațele, coapsele, capetele, gâturile celor din armata lui Bhauma

vājaiḥ vicitra vigraham bāhu ūru śiraḥ-dhra hata tat bhauma-sainyam

și le-a ucis și caii și elefanții -  cakāra tarhi aśva kuñjaram

Oh erou al Kauravilor (Parikșit), Domnul Transcendental Hari (Krișna) a făcut bucăți armele

kuru-udvaha hariḥ acchinat śastra

și rachetele trase de soldați, cu câte trei săgeți ascuțite

astrāṇi yodhaiḥ yāni prayuktāni tāni ekaśaḥ tribhiḥ śaraiḥ tīkṣṇaiḥ


În timp ce Garuda îi purta, lovea cu aripile sale elefanții

gurutmatā uhyamānaḥ nighnatā pakṣābhyām gajān

Bătuți de ciocul, aripile și ghiarele celui cu aripi uriașe, elefanții s-au întors înapoi în citadelă

hanyamānaḥ tuṇḍa pakṣa nakheḥ su-parṇena gajāḥ āviśann puram eva

Suferind Naraka (Bhauma) a continuat să lupte - ārtāḥ narakaḥ yudhi ayudhyata

Văzându-și armata gonită și chinuită de Garuda, Bhauma l-a lovit cu lancea sa energitică

dṛṣṭvā svakam sainyam vidrāvitam arditam garuḍena bhaumaḥ prāharat tam śaktyā

care contracarase fulgerul (lui Indra), (dar) acesta nu a fost mișcat de această lovitură

yataḥ pratihataḥ vajraḥ na akampata tayā viddhaḥ

care a fost ca lovitura unei ghirlande pentru un elefant - iva āhataḥ mālā dvipaḥ

Fiind frustrat în strădaniile sale, Bhauma și-a luat tridentul pentru a-l omorî pe Cel Infailibil

vitatha udyamaḥ tat bhaumaḥ ādade śūlam hantum acyutam

Dar înainte de a-l arunca, Domnul Transcendetal Hari i-a taiat capul lui Naraka

eva pūrvam visargāt hariḥ apāharat śiraḥ narakasya

cu ceakra sa ca margini ascuțite ca o lamă de ras, în timp ce stătea pe elefant

cakreṇa neminā kṣura sthasya gaja


Căzând pe pământ (capul lui Bhauma) strălucea împreună cu decorațiunile efulgente, încântătoare,

patitam pṛthivyām babhau sa bhūṣaṇam samujjvalam cāru

cerceii și coiful. Înțelepții și conducătorii zeilor au strigat, „Excelent!”

kuṇḍalam kirīṭa ṛṣayaḥ sura-īśvaraḥ hā hā iti sādhu iti

și l-au venerat pe Mukunda (Eliberatorul din iluzia Rolurilor temporare), făcând să plouă cu ghirlande de flori
īḍire mukundam vikirantaḥ mālyaiḥ
 
Laude aduse de Zeița Pământului lui Krișna

tataś ca bhūḥ kṛṣṇam upetya kuṇḍale
pratapta-jāmbūnada-ratna-bhāsvare
sa-vaijayantyā vana-mālayārpayat
prācetasaṁ chatram atho mahā-maṇim  23
astauṣīd atha viśveśaṁ devī deva-varārcitam
prāñjaliḥ praṇatā rājan bhakti-pravaṇayā dhiyā  24
bhūmir uvāca namas te deva-deveśa śaṅkha-cakra-gadā-dhara
bhaktecchopātta-rūpāya paramātman namo ’stu te  25
namaḥ paṅkaja-nābhāya namaḥ paṅkaja-māline
namaḥ paṅkaja-netrāya namas te paṅkajāṅghraye  26
namo bhagavate tubhyaṁ vāsudevāya viṣṇave
puruṣāyādi-bījāya pūrṇa-bodhāya te namaḥ  27
ajāya janayitre ’sya brahmaṇe ’nanta-śaktaye
parāvarātman bhūtātman paramātman namo ’stu te  28
tvaṁ vai sisṛkṣur aja utkaṭaṁ prabho tamo nirodhāya bibharṣy asaṁvṛtaḥ
sthānāya sattvaṁ jagato jagat-pate kālaḥ pradhānaṁ puruṣo bhavān paraḥ  29
ahaṁ payo jyotir athānilo nabho mātrāṇi devā mana indriyāṇi
kartā mahān ity akhilaṁ carācaraṁ tvayy advitīye bhagavan ayaṁ bhramaḥ  30

Atunci Zeița Pământului s-a apropiat de Krișna și i-a dat cerceii strălucitori (luați de la Aditi – mama zeilor inițiali Sura, dușmanii zeilor Asura, fiii lui Diti)

tataḥ ca upetya bhūḥ kṛṣṇam arpayat kuṇḍale pratapta

împreună cu giuvaeruri strălucitoare de aur, o ghirlandă de flori de pădure Vaigeayantī

sa ratna bhāsvare jāmbūnada vana-mālayā vaijayantyā

umbrela lui Praceta (Varuna) și piscul Muntelui Mandara
        chatram prācetasam atha u mahā-maṇim

Oh rege, zeița s-a plecat, cu palmele lipite, în fața Controlorului Universului, cel mai bun dintre zei

rājan devī astauṣīt atha praṇatā prāñjali īśam viśva vara deva

și l-a venerat cu mintea cufundată în devoțiune

arcitam dhiyā pravaṇayā bhakti

Zeița pământului spuse, „Plecăciuni Ție, zeul al zeilor, Controlorul ce poartă cochilia, discul și

bhūmiḥ uvāca namaḥ te deva-deva īśa dhara śaṅkha cakra

buzduganul. Suprasuflet care ai luat această formă datorită celor devotați Ție; plecăciuni.
        gadā parama-ātman upātta rūpāya icchā bhakta te pnamaḥ astu

Tika:
Iată câteva calități ale acestei forme - Suprasufletul a Domnului Transcendental, așa cum sunt date în literatura Vedică:
Supra-Sufletul
  Se găsește în inima oricărei ființe
  Însoțește fiecare ființă din Jocul Creației (șriști lila)
  Este Martorul activităților fiecărei ființe (giva)
  Este Cel ce Întreține toate ființele
  Este proprietarul tuturor ființelor
  Este Supremul Controlor
  Este Cel ce dă permisiune corpului fiecărei ființe să acționeze
  Este Cel ce dă Aducere Aminte, Cunoaștere și Uitare
  Nu degustă rezultatele activităților corpurilor ființelor

Citește mai mult: Suprasufletul

Plecăciuni Celui cu abdomen (din care apare) lotusul (universal), plecăciuni (purtătorului)

namaḥ paṅkaja nābhāya namaḥ

ghirlandei de lotuși, plecăciuni Celui cu ochi asemenea lotușilor, plecăcini Ție

paṅkaja-māline namaḥ paṅkaja-netrāya namaḥ te

ale cărui tălpi sunt marcate cu (semne de) lotuși - paṅkaja-aṅghraye

Plecăciuni Ție, Domn Transcendental, Vasudev, Vișnu, Personalitate primordială

namaḥ tubhyam bhagavate vāsudevāya viṣṇave puruṣāya

Plecăciuni Ție, sămânță originală, Celui ce este omniscient

namaḥ te bījāya ādi pūrṇa bodhāya


Cel Nenăscut, progenitor al acestui (univers), spirit fără de limite

ajāya janayitre asya brahmaṇe ananta

Suflet al energiei (superioare) spirituale și inferioare (materiale), suflet al existenței

ātman śaktaye para avara ātman bhūta

Suprasuflet, plecăciuni ție - parama-ātman namaḥ astu te

Oh nenăscut Domn, creator al universului, pentru a-l distruge manifestezi

ajaḥ prabho tvam vai sisṛkṣuḥ jagataḥ nirodhāya bibharṣi

Modul de Existență al Ignoranței ca fiind proeminent - tamaḥ utkaṭam
Iar pentru a menține (universul) Modul de Existență al Virtuții - sthānāya sattvam
De care tu, Domn al Universului, nu ești acooperit - bhavān jagat-pate asaṁvṛtaḥ
Personalitatea ta fiind distinctă de natura materială și timp - puruṣaḥ paraḥ pradhānam kālaḥ

Eu (pământul), apa, focul, aerul, eterul (spațiul), obiectele simțurilor, zeii, mintea, simțurile

aham payaḥ jyotiḥ atha anilaḥ nabhaḥ mātrāṇi devāḥ manaḥ indriyāṇi

făptașul (aham-kar - Falsul Ego), energia materială și astfel tot ce mișcă sau este imobil

kartā mahān iti akhilam cara acaram

sunt această iluzie care se află în Tine, nondualul Domn Transcendental

ayam bhramaḥ tvayi advitīye bhagavan


Tika: Despre Falsul Ego vezi și
Falsul Ego 
Sufletul este Adevăratul Ego
 
16 100 de prințese care sunt salvate de Krișna, se îndrăgostesc de Acesta
Furtul copacului Parigeata de pe planetele paradisiace


tasyātmajo ’yaṁ tava pāda-paṅkajaṁ bhītaḥ prapannārti-haropasāditaḥ
tat pālayainaṁ kuru hasta-paṅkajaṁ śirasy amuṣyākhila-kalmaṣāpaham  31
śrī-śuka uvāca iti bhūmy-arthito vāgbhir bhagavān bhakti-namrayā
dattvābhayaṁ bhauma-gṛham prāviśat sakalarddhimat  32
tatra rājanya-kanyānāṁ ṣaṭ-sahasrādhikāyutam
bhaumāhṛtānāṁ vikramya rājabhyo dadṛśe hariḥ  33
tam praviṣṭaṁ striyo vīkṣya nara-varyaṁ vimohitāḥ
manasā vavrire ’bhīṣṭaṁ patiṁ daivopasāditam  34
bhūyāt patir ayaṁ mahyaṁ dhātā tad anumodatām
iti sarvāḥ pṛthak kṛṣṇe bhāvena hṛdayaṁ dadhuḥ  35
tāḥ prāhiṇod dvāravatīṁ su-mṛṣṭa-virajo-’mbarāḥ
narayānair mahā-kośān rathāśvān draviṇaṁ mahāt  36
airāvata-kulebhāṁś ca catur-dantāṁs tarasvinaḥ
pāṇḍurāṁś ca catuḥ-ṣaṣṭiṁ prerayām āsa keśavaḥ  37
gatvā surendra-bhavanaṁ dattvādityai ca kuṇḍale
pūjitas tridaśendreṇa mahendryāṇyā ca sa-priyaḥ
codito bhāryayotpāṭya pārījātaṁ garutmati
āropya sendrān vibudhān nirjityopānayat puram   38-39
sthāpitaḥ satyabhāmāyā gṛhodyānopaśobhanaḥ
anvagur bhramarāḥ svargāt tad-gandhāsava-lampaṭāḥ  40
yayāca ānamya kirīṭa-koṭibhiḥ pādau spṛśann acyutam artha-sādhanam
siddhārtha etena vigṛhyate mahān aho surāṇāṁ ca tamo dhig āḍhyatām  41

(Zeița Pământului continuă)
Acesta este fiul lui (Bhauma), care înfricoșat caută adăpostul picioarelor Tale asemenea lotusului

ayam ātma-jaḥ tasya bhītaḥ prapanna pāda tava paṅkajam

deoarece Tu îndepărtezi suferințelor celor care se apropie de Tine

tat hara ārti upasāditaḥ

Protejează-l și pune-ți mâna asemenea lotusului pe capul său pentru a distruge toate păcatele

pālaya enam kuru hasta-paṅkajam śirasi amuṣya apaham akhila kalmaṣa


Șri Șuka spuse, „Fiind astfel rugat de Zeița Pământului, în cuvinte de smerenie și devoține

śrī-śukaḥ uvāca iti vāgbhiḥ arthitaḥ bhūmi namrayā bhakti

Domnul Transcendental a acordat neînfricare (fiului) lui Bhauma și a intrat

bhagavān dattvā abhayam bhauma prāviśat

în palatul (acestuia) care era plin de opulență - gṛham mat sakala ṛddhi

Acolo Domnul Transcendental Hari a văzut mai mult de 16 000 de domnișoare de ordin regal

tatra hariḥ dadṛśe adhika sahasra ṣaṭ ayutam kanyānām rājanya

pe care Bhauma le luase cu forța de la regi

bhauma āhṛtānām vikramya rājabhyaḥ


Śrīla Śrīdhara Svāmī prezintă și spusele lui Parāśara, din Viṣṇu Purāṇa (5.29.31):

kanyā-pure sa kanyānāṁ ṣoḍaśātulya-vikramaḥ

śatādhikāni dadṛśe sahasrāṇi mahā-mate

“În clădirile servitoarelor, oh înțeleptule, Domnul a cărui putere este de neegalat a găsit 16,100 prințese.”

Femeile au fost încântate când au văzut-o intrând pe cea mai excelentă persoană și

striyaḥ vimohitāḥ tam vīkṣya praviṣṭam varyam nara

În minte l-au ales pe cel dorit, care le fusese adus de destin ca bărbat

manasā vavrire abhīṣṭam upasāditam daiva patim


Astfel toate și fiecare în mod individual s-a gândit, „Fie ca soarta să mi-l dea de bărbat mie.”

iti sarvāḥ pṛthak bhāvena bhūyāt dhātā anumodatām tat patiḥ mahyam

și l-au pus pe Krișna în inimile lor— dadhuḥ kṛṣṇe hṛdayam ayam

El le-a trimis la Dvaraka cu rochii curate și impecabile în palanchine

prāhiṇot tāḥ dvāravatīm ambarāḥ su-mṛṣṭa virajaḥ nara-yānaiḥ

multe bogății, care de luptă, cai și multă avere

mahā kośān ratha aśvān draviṇam mahat


Keșava (Krișna) a trimis de asemenea 64 de elefanți rapizi albi din familia lui Airāvata

keśavaḥ prerayām āsa ca catuḥ-ṣaṣṭim ibhān tarasvinaḥ pāṇḍurān kula airāvata

ce aveau câte 4 colți de fildeș - catuḥ dantān

Apoi s-a dus în lăcașul lui Indra și al zeilor Sura și i-a dat lui Aditi (mama celor 12 zei Sura principali) cerceii

gatvā bhavanam indra sura dattvā adityai ca kuṇḍale

El a fost venerat împreună cu iubita Sa de 30 de zei, de Indra și soția sa

pūjitaḥ sa priyaḥ tridaśa indreṇa ca mahā-indryāṇyā


Fiind îndemnat de soție, (Krișna) a scos din rădăcini copacul celest Parigeata

coditaḥ bhāryayā utpāṭya pārijātam

și după ce l-a învins pe Indra și zei, l-a pus pe Garuda și l-a dus în orașul său (Dvaraka)

nirjitya sa-indrān vibudhān āropya garutmati upānayat puram


Fiind plantat (copacul Parigeata) înfrumuseța grădina rezidenței Satyabhāmei

sthāpitaḥ upaśobhanaḥ udyāna gṛha satyabhāmāyāḥ

Albine de pe plantele cerești l-au urmat, fiind avide după parfumul și seva dulce a acestuia

bhramarāḥ svargāt anvaguḥ lampaṭāḥ gandha āsava tat


Deși (Indra) s-a rugat la Cel Infailibil (Krișna) și s-a plecat atingând cu coroana sa

yayāca acyutam ānamya spṛśan kirīṭa

vârfurile picioarelor Acestuia, pentru a-și atinge pe deplin scopurile. El nu a fost de acord cu

koṭibhiḥ pādau artha sādhanam siddha vigṛhyate

scopurile acestui marele suflet. Vai, zeii sunt condamnați de propria lor opulență să se afle în Ignoranță
         artha etena mahān ca aho surāṇām dhik āḍhyatām tamaḥ
 
Krișna se multiplică pentru a se căsători și trăi cu cele 16 100 de prințese

atho muhūrta ekasmin nānāgāreṣu tāḥ striyaḥ
yathopayeme bhagavān tāvad-rūpa-dharo ’vyayaḥ  42
gṛheṣu tāsām anapāyy atarka-kṛn nirasta-sāmyātiśayeṣv avasthitaḥ
reme ramābhir nija-kāma-sampluto yathetaro gārhaka-medhikāṁś caran  43
itthaṁ ramā-patim avāpya patiṁ striyas tā brahmādayo ’pi na viduḥ padavīṁ yadīyām
bhejur mudāviratam edhitayānurāga hāsāvaloka-nava-saṅgama-jalpa-lajjāḥ  44
pratyudgamāsana-varārhaṇa-pada-śauca-tāmbūla-viśramaṇa-vījana-gandha-mālyaiḥ
keśa-prasāra-śayana-snapanopahāryaiḥ dāsī-śatā api vibhor vidadhuḥ sma dāsyam  45

Și apoi imperisabilul Domn Transcendental imediat dintr-o singură persoană

atha u avyayaḥ bhagavān muhūrte ekasmin

și-a asumat tot atâtea forme câte rezidențe aveau femeile cu care urma să se însoare

dharaḥ tāvat rūpa; nānā agāreṣu tāḥ striyaḥ yathā upayeme


Și astfel Cel ce execută activități de neconceput, nepărăsindu-și căminele fără superior sau egal

kṛt atarka anapāyī tāsām gṛheṣu nirasta atiśayeṣu sāmya

a rămas bucurându-se cu propriile sale soții asemenea oamenilor absorbiți în plăceri

avasthitaḥ reme nija ramābhiḥ yathā itaraḥ samplutaḥ kāma

executându-și îndatoririle de familist - caran gārhaka-medhikān

Astfel acele femei l-au obținut ca soț, pe bărbatul Zeiței Fericirii, deși începând cu Brahmaa

ittham tāḥ striyaḥ avāpya patim ramā-patim api

nimeni nu cunoaște mijloacele prin care i se obține asocierea

na viduḥ padavīm


Datorită asocierii plăcute cu Acesta, atracția iubirii a crescut continuu

bhejuḥ saṅgama mudā anurāga edhitayā aviratam

datorită zâmbetelor, privirilor timide și a conversațiilor mereu proaspete

hāsa avaloka lajjāḥ nava jalpa


Deși ele (reginele lui Krișna) aveau sute de servitoare, ele l-au servit personal

api śatāḥ dāsī dāsyam vidadhuḥ sma

pe Domnul Atotputernic (Krișna), oferindu-i un loc de stat, cea mai bună venerare,

vibhoḥ pratyudgama āsana vara arhaṇa

spălarea picioarelor, preparații din nuci de betel, îndepărtându-i oboseala (masându-l)

pāda śauca tāmbūla viśramaṇa

făcându-i vânt, oferindu-i parfumuri, ghirlande de flori, aranjându-i părul, îmbrăcându-l

vījana gandha mālyaiḥ keśa prasāra

făcându-i patul, îmbăindu-l și oferindu-i cadouri

śayana snapana upahāryaiḥ