Srimad Bhagavatam Canto 10 Capitol 50

Șri Krișna coboară în lumea materială luând diferite forme
pentru a proteja Datoria Prescrisă și a opri încălcarea acesteia

śrī-śuka uvāca
astiḥ prāptiś ca kaṁsasya
mahiṣyau bharatarṣabha
mṛte bhartari duḥkhārte
īyatuḥ sma pitur gṛhān
pitre magadha-rājāya
jarāsandhāya duḥkhite
vedayāṁ cakratuḥ sarvam
ātma-vaidhavya-kāraṇam 2
sa tad apriyam ākarṇya
śokāmarṣa-yuto nṛpa
ayādavīṁ mahīṁ kartuṁ
cakre paramam udyamam  3
akṣauhiṇībhir viṁśatyā
tisṛbhiś cāpi saṁvṛtaḥ
yadu-rājadhānīṁ mathurāṁ
nyarudhat sarvato diśam
  4

Șri Śuka spuse, „Cel mai de seamă dintre Bharata, - śrī-śukaḥ uvāca bharata-ṛṣabha
Kamsa, soțul reginelor Asti și Prāpti fiind ucis, - kaṁsasya bhartari mahiṣyau astiḥ prāptiḥ mṛte
acestea au plecat nefericite si suferind acasă la tatăl lor, - īyatuḥ sma duḥkha ārte gṛhān pituḥ
Regele din Magadha, Geara-sandha, și i-au spus - magadha-rājāya jarāsandhāya cakratuḥ
Tatălui lor despre toată nefericirea pe care o simțeau - pitre sarvam duḥkhite  vedayām
Și cauza propriei lor văduvii - kāraṇam ātma vaidhavya

Oh rege, auzind acele știri neplăcute, acesta a fost abătut - nṛpa ākarṇya tat apriyam saḥ śoka
Și devenind furios s-a hotărât să depună tot efortul - yutaḥ amarṣa cakre kartum paramam udyamam
Pentru a goli pământul de Yadavi - mahīm ayādavīm

Cu 23 de akșauhini a înconjurat - viṁśatyā tisṛbhiḥ ca api akṣauhiṇībhiḥ saṁvṛtaḥ
Mathura, capitala dinastiei Yadavilor din toate părțile - mathurāṁ rājadhānīm yadu sarvataḥ diśam
Și a asediat-o - nyarudhat

Tika: O divizie akṣauhiṇī conținea 21 870 soldați pe elefanți 21 870 care de luptă, 65 610 de soldați în cavalerie și 109 350 soldați infanteriști.

nirīkṣya tad-balaṁ kṛṣṇa
udvelam iva sāgaram
sva-puraṁ tena saṁruddhaṁ
sva-janaṁ ca bhayākulam
cintayām āsa bhagavān
hariḥ kāraṇa-mānuṣaḥ
tad-deśa-kālānuguṇaṁ
svāvatāra-prayojanam 5-6
haniṣyāmi balaṁ hy etad
bhuvi bhāraṁ samāhitam
māgadhena samānītaṁ
vaśyānāṁ sarva-bhūbhujām
akṣauhiṇībhiḥ saṅkhyātaṁ
bhaṭāśva-ratha-kuñjaraiḥ
māgadhas tu na hantavyo
bhūyaḥ kartā balodyamam  7-8
etad-artho ’vatāro ’yaṁ
bhū-bhāra-haraṇāya me
saṁrakṣaṇāya sādhūnāṁ
kṛto ’nyeṣāṁ vadhāya ca  9
anyo ’pi dharma-rakṣāyai
dehaḥ saṁbhriyate mayā
virāmāyāpy adharmasya
kāle prabhavataḥ kvacit  
10

Văzând puterea militară a acestuia asemenea oceanului - nirīkṣya balam tat iva sāgaram
Ce dă pe dinafară, asediind propriul Său oraș - udvelam saṁruddham sva puram
Și frica și agitația propriilor oameni - ca bhaya ākulam sva-janam
Domnul Transcendental Krișna, Hari (în formă) umană - bhagavān kṛṣṇaḥ hariḥ mānuṣaḥ
A considerat să facă ceea ce era conform - cintayām āsa kāraṇa tena anuguṇam
Cu locul și timpul pentru a îndeplini scopul Său ca avatar, – deśa kāla prayojanam sva-avatāra

"Desigur voi distruge această armată care este o povară - hi haniṣyāmi etat balam bhāram
Pe pământ, adunată de regele din Magadha împreună - bhuvi samāhitam māgadhena samānītam
cu  toți regii vasali, constând din divizii - sarva bhū-bhujām vaśyānām saṅkhyātam akṣauhiṇībhiḥ
de infanteriști, cavalerie, care de luptă și elefanți - bhaṭa aśva ratha kuñjaraiḥ
dar pe regele din Magadha nu-l voi ucide - māgadhaḥ tu na hantavyaḥ
ca să-și de-a silința să mai adune armată - bhūyaḥ udyamam kartā bala

În acest scop am coborât pe pământ - etat arthaḥ me avatāraḥ ayam bhū
Pentru a îndepărta povara sa, - haraṇāya bhāra ayam
a-i proteja pe cei virtuoși și a-i ucide pe ceilalți - saṁrakṣaṇāya sādhūnām kṛtaḥ vadhāya anyeṣām
dar îmi asum și alte corpuri pentru a proteja - api mayā saṁbhriyate anyaḥ dehaḥ rakṣāyai
Datoria Prescrisă și a opri încălcarea Datoriei Prescrise - dharma virāmāya api adharmasya
Oricând aceasta devine proeminentă - kvacit kāle prabhavataḥ

Krișn și Raam ies din oraș pentru a înfrunta armatele lui Gearasandha

evaṁ dhyāyati govinda
ākāśāt sūrya-varcasau
rathāv upasthitau sadyaḥ
sa-sūtau sa-paricchadau  11
āyudhāni ca divyāni
purāṇāni yadṛcchayā
dṛṣṭvā tāni hṛṣīkeśaḥ
saṅkarṣaṇam athābravīt  12
paśyārya vyasanaṁ prāptaṁ
yadūnāṁ tvāvatāṁ prabho
eṣa te ratha āyāto
dayitāny āyudhāni ca
etad-arthaṁ hi nau janma
sādhūnām īśa śarma-kṛt
trayo-viṁśaty-anīkākhyaṁ
bhūmer bhāram apākuru  13-14
evaṁ sammantrya dāśārhau
daṁśitau rathinau purāt
nirjagmatuḥ svāyudhāḍhyau
balenālpīyasā vṛtau  15

În timp ce Govind medita astfel, două care - govinde dhyāyati evam rathau
Ce străluceau asemenea soarelui au apărut brusc – varcasau sūrya upasthitau
Din cer împreună cu conducătorii și echipamentul (celest)- ākāśāt sa sūtau sa paricchadau

Și văzând acele arme celeste și din vechime - ca dṛṣṭvā tāni āyudhāni divyāni purāṇāni
Controlorul Simțurilor (Krișna) se adresă deodată, lui Sankarșan: - hṛṣīkeśaḥ yadṛcchayā abravīt saṅkarṣaṇam
"Domn arian, privește pericolul în care se află Yadavii  – prabho ārya paśya vyasanam prāptam  yadūnām
Care sunt protejați de tine - eṣaḥ avatām tvā

Carul de luptă și armele Tale preferate au sosit - rathaḥ ca āyudhāni te dayitāni āyātaḥ
Controlor Universal, su siguranță scopul nașterii noastre - īśa hi etat-artham nau janma
Este pentru beneficiul celor virtuoși - śarma sādhūnām
De aceea distruge cele 23 de divizii armate - kṛt apākuru trayaḥ-viṁśati anīka
Care sunt o povară pe pământ." - ākhyam bhāram bhūmeḥ

Astfel consultându-se cei doi descendenți ai dinastiei Daśārha - evam sammantrya dāśārhau
purtând armuri au urcat în carele de luptă - daṁśitau rathinau
și au ieșit din oraș cu propriile arme strălucitoare - nirjagmatuḥ purāt sva āyudha āḍhyau
și însoțiți de o mică forță armată - vṛtau alpīyasā balena
 
Pentru Cel ce orchestrează Creația, Menținerea și Distrugerea celor trei lumi
și ale cărui caracteristici sunt nelimitate
totuși Jocurile Sale de „Învingere a oponenților“ nu sunt nimic extraordinar din partea sa


śaṅkhaṁ dadhmau vinirgatya
harir dāruka-sārathiḥ
tato ’bhūt para-sainyānāṁ
hṛdi vitrāsa-vepathuḥ  16
tāv āha māgadho vīkṣya
he kṛṣṇa puruṣādhama
na tvayā yoddhum icchāmi
bālenaikena lajjayā
guptena hi tvayā manda
na yotsye yāhi bandhu-han  17
tava rāma yadi śraddhā
yudhyasva dhairyam udvaha
hitvā vā mac-charaiś chinnaṁ
dehaṁ svar yāhi māṁ jahi  18
śrī-bhagavān uvāca
na vai śūrā vikatthante
darśayanty eva pauruṣam
na gṛhṇīmo vaco rājann
āturasya mumūrṣataḥ  19
śrī-śuka uvāca
jarā-sutas tāv abhisṛtya mādhavau
mahā-balaughena balīyasāvṛnot
sa-sainya-yāna-dhvaja-vāji-sārathī
sūryānalau vāyur ivābhra-reṇubhiḥ  20
suparṇa-tāla-dhvaja-cihitnau rathāv
alakṣayantyo hari-rāmayor mṛdhe
striyaḥ purāṭṭālaka-harmya-gopuraṁ
samāśritāḥ sammumuhuḥ śucārditaḥ  21
hariḥ parānīka-payomucāṁ muhuḥ
śilīmukhāty-ulbaṇa-varṣa-pīḍitam
sva-sainyam ālokya surāsurārcitaṁ  22
gṛhṇan niśaṅgād atha sandadhac charān
vikṛṣya muñcan śita-bāṇa-pūgān
nighnan rathān kuñjara-vāji-pattīn
nirantaraṁ yadvad alāta-cakram  23

Când Domnul Transcendental, al cărui conducător de car era Daruka - hariḥ dāruka-sārathiḥ
ieșind, a suflat din cochilie - vinirgatya dadhmau śaṅkham
atunci în inima soldaților inamici -  tataḥ hṛdi sainyānām para
frica și-a făcut apariția și au început să tremure - vitrāsa abhūt vepathuḥ

Cel din dinastia Magadha (Gearāsandha) privindu-i pe cei doi spuse, - māgadhaḥ vīkṣya tau āha
„Oh Kṛiṣṇa, cel mai josnic dintre oameni, - he kṛṣṇa puruṣa-adhama
Ucigaș al propriilor rude (Kamsa, fratele mamei Devaki, vezi Srimad Bhagavatam 10.4), care de rușine te ascunzi, – han bandhu lajjayā guptena
Cu siguranță nu doresc să lupt cu tine, tu ești doar un copil - hi na icchāmi yotsye tvayā ekena bālena
Tu ești un prost, pleacă de aici. - tvayā manda yāhi

Raam, dacă ai încredere în tine să lupți - rāma yadi śraddhā tava
Prinde curaj și luptă cu mine - udvaha dhairyam yudhyasva
Fie că îți vei părăsi corpul, fiind străpuns de săgețile mele - vā hitvā deham chinnam śaraiḥ mat
Și vei ajunge pe planetele paradisiace sau mă vei ucide.“ - yāhi svaḥ mām jahi

Domnul Transcendental spuse, - śrī-bhagavān uvāca
„Adevăratul erou nu se laudă ci doar își arată dibăcia - vai śūrāḥ na vikatthante eva darśayanti pauruṣam
Rege, noi nu acceptăm cuvintele unuia care (ca tine) suferă - rājan na gṛhṇīmaḥ vacaḥ āturasya
sau este aproape de moarte.” - mumūrṣataḥ

Șri Șuka spuse, „Fiul lui Geara (Geara-sandha) - śrī-śukaḥ uvāca jarā-sutaḥ
Se năpusti asupra celor doi Madhavi cu mare forță - abhisṛtya tau mādhavau mahā bala
Acoperindu-i cu puternica revărsare de soldați, - āvṛṇot sa balīyasā oghena sainya
Care de luptă, steaguri, cai și conducători de care - yāna dhvaja vāji sārathī
Asemenea vântului ce acoperă soarele cu nori - iva vāyuḥ sūrya abhra
Și focul cu praf - analau reṇubhiḥ

Femeile din palate, care se poziționaseră - striyaḥ harmya samāśritāḥ
În turnurile de veghe și de deasupra porților orașului - aṭṭālaka pura gopuram
Nemai putând identifica în luptă cele două care de luptă - alakṣayantyaḥ mṛdhe rathau
ale Domnului Transcendental (Krișna-Hari) și Raam, ale căror steaguri - hari-rāmayoḥ dhvaja
erau marcate cu simbolul păsării (Garuḍa) și al palmierului - cihnitau suparṇa tāla
fiind chinuite de suferință au leșinat - arditāḥ śucā sammumuhuḥ

Domnul Transcendental văzându-și armata chinuită - hariḥ ālokya anīka pīḍitam
De continua și înfricoșătoarea ploaie de săgeți - muhuḥ ulbaṇa varṣa śilīmukha
A armatelor dușmanilor ca niște nori, - payaḥ-mucām sainyam para
a făcut să sune coarda arcului său extraordinar - vyasphūrjayat śara-asana sva ati uttamam
cunoscut ca Śārṅga și venerat atât de zeii Sura cât și Asura - śārṅga arcitam sura asura

Astfel luând săgeți din tolbă și fixându-le - atha gṛhṇan śarān niśaṅgāt sandadhat
a dat drumul din arcul încordat la un torent de săgeți ascuțite - muñcan vikṛṣya pūgān bāṇa śita
ce a lovit carele de luptă, elefanții, caii și infanteriștii - nighnan rathān kuñjara vāji pattīn
neîncetat, asemenea unei roți de foc - nirantaram yadvat alāta-cakram

nirbhinna-kumbhāḥ kariṇo nipetur
anekaśo ’śvāḥ śara-vṛkṇa-kandharāḥ
rathā hatāśva-dhvaja-sūta-nāyakāḥ
padāyataś chinna-bhujoru-kandharāḥ  24

Mai multe capete ale elefanților erau despicate deodată în același timp - anekaśaḥ kumbhāḥ kariṇaḥ nirbhinna
Și cai cădeau cu gâturile secerate de săgeți - aśvāḥ nipetuḥ kandharāḥ vṛkṇa śara
Carele de luptă, caii, steagurile, vizitiii și eroii erau anihilați - rathāḥ aśva dhvaja sūta nāyakāḥ hata
Iar brațele, coapsele și umerii pedeștrilor erau tăiate - bhuja ūru kandharāḥ padāyataḥ chinna

sañchidyamāna-dvipadebha-vājinām
aṅga-prasūtāḥ śataśo ’sṛg-āpagāḥ
bhujāhayaḥ pūruṣa-śīrṣa-kacchapā
hata-dvipa-dvīpa-haya grahākulāḥ
karoru-mīnā nara-keśa-śaivalā
dhanus-taraṅgāyudha-gulma-saṅkulāḥ
acchūrikāvarta-bhayānakā mahā-
maṇi-pravekābharaṇāśma-śarkarāḥ
pravartitā bhīru-bhayāvahā mṛdhe
manasvināṁ harṣa-karīḥ parasparam
vinighnatārīn muṣalena durmadān
saṅkarṣaṇenāparīmeya-tejasā
balaṁ tad aṅgārṇava-durga-bhairavaṁ
duranta-pāraṁ magadhendra-pālitam
kṣayaṁ praṇītaṁ vasudeva-putrayor
vikrīḍitaṁ taj jagad-īśayoḥ param  25-28

Pe câmpul de luptă curgeau sute de pâraie de sânge - mṛdhe prasūtāḥ śataśaḥ āpa-gaḥ asṛk
Din brațele și membrele tăiate ale oamenilor, elefanților - bhuja aṅga sañchidyamāna dvi-pada ibha
și cailor care arătau ca niște șerpi, - vājinām ahayaḥ
capetele oamenilor arătau ca niște broaște țestoase moarte - śīrṣa pūruṣa kacchapāḥ hata
elefanții ca niște insule și caii ca niște crocodili - dvipa dvīpa haya graha

(Pâraiele) erau pline de mâini și coapse ca niște pești - ākulāḥ kara ūru mīnaḥ
Părul uman era asemenea unor plante acvatice, - nara keśa śaivalāḥ
arcurile asemenea valurilor și armele ca niște tufișuri - dhanuḥ taraṅga āyudha gulma
Precum și grămezi de roți învârtindu-se înfricoșător - saṅkulāḥ acchūrikā āvarta bhayānakāḥ

Excelente giuvaeruri, ornamente bătute cu pietre prețioase - praveka mahā-maṇi ābharaṇa aśma
Și prundiș arătau înfricoșătoare pentru cel timid - śarkarāḥ pravartitāḥ bhaya-āvahāḥ bhīru
iar pentru cel inteligent un motiv de bucurie - manasvinām harṣa-karīḥ

Rege, inamicii se loveau unul pe celălalt - aṅga arīn vinighnatā parasparam
Cel ce avea ca armă plugul, Sankarșan - Bal, - tat muṣalena saṅkarṣaṇena balam
a cărui forță este imesurabilă, și supremă –tejasā aparimeya pāram
asemenea oceanului de nepătruns, înfricoșător și de netrecut - arṇava durga bhairavam duranta
era furios pe regele din Magadha (Gearasandha) - durmadān magadha-indra
care venise să-i ucidă pe fiii lui Vasudev, - pālitam kṣayam praṇītam vasudeva-putrayoḥ
Controlorii supremi ai universului care doar se jucau - īśayoḥ param jagat tat vikrīḍitam

sthity-udbhavāntaṁ bhuvana-trayasya yaḥ
samīhite ’nanta-guṇaḥ sva-līlayā
na tasya citraṁ para-pakṣa-nigrahas
tathāpi martyānuvidhasya varṇyate  29

Pentru Cel ce orchestrează Creația, Menținerea și Distrugerea - yaḥ samīhite udbhava sthiti antam
Celor trei lumi și ale cărui caracteristici sunt nelimitate- bhuvana-trayasya guṇaḥ ananta
descris ca imitând ființele umane - varṇyate anuvidhasya martya
Totuși Jocurile Sale de „Învingere a oponenților“ - tathā api sva-līlayā nigrahaḥ para pakṣa
nu sunt nimic extraordinar din partea sa - na tasya citram

Gearasandha este făcut de rușine

jagrāha virathaṁ rāmo
jarāsandhaṁ mahā-balam
hatānīkāvaśiṣṭāsuṁ
siṁhaḥ siṁham ivaujasā  30
badhyamānaṁ hatārātiṁ
pāśair vāruṇa-mānuṣaiḥ
vārayām āsa govindas
tena kārya-cikīrṣayā  31
sā mukto loka-nāthābhyāṁ
vrīḍito vīra-sammataḥ
tapase kṛta-saṅkalpo
vāritaḥ pathi rājabhiḥ
vākyaiḥ pavitrārtha-padair
nayanaiḥ prākṛtair api
sva-karma-bandha-prāpto ’yaṁ
yadubhis te parābhavaḥ  32-33
hateṣu sarvānīkeṣu
nṛpo bārhadrathas tadā
upekṣito bhagavatā
magadhān durmanā yayau  34

Gearasandha, fără car de luptă și cu armata distrusă – jarāsandham viratham anīka hata
Și căruia îi rămăsese doar propria respirație - avaśiṣṭa asum
A fost prins de foarte puternicul Raam - jagrāha rāmaḥ mahā balam
Așa cum un leu prinde cu forța un alt leu - iva siṁhaḥ ojasā siṁham

În procesul legării cu frânghiile lui Varuna - badhyamānam pāśaiḥ vāruṇa
A celui ce ucisese mulți dușmani, - hata arātim
Govind l-a oprit (pe Raam) ca pe o persoană umană - govindaḥ vārayām āsa mānuṣaiḥ
Pentru că avea alte scopuri cu acesta (cu Gearasandha) - cikīrṣay kārya tena

Celui ce fusese onorat de eroi i se făcuse rușine - saḥ sammataḥ vīra vrīḍitaḥ
Fiindcă fusese eliberat de cei doi Domni ai universului - muktaḥ loka-nāthābhyām
Și a făcut jurământul să urmeze calea austerități (renunțând la tron) - kṛta-saṅkalpaḥ pathi tapase
Dar a fost oprit de afirmațiile mieroase ale altor regi - vāritaḥ vākyaiḥ pavitra rājabhiḥ

Folosind argumente ale logicii funcționării lumii materiale, - artha padaiḥ nayanaiḥ prākṛtaiḥ
„Datorită condiționării date de reacțiunile propriilor activități - api sva karma-bandha
Ai suferit această înfrângere din partea Yadavilor.” - te prāptaḥ ayam yadubhiḥ
Întreaga armată fiindu-i distrusă regele (Gearasandha, din dinastia) - sarva anīkeṣu hateṣu nṛpaḥ
Brihadratha fiind părăsit de Domnul Transcendental - bārhadrathaḥ tadā upekṣitah bhagavatā
Deprimat a plecat spre Magadha - durmanāḥ yayau magadhān
 
Primirea lui Krișna în Mathura

mukundo ’py akṣata-balo
nistīrṇāri-balārṇavaḥ
vikīryamāṇaḥ kusumais
trīdaśair anumoditaḥ
māthurair upasaṅgamya
vijvarair muditātmabhiḥ
upagīyamāna-vijayaḥ
sūta-māgadha-vandibhiḥ  35-36
śaṅkha-dundubhayo nedur
bherī-tūryāṇy anekaśaḥ
vīṇā-veṇu-mṛdaṅgāni
puraṁ praviśati prabhau
sikta-mārgāṁ hṛṣṭa-janāṁ
patākābhir abhyalaṅkṛtām
nirghuṣṭāṁ brahma-ghoṣeṇa
kautukābaddha-toraṇām  37-38
nicīyamāno nārībhir
mālya-dadhy-akṣatāṅkuraiḥ
nirīkṣyamāṇaḥ sa-snehaṁ
prīty-utkalita-locanaiḥ  39
āyodhana-gataṁ vittam
anantaṁ vīra-bhūṣaṇam
yadu-rājāya tat sarvam
āhṛtaṁ prādiśat prabhuḥ  40

Cel ce eliberează din iluzie a trecut cu armata intactă - mukundaḥ nistīrṇa balaḥ akṣata
peste oceanul Forței armate inamice – arṇavaḥ bala ari
iar zeii fiind încântați au presărat flori - api tridaśaiḥ anumoditaḥ vikīryamāṇaḥ kusumaiḥ

Oamenii din Mathura fiind ușurați s-au alăturat -  māthuraiḥ vijvaraiḥ upasaṅgamya
Și cu mare bucurie au început să cânte victoria sa - mudita-ātmabhiḥ upagīyamāna vijayaḥ
Cu barzi, lăudători și heralzi - sūta māgadha vandibhiḥ

La intrarea Domnului în oraș, cochilii, țimbale - praviśati puram prabhau śaṅkha dundubhayaḥ
Și multe tobe, cornuri, vina, flaute și tobe mridanga - bherī tūryāṇi vīṇā-veṇu-mṛdaṅgāni
au sunat toate împreună; bulevardele fuseseră stropite iar - neduḥ anekaśaḥ mārgām sikta
Bucuroși cetățenii decoraseră din belșug cu stegulețe - hṛṣṭa janām abhyalaṅkṛtām patākābhiḥ
Și ornamente festive trecerile; - ābaddha kautuka toraṇām

Incantarea imnurilor Vedice răsunau pretutindeni - ghoṣeṇa brahma nirghuṣṭām
Femeile privindu-l cu afecțiune– nārībhiḥ nirīkṣyamāṇaḥ sa-sneham
și cu ochi strălucind de iubire - locanaiḥ utkalita prīti
au oferit ghirlande de flori, iaurt, orez și vlăstari - yamānaḥ mālya dadhi; akṣata aṅkuraiḥ

Domnul (Krishna) a prezentat apoi regelui Yadavilor (Ugrasen) - prabhuḥ prādiśat yadu-rājāya
Valoroasa bogăție și nenumăratele și valoroasele ornamente - vittam āhṛtam anantam bhūṣaṇam
(capturate) de la toți eroii căzuți pe câmpul de luptă - tat sarvam vīra āyodhana-gatam

Necesitatea construirii orașului Dwaraka în ocean

evaṁ saptadaśa-kṛtvas
tāvaty akṣauhiṇī-balaḥ
yuyudhe māgadho rājā
yadubhiḥ kṛṣṇa-pālitaiḥ  41
akṣiṇvaṁs tad-balaṁ sarvaṁ
vṛṣṇayaḥ kṛṣṇa-tejasā
hateṣu sveṣv anīkeṣu
tyakto ’gād aribhir nṛpaḥ  42
aṣṭādaśama saṅgrāma
āgāmini tad-antarā
nārada-preṣito vīro
yavanaḥ pratyadṛśyata  43
rurodha mathurām etya
tisṛbhir mleccha-koṭibhiḥ
nṛ-loke cāpratidvandvo
vṛṣṇīn śrutvātma-sammitān  44
taṁ dṛṣṭvācintayat kṛṣṇaḥ
saṅkarṣaṇa sahāyavān
aho yadūnāṁ vṛjinaṁ
prāptaṁ hy ubhayato mahat  45
yavano ’yaṁ nirundhe ’smān
adya tāvan mahā-balaḥ
māgadho ’py adya vā śvo vā
paraśvo vāgamiṣyati  46
āvayoḥ yudhyator asya
yady āgantā jarā-sutaḥ
bandhūn haniṣyaty atha vā
neṣyate sva-puraṁ balī  47
tasmād adya vidhāsyāmo
durgaṁ dvipada-durgamam
tatra jñātīn samādhāya
yavanaṁ ghātayāmahe  48
iti sammantrya bhagavān
durgaṁ dvādaśa-yojanam
antaḥ-samudre nagaraṁ
kṛtsnādbhutam acīkarat  49

Astfel regele din Magadha (Gearasandha) a luptat - evam māgadhaḥ rājā sapta-daśa yuyudhe
(și după aceea) Cu Yadavii, protejați de Krișna  - yadubhiḥ kṛṣṇa-pālitaiḥ
Forțele sale pățind același lucru (fiind măcelărite) de 17 ori -  akṣauhiṇī balaḥ tāvati saptadaśa-kṛtvas

Prin puterea lui Krișna, Vrișni au distrus - kṛṣṇa-tejasā vṛṣṇayaḥ akṣiṇvan
Toate forțele armate ale acestuia și au plecat - sarvam balam anīkeṣu sveṣu agāt
părăsindu-i pe rege și inamicii uciși - tyaktaḥ nṛpaḥ aribhiḥ hateṣu

Când cea de-a 18-a luptă se pregătea - tat-antarā aṣṭā-daśama saṅgrāme āgāmini
Nārad a trimis un erou Yavana care și-a facut apariția -  nārada preṣitaḥ vīraḥ yavanaḥ pratyadṛśyata
Sosind acolo cu 30 de milioane de mlecea - etya tisṛbhiḥ koṭibhiḥ mleccha
el a asediat Mathura, neavând rival printre oameni - rurodha mathurām apratidvandvaḥ nṛ-loke
dar auzise despre Vrișni că ar fi egalii săi -  ca śrutvā vṛṣṇīn sammitān ātma

Văzându-l Krișna și Sankarșan (Raam) s-au gândit, - dṛṣṭvā tam kṛṣṇaḥ sahāya-van saṅkarṣaṇa acintayat
„Oh,  Yadavii au într-adevăr o dublă mare problemă -aho yadūnām prāptam hi ubhayataḥ mahat vṛjinam
Acești Yavani deja ne asediază - ayam yavanaḥ adya asmān nirundhe
În timp ce marea armată a (regelui din) Magadha - tāvat mahā-balaḥ māgadhaḥ
va sosi de asemena astăzi, mâine sau poimâine - āgamiṣyati api adya vā śvaḥ vā para-śvaḥ vā

Dacă fiul lui Geara (Gearasandha) va veni - yadi jarā-sutaḥ āgantā
în timp ce noi luptăm - āvayoḥ yudhyatoḥ asya cu aceștia
rudele noastre vor fi ucise sau vor fi luate ostatice - bandhūn haniṣyati atha vā neṣyate
(și duse ) în propriul său oraș fortificat - sva puram balī

De aceea von construi imediat o fortificație - tasmāt vidhāsyāmaḥ adya durgam
De nepătrus pentru ființele umane - durgamam dvipada
Așa că hai să ne așezâm rudele (acolo) - tatra samādhāya jñātīn
Și apoi îi vom ucide pe Yavani - ghātayāmahe yavanam

După ce s-a sfătuit, Domnul Transcendental a construit - iti sammantrya bhagavān acīkarat
Un oraș minunat (Dwaraka), complet ș impenetrabil - nagaram adbhutam kṛtsna durgam
de 12 yogenana (144 Km) în ocean  - dvādaśa-yojanam antaḥ samudre
 
O descriere a orașului lui Krișna - Dwarka

dṛśyate yatra hi tvāṣṭraṁ
vijñānaṁ śilpa-naipuṇam
rathyā-catvara-vīthībhir
yathā-vāstu vinirmitam
sura-druma-latodyāna-
vicitropavanānvitam
hema-śṛṅgair divi-spṛgbhiḥ
sphaṭikāṭṭāla-gopuraiḥ
rājatārakuṭaiḥ koṣṭhair
hema-kumbhair alaṅkṛtaiḥ
ratna-kūtair gṛhair hemair
mahā-mārakata-sthalaiḥ
vāstoṣpatīnāṁ ca gṛhair
vallabhībhiś ca nirmitam
cātur-varṇya-janākīrṇaṁ
yadu-deva-gṛhollasat  50-53

sudharmāṁ pārijātaṁ ca
mahendraḥ prāhiṇod dhareḥ
yatra cāvasthito martyo
martya-dharmair na yujyate  54
śyāmaika-varṇān varuṇo
hayān śuklān mano-javān
aṣṭau nidhi-patiḥ kośān
loka-pālo nijodayān
55

În aceasta se vedea evident știința și expertiza - yatra dṛśyate hi vijñānam naipuṇam
Arhitecturală a lui Vișvakarma, (arhitectul zeilor) - śilpa tvāṣṭram
(În Dwaraka) Existau bulevarde, piețe, drumuri comerciale - rathyā catvara vīthībhiḥ
Și terenuri ample pe care se construiseră parcuri - yathā-vāstu vinirmitam upavana
Și grădini splendide cu copaci și plante zeifice - udyāna vicitra druma latā sura
Ce aveau treceri cu turnuri de aur ce atingeau cerul - anvitam gopuraiḥ śṛṅgaiḥ hema spṛgbhiḥ divi
Și ale căror nivele superioare erau ornate cu cristale, argint și cupru - aṭṭāla alaṅkṛtaiḥ sphaṭikā rājata ārakuṭaiḥ

De asemenea existau tot felul de clădiri cu recipiente de aur și giuvaeruri- koṣṭhaiḥ kumbhaiḥ hema ratna
Și case ale căror acoperișuri erau aurite - gṛhaiḥ kūtaiḥ hemaiḥ
Iar pardoseala era bătută cu smaralde - sthalaiḥ mahā-mārakata

Rezidențele construite aveau turnuri și temple pentru zeitățile - ca gṛhaiḥ vallabhībhiḥ ca nirmitam
oamenilor din cele patru clase socio-sacrale - cātuḥ-varṇya jana

O multitudine de palate ale zeului Yadavilor (Krișna) înfrumusețau orașul - ākīrṇam gṛha yadu-deva ullasat
Marele Indra a furnizat pentru Hari (Krișna) - mahā-indraḥ prāhiṇot hareḥ
Copaci parfumați Parigeata și Sala de Întrunire Sudharmā – pārijātam ca sudharmām
Unde muritorii nu mai sunt afectați de legile morții - yatra avasthitaḥ martyaḥ na yujyate martya-dharmaiḥ

Zeul Varuna a furnizat exclusiv cai de culoare - varuṇaḥ varṇān hayān
întunecată și deschisă și iuți ca mintea - śyāma eka śuklān javān manaḥ
și opt cufere cu bogății - aṣṭau kośān nidhi-patiḥ
iar conducătorii altor planete au furnizat propriile lor bogății - loka-pālaḥ nija udayān
 
Krișna - Cel care chiar și pentru Yoghini este foarte greu de prins


yad yad bhagavatā dattam
ādhipatyaṁ sva-siddhaye
sarvaṁ pratyarpayām āsur
harau bhūmi-gate nṛpa  56
tatra yoga-prabhāvena
nītvā sarva-janaṁ hariḥ
prajā-pālena rāmeṇa
kṛṣṇaḥ samanumantritaḥ
nirjagāma pura-dvārāt
padma-mālī nirāyudhaḥ  57

Oh rege, când Personalitatea Transcendentală - nṛpa bhagavatā
A venit pe pământ și orice puteri care fuseseră delegate (zeilor) - gate bhūmi yat yat siddhaye ādhipatyam
Au fost date toate Domnului Hari (Krișna) înapoi - dattam harau sva sarvam pratyarpayām āsuḥ

Astfel Domnul Hari (Krișna) i-a luat pe toți oamenii (din Mathura) - tatra hariḥ nītvā sarva janam
Prin puterea sa mistică Yoga și i-a pus sub protecția lui Raam - prabhāvena yoga prajā pālena rāmeṇa
După ce Krișna i-a instruit, a ieșit pe poarta orașului (Mathura) - kṛṣṇaḥ samanumantritaḥ nirjagāma dvārāt pura
Fără arme, purtând doar o ghirlandă de lotuși - nirāyudhaḥ mālī padma