Srimad Bhagavatam Canto 10 Capitol 56

Satragit deținătorul giuvaerului Syamantaka

śrī-śuka uvāca
satrājitaḥ sva-tanayāṁ kṛṣṇāya kṛta-kilbiṣaḥ
syamantakena maṇinā svayam udyamya dattavān
śrī-rājovāca
satrājitaḥ kim akarod brahman kṛṣṇasya kilbiṣaḥ
syamantakaḥ kutas tasya kasmād dattā sutā hareḥ  2
śrī-śuka uvāca
āsīt satrājitaḥ sūryo bhaktasya paramaḥ sakhā
prītas tasmai maṇiṁ prādāt sa ca tuṣṭaḥ syamantakam  3
sa taṁ bibhran maṇiṁ kaṇṭhe bhrājamāno yathā raviḥ
praviṣṭo dvārakāṁ rājan tejasā nopalakṣitaḥ  4
taṁ vilokya janā dūrāt tejasā muṣṭa-dṛṣṭayaḥ
dīvyate ’kṣair bhagavate śaśaṁsuḥ sūrya-śaṅkitāḥ  5
nārāyaṇa namas te ’stu śaṅkha-cakra-gadā-dhara
dāmodarāravindākṣa govinda yadu-nandana 6
eṣa āyāti savitā tvāṁ didṛkṣur jagat-pate
muṣṇan gabhasti-cakreṇa nṛṇāṁ cakṣūṁṣi tigma-guḥ  7
nanv anvicchanti te mārgaṁ trī-lokyāṁ vibudharṣabhāḥ
jñātvādya gūḍhaṁ yaduṣu draṣṭuṁ tvāṁ yāty ajaḥ prabho  8
śrī-śuka uvāca
niśamya bāla-vacanaṁ prahasyāmbuja-locanaḥ
prāha nāsau ravir devaḥ satrājin maṇinā jvalan  9



Șri Șuka spuse, „Ofensându-l pe Krișna, regele Satrgit s-a străduit să i-o dea pe propria fică

śrī-śukaḥ uvāca kṛta kilbiṣaḥ kṛṣṇāya satrājitaḥ udyamya dattavān sva tanayām

împreună cu propriul (giuvaer cunoscut ca) Syamantaka.“

maṇinā svayam syamantakena


Regele (Parīkṣit) spuse, „Oh brahmane, ce ofensă a comis Satrgit împotriva lui Krișna

śrī-rājā uvāca brahman kim kilbiṣaḥ akarot satrājitaḥ kṛṣṇasya

De unde avea giuvaerul Syamantaka și de ce a dat-o pe fica sa Domnului Transcendental?”

kutaḥ syamantakaḥ kasmāt dattā tasya sutā hareḥ


Șri Șuka spuse, „Zeul Soarelui simțea o mare afecțiune pentru devotatul său Satragit

śrī-śukaḥ uvāca sūryaḥ āsīt paramaḥ prītaḥ bhaktasya satrājitaḥ

Datorită prieteniei sale pentru acesta și dorind să-l satisfacă i-a dat acestuia giuvaerul Syamantaka

sakhā tasmai ca tuṣṭaḥ ca tuṣṭaḥ prādāt saḥ maṇim syamantakam


Purtând giuvaerul la gât, acesta (Satragit) a intrat în Dvaraka. Rege, el strălucea asemenea soarelui

bibhrat maṇim kaṇṭhe saḥ praviṣṭaḥ dvārakām tam rājan bhrājamānaḥ yathā raviḥ

iar datorită strălucirii el era de nerecunoscut - tejasā na upalakṣitaḥ

Oamenii care-l priveau erau orbiți de la distanță de strălucierea sa și presupunând

janāḥ tam vilokya muṣṭa dṛṣṭayaḥ dūrāt tejasā śaṅkitāḥ

că este Zeul Soare i-au spus Domnului Transcendenatl (Krișna), care juca zaruri

sūrya śaśaṁsuḥ bhagavate dīvyate akṣaiḥ


„Narayan, plecăciuni Ție, cel ce ține (în mâinile sale) cochilia, discul, și buzduganul

nārāyaṇa namaḥ te astu dhara śaṅkha cakra gadā

Oh Damodar (vezi Bhagavatam 10.9), Cel cu ochi asemenea lotușilor, Govinda, fiu al Yadavilor

dāmodara aravinda-akṣa govinda yadu-nandana


Domn al Universului, zeul Soare a venit să te vadă. El orbește oamenii

jagat-pate savitā āyāti tvām didṛkṣuḥ eṣaḥ muṣṇan cakṣūṁṣi nṛṇām

cu strălucirea circulară a razelor sale intense.

guḥ cakreṇa gabhasti tigma


Oh Doamne, cei mai excelenți și mai înțelepți din cele trei lumi (ale zeilor sura, asura și a oamenilor)

prabho ṛṣabhāḥ vibudha tri-lokyām

desigur caută o cale să te vadă. Știind că ești ascuns printre Yadavi, zeul Soare a sosit acum.”

nanu anvicchanti mārgam te draṣṭum yñātvā tvām gūḍham yaduṣu ajaḥ yāti adya


Șri Șuka spuse, „Auzind acele cuvinte copilărești, Cel cu ochi asemenea lotușilor zâmbi și spuse

śrī-śukaḥ uvāca niśamya vacanam bāla locanaḥ ambuja prahasya prāha

Acesta nu este zeul Soare, ci Satragit, al cărui giuvaer strălucește extraordinar de tare.”

asau na raviḥ devaḥ satrājit maṇinā jvalan

 

Satragit îl acuză pe Krișna că i-a furat giuvaerul

satrājit sva-gṛhaṁ śrīmat kṛta-kautuka-maṅgalam
praviśya deva-sadane maṇiṁ viprair nyaveśayat  10
  dine svarṇa-bhārān aṣṭau sa sṛjati prabho
durbhikṣa-māry-ariṣṭāni sarpādhi-vyādhayo ’śubhāḥ
na santi māyinas tatra yatrāste ’bhyarcito maṇiḥ  
11

Satragit a intrat în propria sa casă și a executat cu opulență în templul zeului (soarelui)

satrājit sva gṛham kṛta śrīmat deva-sadane

cu ajutorul brahmanilor auspiciosul festival al instalării giuvaerului

vipraiḥ maṅgalam kautuka nyaveśayat maṇim


O domnule, în fiecare zi giuvaerul fiind corespunzător venerat producea opt bhara (78,4 Kg) de aur

prabho dine dine maṇiḥ abhyarcitaḥ sṛjati aṣṭau bhārān svarṇa

și cel ce se afla acolo unde era (giuvaerul) nu suferea de foamete, plăgi, catastrofe, șerpi, boli

saḥ tatra yatra āste na santi durbhikṣa māri ariṣṭāni sarpa vyādhayaḥ

probleme mentale, ceea ce este inauspicios și nici din cauza șarlatanilor

ādhi aśubhāḥ māyinaḥ


Tika: Śrīla Śrīdhara Svāmī dă următoarea referință  śāstrică în legătură cu bhāra:

caturbhir vrīhibhir guñjāṁ guñjāḥ pañca paṇaṁ paṇān
aṣṭau dharaṇam aṣṭau ca karṣaṁ tāṁś caturaḥ palam
tulāṁ pala-śataṁ prāhur bhāraḥ syād viṁśatis tulāḥ

“Patru grăunțe de orez sunt numite o guñjā; cinci guñjā, o paṇa; opt paṇa, o karṣa;
patru karṣa, o pala; 100 pala, o tulā iar douăzeci de tulā sunt o bhāra.”

1 bhara = 4*5*8*4*100*20 = 1 280 000 grăunțe
3700 grăuțe de orez = 1 uncie
1 bhara= 1 280 000/3700 = 346 uncii = 9,8 Kg

Giuvaerul Syamanta producea 8 bhara = 78,4 Kg aur/zi

sa yācito maṇiṁ kvāpi yadu-rājāya śauriṇā
naivārtha-kāmukaḥ prādād yācñā-bhaṅgam atarkayan  12
tam ekadā maṇiṁ kaṇṭhe pratimucya mahā-prabham
praseno hayam āruhya mṛgāyāṁ vyacarad vane  13
prasenaṁ sa-hayaṁ hatvā maṇim ācchidya keśarī
giriṁ viśan jāmbavatā nihato maṇim icchatā  14
so ’pi cakre kumārasya maṇiṁ krīḍanakaṁ bile
apaśyan bhrātaraṁ bhrātā satrājit paryatapyata  15
prāyaḥ kṛṣṇena nihato maṇi-grīvo vanaṁ gataḥ
bhrātā mameti tac chrutvā karṇe karṇe ’japan janāḥ  16
bhagavāṁs tad upaśrutya duryaśo liptam ātmani
mārṣṭuṁ prasena-padavīm anvapadyata nāgaraiḥ  17
hataṁ prasenaṁ aśvaṁ ca vīkṣya keśariṇā vane
taṁ cādri-pṛṣṭhe nihatam ṛkṣeṇa dadṛśur janāḥ 18

Într-o împrejurare Șauri (Krișna) i-a cerut acestuia (lui Satragit) să-i dea giuvaerul regelui Yadavilor

kva api śauriṇā yācitaḥ saḥ prādāt maṇim yadu-rājāya

dar (Satragit) fiind lacom după avere nu a luat în considerație cererea, astfel ofensându-l

kāmukaḥ artha na atarkayan yācñā eva bhaṅgam


Odată Prasena (fratele lui Satragit) punându-și la gât giuvaerul ce strălucea foarte tare

ekadā prasenaḥ pratimucya kaṇṭhe maṇim tam prabham mahā

s-a suit pe cal și a plecat la vânătoare în pădure

āruhya hayam vyacarat mṛgāyām vane


Un leu l-a ucis pe Prasena împreună cu calul său și a luat giuvaerul

keśarī hatvā prasenam sa hayam ācchidya maṇim

Dar intrând în munți a fost ucis de Geambavan care și-a dorit giuvaerul

viśan girim nihataḥ jāmbavatā icchatā maṇim


Iar acesta (Geambavan) a făcut din giuvaer o jucărie pentru copilul său într-o grotă

api saḥ cakre maṇim krīḍanakam kumārasya bile

Nevăzându-l pe fratele său, Satragit a devenit foarte îngrijorat datorită fratelui său

apaśyan bhrātaram satrājit paryatapyata bhrātā


Astfel (el spuse), „Probabil că fratele meu a fost ucis de Krișna pentru că purta giuvaerul

iti prāyaḥ bhrātā mama nihataḥ kṛṣṇena grīvaḥ maṇi

când s-a dus în pădure. Auzind aceasta, oamenii au transmis-o de la o ureche la alta

gataḥ vanam tat śrutvā ajapan janāḥ karṇe karṇe


Auzind această infamie, care-l pângărea, Domnul Transcendental (Krișna)

upaśrutya tat duryaśaḥ liptam ātmani bhagavān

pentru a îndepărta (această infamie) a plecat pe urma lui Prasena urmat de cetățenii orașului

mārṣṭum prasena-padavīm anvapadyata nāgaraiḥ


În pădure ei l-au văzut pe Prasena și calul său care (în mod evident) fuseseră uciși de un leu

vane vīkṣya prasenam ca aśvam hatam keśariṇā

iar pe un povârniș al muntelui oamenii l-au văzut pe acesta (pe leu) ucis de Ṛkṣa (Geāmbavān);

ca adri pṛṣṭhe ca adri janāḥ dadṛśuḥ tam nihatam ṛkṣeṇa

 

Geambavan recunoaște în Krișna pe Domnul Transcendental

ṛkṣa-rāja-bilaṁ bhīmam andhena tamasāvṛtam
eko viveśa bhagavān avasthāpya bahiḥ prajāḥ  19
tatra dṛṣṭvā maṇi-preṣṭhaṁ bāla-krīḍanakaṁ kṛtam
hartuṁ kṛta-matis tasminn avatasthe ’rbhakāntike  20
tam apūrvaṁ naraṁ dṛṣṭvā dhātrī cukrośa bhīta-vat
tac chrutvābhyadravat kruddho jāmbavān balināṁ varaḥ  21
sa vai bhagavatā tena yuyudhe svāmīnātmanaḥ
puruṣam prākṛtaṁ matvā kupito nānubhāva-vit  22
dvandva-yuddhaṁ su-tumulam ubhayor vijigīṣatoḥ
āyudhāśma-drumair dorbhiḥ kravyārthe śyenayor iva  23
āsīt tad aṣṭā-vimśāham itaretara-muṣṭibhiḥ
vajra-niṣpeṣa-paruṣair aviśramam ahar-niśam  24
kṛṣṇa-muṣṭi-viniṣpāta niṣpiṣṭāṅgoru bandhanaḥ
kṣīṇa-sattvaḥ svinna-gātras tam āhātīva vismitaḥ  25
jāne tvāṁ saṛva-bhūtānāṁ prāṇa ojaḥ saho balam
viṣṇuṁ purāṇa-puruṣaṁ prabhaviṣṇum adhīśvaram  26
tvaṁ hi viśva-sṛjām sraṣṭā sṛṣṭānām api yac ca sat
kālaḥ kalayatām īśaḥ para ātmā tathātmanām  27
yasyeṣad-utkalita-roṣa-kaṭākṣa-mokṣair
vartmādiśat kṣubhita-nakra-timiṅgalo ’bdhiḥ
setuḥ kṛtaḥ sva-yaśa ujjvalitā ca laṅkā
rakṣaḥ-śirāṁsi bhuvi petur iṣu-kṣatāni   28


Domnul Transcendental i-a lăsat pe cetățeni afară și a intrat singur

bhagavān avasthāpya prajāḥ bahiḥ viveśa ekaḥ

în îngrozitoarea peșteră acoperită de întuneric a Regelui maimuțelor unde nu puteai vedea

bhīmam bilam āvṛtam tamasā ṛkṣa-rāja andhena

Dar el a văzut acolo mult doritul giuvaer care fusese transformat într-o jucărie pentru copii

dṛṣṭvā tatra maṇi-preṣṭham kṛtam krīḍanakam bāla

și hotărându-se să-l ia, s-a apropiat de copil

kṛta-matiḥ hartum tasmin avatasthe arbhaka-antike

Îngrijitoarea, văzând acea persoană (pe Krișna), pe care (n-o mai văzuse) înainte, a țipat de frică

dhātrī dṛṣṭvā tam naram apūrvam cukrośa bhīta-vat

iar Geambavan, cel mai de seamă dintre cei puternici auzind acest (țipăt) a sosit alergând furios

jāmbavān varaḥ ś balinām rutvā tat abhyadravat kruddhaḥ

Necunoscând natura sa și gândindu-se că este un om obișnuit, el (Geambavan)

na vit anubhāva matvā puruṣam prākṛtam saḥ

a luptat furios cu Domnul Transcendental, care era într-adevăr propriul său maestru

yuyudhe kupitaḥ bhagavatā tena vai ātmanaḥ svāmīnā

Lupta celor doi a fost foarte tumultoasă; fiecare dorind să învingă (au folosit)

yuddham dvandva su-tumulam ubhayoḥ vijigīṣatoḥ

arme, stânci, copaci și propriile brațe asemenea a doi vulturi (ce luptă) pentru pradă

āyudha aśma drumaiḥ dorbhiḥ iva śyenayoḥ arthe kravya

Iar aceasta a durat 28 de zile, pumnii acestora lovind

tat āsīt aṣṭā-viṁśa aham muṣṭibhiḥ itara-itara niṣpeṣa

fără încetare zi și noapte cu puterea fulgerului

aviśramam ahaḥ-niśam paruṣaiḥ vajra

Doborât de loviturile pumnilor lui Krișna corpul uriaș (al lui Geambavan) a fost legat

niṣpiṣṭa viniṣpāta kṛṣṇa-muṣṭi aṅga uru bandhanaḥ

căci puterea îi slăbise, membrele îi transpiraseră și atunci minunându-se tare îi spuse Acestuia

sattvaḥ kṣīṇa gātraḥ svinna vismitaḥ atīva āha tam

„Recunosc în Tine Suflul Vital al tuturor ființelor, puterea mentală și cea fizică

jāne tvām prāṇaḥ sarva bhūtānām ojaḥ sahaḥ balam

Pe Vișnu, persoana cea mai de demult, cel mai puternic și Controlorul primordial

viṣṇum puruṣam purāṇa prabhaviṣṇum adhīśvaram

Tu ești cu adevărat creatorul creatorilor universului și ceea ce este substanța creatoare

tvam hi sraṣṭā sṛṣṭānām viśva api yat ca sat sṛjām

Cel ce-i învinge pe învingători, Supremul Controlor și Suprasufletul sufletelor

kālaḥ kalayatām īśaḥ paraḥ ātmā tathā ātmanām

a cărui manifestare a unei mici supărări prin aruncarea unei priviri piezișe

yasya utkalita īṣat roṣa mokṣaiḥ kaṭā-akṣa

(sub form lui Ramaceandra) ai ordonat apelor adânci (oceanul) să deschidă cale (spre Șri-Lanka)
   ādiśat abdhiḥ vartma laṅkā
ai agitat crocodili și enormii timinghila și ai lăsat să se facă un pod (până acolo) pentru a-ți spori gloria

kṣubhita nakra timiṅgalaḥ kṛtaḥ setuḥ sva yaśaḥ

și ai dat foc (orașului) lui rakșa (Ravan) ale cărui capete căzute la pământ fuseseră doborâte de săgețile tale

ujjvalitā rakṣaḥ ca śirāṁsi kṣatāni petuḥ bhuvi iṣu

 

 

Krișna o primește de soție pe Geambavati și îi dă giuvaerul lui Satragit

iti vijñāta-viijñānam ṛkṣa-rājānam acyutaḥ
vyājahāra mahā-rāja bhagavān devakī-sutaḥ 29
abhimṛśyāravindākṣaḥ pāṇinā śaṁ-kareṇa tam
kṛpayā parayā bhaktaṁ megha-gambhīrayā girā  30
maṇi-hetor iha prāptā vayam ṛkṣa-pate bilam
mithyābhiśāpaṁ pramṛjann ātmano maṇināmunā  31
ity uktaḥ svāṁ duhitaraṁ kanyāṁ jāmbavatīṁ mudā
arhaṇārtham sa maṇinā kṛṣṇāyopajahāra ha  32
adṛṣṭvā nirgamaṁ śaureḥ praviṣṭasya bilaṁ janāḥ
pratīkṣya dvādaśāhāni duḥkhitāḥ sva-puraṁ yayuḥ  33
niśamya devakī devī rakmiṇy ānakadundubhiḥ
suhṛdo jñātayo ’śocan bilāt kṛṣṇam anirgatam  34
satrājitaṁ śapantas te duḥkhitā dvārakaukasaḥ
upatasthuś candrabhāgāṁ durgāṁ kṛṣṇopalabdhaye  35
teṣāṁ tu devy-upasthānāt pratyādiṣṭāśiṣā sa ca
prādurbabhūva siddhārthaḥ sa-dāro harṣayan hariḥ  36
upalabhya hṛṣīkeśaṁ mṛtaṁ punar ivāgatam
saha patnyā maṇi-grīvaṁ sarve jāta-mahotsavāḥ  37
satrājitaṁ samāhūya sabhāyāṁ rāja-sannidhau
prāptiṁ cākhyāya bhagavān maṇiṁ tasmai nyavedayat  38
sa cāti-vrīḍito ratnaṁ gṛhītvāvāṅ-mukhas tataḥ
anutapyamāno bhavanam agamat svena pāpmanā
  39


Oh rege, Cel cu ochi asemenea lotușilor, fiul lui Devaki,

rājānam aravinda-akṣaḥ devakī-suraḥ

ce are în mod deosebit milă de devotații săi, l-a atins cu mâna sa care acordă auspiciune

parayā kṛpayā bhaktam tam abhimṛśya pāṇinā kareṇa śam

pe marele rege al maimuțelor, care astfel a realizat că este Cel Infailibil.

mahā-rāja ṛkṣa iti vijñāta-vijñānam acyutaḥ

Domnul Transcendental i se adresă cu o voce profundă asemenea (bubuitului) norilor
  bhagavān vyājahāra girā gambhīrayā megha
„Oh domn al maimuțelor, am venit în această peșteră pentru acest giuvaer

ṛkṣa-pate vayam prāptāḥ iha bilam maṇi

ca să îndepărtez falsele acuzații împotriva mea, legate de acest giuvaer.”
   pramṛjan mithyā abhiśāpam ātmanaḥ amunā maṇinā
Fiind astfel adresat, acesta i-a oferit lui Krișna cu tot respecul și plin de fericire propria sa fică,

iti uktaḥ saḥ arhaṇa artham kṛṣṇāya mudā svām duhitaram

domnișoara Geambavati și i-a înmânat și giuvaerul

kanyām jāmbavatīmupajahāra ha maṇinā

Nemaivăzându-l ieșind pe Șauri (Krișna), care intrase în peșteră, după ce au așteptat 12 zile

adṛṣṭvā nirgamam śaureḥ praviṣṭasya bilam pratīkṣya dvādaśa ahāni

oamenii au plecat nefericiți înapoi în propriul oraș

janaḥ yayuḥ duḥkhitāḥ sva puram

Auzind că Krișna nu a mai ieșit din peșteră, Devaki, zeița Rukmini, Anakadundubi (tatăl Vasudev)

niśamya kṛṣṇam anirgatam bilāt devakī devī rukmiṇī ānakadundubhiḥ

prietenii și rudele s-au lamentat - suhṛdaḥ jñātayaḥ aśocan

Blestemându-l pe Satragit, locuitorii din Dvaraka, foarte nefericiți

śapantaḥ satrājitam dvārakā-okasaḥ te duḥkhitāḥ

au venerat-o pe Durga (zeița tutelară a energiei materiale) sub forma ei Ceandra-bhāgā

upatasthuḥ durgām candrabhāgām

pentru a-l primi pe Krișna (înapoi) - kṛṣṇa-upalabdhaye

După ce au venerat zeița aceștia au primit binecuvântarea (dorită)

tu upasthānāt devī teṣām pratyādiṣṭa āśiṣāḥ

și chiar atunci Domnul Transcendental (Krișna) a apărut datorită perfecțiunii sale

ca hariḥ prādurbabhūva siddha saḥ

împreună cu (noua sa) soție, cu scopul de a le face o mare bucurie

sa-dāraḥ arthaḥ harṣayan

Văzându-l pe Controlorul Simțurilor (Krișna) din nou ca și cum ar fi venit din morți

upalabhya hṛṣīkeśam punaḥ iva āgatam mṛtam

împreună cu soția și având giuvaerul la gâtul său, au făcut cu toții un mare festival

saha patnyā maṇi grīvam jāta sarve mahā utsavāḥ

Domnul Transcendental l-a chemat pe Satragit în Sala Regală și în prezența regelui (Ugrasen)

bhagavān samāhūya satrājitam sabhāyām ca sannidhau rāja

l-a anunțat că a recuperat giuvaerul (și-apoi) i l-a dat

ākhyāya prāptim maṇim tasmai nyavedayat

Acesta s-a rușinat foarte tare, a luat giuvaerul cu capul plecat

saḥ ca ati vrīḍitaḥ gṛhītvā ratnam mukhaḥ avāk

și a plecat de acolo spre casă având remușcări datorită propriului comportament păcătos

agamat tataḥ bhavanam anutapyamānaḥ svena pāpmanā


Krișna refuză giuvaerul

so ’nudhyāyaṁs tad evāghaṁ balavad-vigrahākulaḥ
kathaṁ mṛjāmy ātma-rajaḥ prasīded vācyutaḥ katham  40
kim kṛtvā sādhu mahyaṁ syān na śaped vā jano yathā
adīrgha-darśanaṁ kṣudraṁ mūḍhaṁ draviṇa-lolupam
dāsye duhitaraṁ tasmai strī-ratnaṁ ratnam eva ca
upāyo ’yaṁ samīcīnas tasya śāntir na cānyathā  42
evaṁ vyavasito buddhyā satrājit sva-sutāṁ śubhām
maṇiṁ ca svayam udyamya kṛṣṇāyopajahāra ha  43
tāṁ satyabhāmāṁ bhagavānupayeme yathā-vidhi
bahubhir yācitāṁ śīla-rūpaudārya-guṇānvitām  44
bhagavān āha na maṇiṁ pratīcchāmo vayaṁ nṛpa
tavāstāṁ deva-bhaktasya vayaṁ ca phala-bhāginaḥ
45

Îngrijorat datorită unui eventual conflict cu Cel Puternic din cauza ofensei făcute, acesta (Satragit)

ākulaḥ tat eva vigraha bala-vat āghaṁ saḥ

reflectă, „Cum îmi voi curăța sufletul de această murdărie

anudhyāyan katham mṛjāmi ātma rajaḥ

sau cum Îl voi mulțumi pe Cel Infailibil. Ce să fac, să-mi fie bine

vā katham prasīdet acyutaḥ kim kṛtvā mahyam syāt sādhu

și să nu fiu blestemat de lume datorită viziunii mele înguste, răutăcioase, prostești

vā na śapet janaḥ yathā darśanam adīrgha kṣudram mūḍham

și a lăcomiei pentru bogăție? Îmi voi da fata, care este un giuvaer de femeie

lolupam draviṇa dāsye duhitaram ratnam strī

precum și giuvaerul (Syamantaka) Acestuia.

eva ca ratnam tasmai

Acesta este mijlocul efectiv pentru pacificarea Acesuia și nu altul.”

ayam upāyaḥ samīcīnaḥ śāntiḥ tasya na ca anyathā

Astfel cu o inteligență hotărâtă, Satragit s-a străduit personal

evam buddhyā vyavasitaḥ satrājit udyamya svayam

să-și prezinte propria fată și auspiciosul giuvaer lui Krișna

upajahāra ha sva sutām ca śubhām maṇim kṛṣṇāya

Domnul Transcendental s-a căsătorit cu Satyabhāmā conform riturilor Vedice

bhagavān upayeme tām satyabhāmām yathā-vidhi

Mulți bărbați o ceruseră în căsătorie datorită caracterului, frumuseții, mărinimiei

bahubhiḥ yācitām śīla rūpa audārya

și (a altor) calități cu care era doată - guṇa anvitām

Domnul Transcendental îi spuse, „Oh rege, noi nu ne dorim înapoi giuvaerul

bhagavān āha nṛpa vayam na pratīcchāmaḥ maṇim

Este mai bine să rămână la tine, care ești un devotat al zeului (Soare)

āstām tava bhaktasya deva

pentru a te bucura de beneficiile (giuvaerului), (vezi versurile 10-11)

ca bhāginaḥ phala