Srimad Bhagavatam Canto 10 Capitol 11

śrī-śuka uvāca
gopā nandādayaḥ śrutvā
drumayoḥ patato ravam 
tatrājagmuḥ kuru-śreṣṭha
nirghāta-bhaya-śaṅkitāḥ 1


Śrī Śuka spuse, "O, cel mai bun din cei din dinastia Kuru, auzind teribilul sunet " - śreṣṭha kuru śrī-śukaḥ uvāca śrutvā ravam
făcut de cei doi copaci ce căzuseră - drumayoḥ patatoḥ
păstorii conduși de Nanda (tatăl lui Krișna) - gopāḥ nanda-ādayaḥ
sosiră acolo fiind speriați și îngrijorați - ājagmuḥ tatra nirghāta-bhaya-śaṅkitāḥ

bhūmyāṁ nipatitau tatra
dadṛśur yamalārjunau 
babhramus tad avijñāya
lakṣyaṁ patana-kāraṇam
 2

Acolo au văzut cei doi copaci yamala-argiuna - tatra dadṛśuḥ yamala-arjunau
căzuți pe pământ și s-au minunat - nipatitau bhūmyām babhramuḥ
cauza acester simptome ale căderii erau de neînțeles - kāraṇam tat lakṣyam patana avijñāya

ulūkhalaṁ vikarṣantaṁ
dāmnā baddhaṁ ca bālakam 
kasyedaṁ kuta āścaryam
utpāta iti kātarāḥ 3


Astfel erau perplexi - iti kātarāḥ
Cum se întâmplase această minune a dezrădăcinării (copacilor) - kutaḥ idam āścaryam utpāta
Copilul (Krișna) era legat cu frângie de mojarul de lemn - bālakam baddham ca dāmnā ulūkhalam
pe care îl trăgea după el - kasya vikarṣantam

bālā ūcur aneneti
tiryag-gatam ulūkhalam 
vikarṣatā madhya-gena
puruṣāv apy acakṣmahi 4


Ceilalți copii spuneau că au văzut - bālāḥ ūcuḥ acakṣmahi
cum fără de greșeală (Krișna) dislocase (copacii) - anena tiryak
trăgând după el mojarul de lemn - gatam vikarṣatā ulūkhalam
și din mijlocul cărora au apărut totuși două persoane - madhya-gena puruṣau api iti

na te tad-uktaṁ jagṛhur
 na ghaṭeteti tasya tat
bālasyotpāṭanaṁ tarvoḥ
 kecit sandigdha-cetasaḥ 5


Nu la toți le-a păsat de ceea ce-au spus (copiii) - na te jagṛhuḥ tat-uktam
Considerând imposibil ca acesta (Krișna) , doar un copil - na ghaṭeta iti tasya tat bālasya
Să dezrădăcineze cei doi copaci - utpāṭanam tarvoḥ
Unii (totuși) erau perplecși în interiorul lor - kecit sandigdha-cetasaḥ

ulūkhalaṁ vikarṣantaṁ
 dāmnā baddhaṁ svam ātmajam
vilokya nandaḥ prahasad-
 vadano vimumoca ha  6


Văzându-l pe propriul său fiu legat cu o sfoară – vilokya svam ātmajam baddham dāmnā
de mojarul pe care-l trăgea (după el) - ulūkhalam vikarṣantam
Nanda zâmbi și-l eliberă - nandaḥ prahasat-vadanaḥ vimumoca ha

gopībhiḥ stobhito ’nṛtyad
 bhagavān bālavat kvacit
udgāyati kvacin mugdhas
 tad-vaśo dāru-yantravat  7


Păstorițle lăudau dansul Domnului Suprem - gopībhiḥ stobhitaḥ anṛtyat bhagavān
Ce era asemenea unui copil - bāla-vat
Uneori cânta, alteori se minuna - kvacit udgāyati kvacit mugdhaḥ
Astfel se afla sub controlul lor asemenea unei păpuși de lemn -tat-vaśaḥ dāru-yantra-vat

bibharti kvacid ājñaptaḥ
 pīṭhakonmāna-pādukam
bāhu-kṣepaṁ ca kurute
 svānāṁ ca prītim āvahan  8


Uneori și cei apropiați pentru a se distra îi ordonau (lui Krișna) - kvacit svānām ca bibharti ājñaptaḥ
Să le aducă papucii de lemn, un scaun sau un recipient - pādukam pīṭhaka-unmāna
Iar El se bătea cu brațele de corp - kurute bāhu-kṣepam ca
Făcându-i să le fie drag - āvahan prītim

darśayaṁs tad-vidāṁ loka
ātmano bhṛtya-vaśyatām 
vrajasyovāha vai harṣaṁ
bhagavān bāla-ceṣṭitaiḥ
 9

Prezentându-se acelor persoane ce - darśayan tat loke
au cunoaștere despre spiritualitate - vidām ātmanaḥ
ca un servitor aflat sub control - bhṛtya-vaśyatām
Domnul Suprem - bhagavān
le dădea locuitorilor din Vrindavan cu adevărat plăcere- uvāha vrajasya vai harṣam
prin activitățile sale copilărești - bāla-ceṣṭitaiḥ

krīṇīhi bhoḥ phalānīti
śrutvā satvaram acyutaḥ 
phalārthī dhānyam ādāya
yayau sarva-phala-pradaḥ 10

phala-vikrayiṇī tasya
cyuta-dhānya-kara-dvayam 
phalair apūrayad ratnaiḥ
phala-bhāṇḍam apūri ca  11


Hei, cumpărați fructe - bhoḥ krīṇīhi phalāni
Auzind acestea Cel Infailibil (Krișna) - iti śrutvā acyutaḥ
Cel ce oferă toate fructele (inclusiv cele ale propriilor activități) - pradaḥ sarva-phala
ca și cum ar fi vrut fructe - phala-arthī
luă repede niște grăunțe (în palme) - satvaram dhānyam ādāya
și alergă (spre vânzătoare)- yayau

Datorită alergării ceea ce ținea pe cele două palme căzuse (în mare parte) pe jos - dhānya kara-dvayam cyuta
dar vânzătoare de fructe - phala-vikrayiṇī
i-a dat acestuia (Krișna) fructe din belșug - tasya phalaiḥ apūrayat
iar coșul de fructe (al acesteia) s-a umplut de nestemate - ca phala-bhāṇḍam apūri ratnaiḥ

sarit-tīra-gataṁ kṛṣṇaṁ
bhagnārjunam athāhvayat 
rāmaṁ ca rohiṇī devī
krīḍantaṁ bālakair bhṛśam
 12

Odată, după smulgerea copacilor argiuna - atha bhagna-arjunam
zeița Rohini (mama lui Ram) - devī rohiṇī
s-a dus pe malul râului (Yamuna) - gatam sarit-tīra
strigând tare la Krișna și Ram - āhvayat bhṛśam kṛṣṇam rāmam ca
care se jucau cu ceilalți copii - krīḍantam bālakaiḥ

nopeyātāṁ yadāhūtau
krīḍā-saṅgena putrakau 
yaśodāṁ preṣayām āsa
rohiṇī putra-vatsalām
 13

Deși au fost chemați, cei doi fii nu s-au sinchisit - yadā āhūtau putrakau na upeyātām
jucându-se împreună (cu ceilalți) - krīḍā-saṅgena
Astfel Rohini a trimis-o pe Yașoda (mama lui Krișna) - rohiṇī preṣayām yaśodām
care era foarte afectivă față de cei doi fii (să-i cheme) la masă - putra-vatsalāmāsa

krīḍantaṁ sā sutaṁ bālair
ativelaṁ sahāgrajam 
yaśodājohavīt kṛṣṇaṁ
putra-sneha-snuta-stanī
 14

Deși trecuse ceva timp fiul ei - ati-velam sā sutam
împreună cu fratele mai mare (Raam) se jucau mai departe cu copiii - saha-agrajam krīḍantam bālaiḥ
Mama Yașoda l-a strigat pe Krișna - yaśodā ajohavīt kṛṣṇam
iar datorită afecțiunii pentru fiul ei, lapte a început să-i curgă din sâni - putra-sneha-snuta-stanī

kṛṣṇa kṛṣṇāravindākṣa
tāta ehi stanaṁ piba 
alaṁ vihāraiḥ kṣut-kṣāntaḥ
krīḍā-śrānto ’si putraka 15


Krișna! Oh, Krișna cu ochi asemenea lotușilor - kṛṣṇa kṛṣṇa aravinda-akṣa
dragule vino încoa să bei de la sânul meu - tāta ehi piba stanam
de-ajuns cu joaca, oprește-te te rog - alam vihāraiḥ kṣut-kṣāntaḥ
fiule, jocurile te obosesc - putraka krīḍā-śrāntaḥ

he rāmāgaccha tātāśu
sānujaḥ kula-nandana 
prātar eva kṛtāhāras
tad bhavān bhoktum arhati 16

pratīkṣate tvāṁ dāśārha
bhokṣyamāṇo vrajādhipaḥ 
ehy āvayoḥ priyaṁ dhehi
sva-gṛhān yāta bālakāḥ  17


Hei, Raam, din familia lui Nanda -he rāma kula-nandana
vino încoa repede dragule, cu fratele tău mai tânăr - āgaccha tāta āśu sa-anujaḥ
Desigur dimineața ați mâncat- prātaḥ eva kṛta-āhāraḥ
de aceea acum ar trebui să (mergem) să mâncăm acasă - tat arhati bhoktum bhavān  

Conducătorul Vrajei (Nanda Baba) din dinastia Dașarha (a regilor din Mathura) - vraja-adhipaḥ dāśārha
vă așteaptă, dorind să mănânce - pratīkṣate tvām bhokṣyamāṇaḥ
veniți dragii mei - ehi priyam āvayoḥ
ceilalți copii trebuie să meargă și ei la casele lor să mănânce - bālakāḥ yāta sva-gṛhān dhehi

dhūli-dhūsaritāṅgas tvaṁ
 putra majjanam āvaha
janmarkṣaṁ te ’dya bhavati
 viprebhyo dehi gāḥ śuciḥ  18


Fiule tot corpul ți-a devenit cenușiu din cauza prafului - putra aṅgaḥ tvam dhūsarita dhūli
Vino încoa să te spăl - āvaha majjanam
Astăzi este steaua nașterii Tale - adya bhavati ṛkṣam janma te
Pentru purrificare, trebuie să dăm de pomană brahmanilor vaci - śuciḥ dehi viprebhyaḥ gāḥ

paśya paśya vayasyāṁs te
 mātṛ-mṛṣṭān svalaṅkṛtān
tvaṁ ca snātaḥ kṛtāhāro
 viharasva svalaṅkṛtaḥ  19


Privește, privește, cei de vârsta ta - paśya paśya vayasyān te
Sunt curățați și foarte frumos decorați de mamele lor - mṛṣṭān su-alaṅkṛtān mātṛ
Și tu trebuie să faci baie, să mănânci - tvam ca snātaḥ kṛta-āhāraḥ
Și frumos decorat să te joci cu ei - su-alaṅkṛtaḥ viharasva

itthaṁ yaśodā tam aśeṣa-śekharaṁ
 matvā sutaṁ sneha-nibaddha-dhīr nṛpa
haste gṛhītvā saha-rāmam acyutaṁ
 nītvā sva-vāṭaṁ kṛtavaty athodayam  20


O rege, în acest fel (mama) Yașoda îl considera - nṛpa ittham yaśodā matvā
Pe Cel ce este culmea celor perfecți - tam śekharam aśeṣa
Datorită intensei afecțiuni ca fiind fiul ei - sneha-nibaddha-dhīḥ sutam
L-a luat de mână pe Cel Infailibil (Krișna) împreuna cu Raam - gṛhītvā haste acyutam saha-rāmam
Și astfel i-a adus acasă pentru a-i înbăia - nītvā sva-vāṭam kṛtavatī atha udayam

śrī-śuka uvāca
gopa-vṛddhā mahotpātān
 anubhūya bṛhadvane
nandādayaḥ samāgamya
 vraja-kāryam amantrayan  21


Śrī Śukadeva spuse, păstorii mai în vârstă - śrī-śukaḥ uvāca gopa-vṛddhāḥ
După ce au fost martorii marei dezrădăcinării (a copacilor) - anubhūya mahā-utpātān
s-au adunat sub conducerea lui Nanda in pădurea Brihad - samāgamya nanda-ādayaḥ bṛhadvane
pentru a delibera despre întâmplările din Vraja - amantrayan vraja-kāryam

tatropananda-nāmāha
 gopo jñāna-vayo-’dhikaḥ
deśa-kālārtha-tattva-jñaḥ
 priya-kṛd rāma-kṛṣṇayoḥ  22


Acolo păstorul ce se numea Upananda (fratele mai în vârstă al lui Nanda) - tatra gopaḥ nāmā upananda
Care datorită cunoașterii și vârstei era experimentat - jñāna-vayaḥ-adhikaḥ
Ținând cont de loc, timp și circumstanțe - tattva-jñaḥ deśa-kāla-artha
de dragul lui Raam și Krișna spuse - priya-kṛt rāma-kṛṣṇayoḥ āha

utthātavyam ito ’smābhir
 gokulasya hitaiṣibhiḥ
āyānty atra mahotpātā
 bālānāṁ nāśa-hetavaḥ  23


În acest loc au apărut mari calamități - atavyam uttha mahā-utpātāḥ
(trebuie) să părăsim cu toții Gokula - itaḥ asmābhiḥ gokulasya
Pentru că au fost trimiși să caute - hita eṣibhiḥ
Și să ucidă copii - nāśa-hetavaḥ bālānām
În acest loc de refugiu - atra āyānti

muktaḥ kathañcid rākṣasyā
 bāla-ghnyā bālako hy asau
harer anugrahān nūnam
 anaś copari nāpatat  24


Datorită milei lui Hari (Domnul Suprem) - anugrahāt hareḥ
copiii au fost oarecum salvați - bālakaḥ kathañcit muktaḥ
de rakșasi (Putana), ucigașa de copii - rākṣasyāḥ bāla-ghnyāḥ
și desigur de cel care (luând forma unei) căruțe - hi asau nūnam anaḥ ca
deasupra (copilului Krișna), n-a căzut (pe acesta) - upari na apatat.

cakra-vātena nīto ’yaṁ
 daityena vipadaṁ viyat
śilāyāṁ patitas tatra
 paritrātaḥ sureśvaraiḥ  25


Daitya (demonul) care a luat forma unui vârtej (Tṛṇāvarta) - daityena cakra-vātena
l-a luat pe acesta (Krișna) pentru a-l ucide în cer - nītaḥ ayam vipadam viyat
a căzut (din cer) pe o stâncă - patitaḥ śilāyām
și astfel (Krișna) a fost salvat de Cel ce controlează zeii (Domnul Suprem) - tatra paritrātaḥ; sura-īśvaraiḥ

yan na mriyeta drumayor
 antaraṁ prāpya bālakaḥ
asāv anyatamo vāpi
 tad apy acyuta-rakṣaṇam   26


Apoi, acel copil (Krișna) nu a murit - yat asau bālakaḥ na mriyeta
și nici ceilalți (copii) - vā api anyatamaḥ
deși s-au aflat între cei doi copaci (ce s-au prăbușit) - prāpya drumayoḥ antaram
deoarece au fost protejați de Cel Veșnic - tat api rakṣaṇam acyuta

yāvad autpātiko ’riṣṭo
 vrajaṁ nābhibhaved itaḥ
tāvad bālān upādāya
 yāsyāmo ’nyatra sānugāḥ  27


Atâta timp cât nu se vor termina - yāvat na abhibhavet
Calamitățile și fenomenele întunecate din Vraja - autpātikaḥ ariṣṭaḥ vrajam
Ar trebui pentru binele copiilor să plecăm de aici - tāvat bālān upādāya yāsyāmaḥ itaḥ
cu familiile în altă parte - sa-anugāḥ anyatra

vanaṁ vṛndāvanaṁ nāma
 paśavyaṁ nava-kānanam
gopa-gopī-gavāṁ sevyaṁ
 puṇyādri-tṛṇa-vīrudham  28


Există o pădure pe nume Vṛindāvan - vanaṁ vṛndāvanaṁ nāma
Cu pășuni și grădini noi - paśavyaṁ nava-kānanam
Cu stânci sacre și iarbă proaspăt-încolțită - puṇyādri-tṛṇa-vīrudham
Unde păstorii și pastorițele pot servi vacile – gopa-gopī-gavāṁ sevyaṁ

tat tatrādyaiva yāsyāmaḥ
 śakaṭān yuṅkta mā ciram
godhanāny agrato yāntu
 bhavatāṁ yadi rocate  29


De aceea hai să plecăm chiar astăzi acolo - tat yāsyāmaḥ adya eva tatra
Să nu întârziem și să pregătim căruțele - yadi mā ciram yuṅkta śakaṭān
Vom lăsa cu afecțiune vacile în față - yāntu bhavatām go-dhanāni agrataḥ
Va fi încântător - rocate

tac chrutvaika-dhiyo gopāḥ
 sādhu sādhv iti vādinaḥ
vrajān svān svān samāyujya
 yayū rūḍha-paricchadāḥ  30


Ascultând cele spuse, fiecare păstor reflectă - tat śrutvā eka gopāḥ dhiyaḥ
Și spuseră, „Excelent, excelent.“ - iti vādinaḥ sādhu sādhu
astfel adunară cirezile strigând tare - samāyujya vrajān svān svān
și plecară cu toate acareturile adunate - yayuḥ rūḍha-paricchadāḥ

vṛddhān bālān striyo rājan
 sarvopakaraṇāni ca
anaḥsv āropya gopālā
 yattā ātta-śarāsanāḥ  31

godhanāni puraskṛtya
 śṛṅgāṇy āpūrya sarvataḥ
tūrya-ghoṣeṇa mahatā
 yayuḥ saha-purohitāḥ  32


O rege, vârstnicii, copiii, femeile și tot ce aveau - rājan vṛddhān bālān striyaḥ sarva-upakaraṇāni ca
Au fost puși în căruțe - āropya anaḥsu
Iar păstorii s-au pregătit apucând săgețile și arcurile - gopālāḥ yattāḥ ātta-śara-asanāḥ
Însoțiți de multe vaci și suflând din cornuri - puraskṛtya go dhanāni āpūrya śṛṅgāṇi
Și impreună cu preoții au pornit cu toții - saha-purohitāḥ yayuḥ sarvataḥ
Făcând un deosebit de mare tumult - mahatā tūrya-ghoṣeṇa

gopyo rūḍha-rathā nūtna-
 kuca-kuṅkuma-kāntayaḥ
kṛṣṇa-līlā jaguḥ prītyā
 niṣka-kaṇṭhyaḥ suvāsasaḥ  33


Păstorițele s-au urcat în căruțe - gopyaḥ rūḍha-rathāḥ
Având piepturile asemenea unor îndrăgostite - kuca kāntayaḥ
Date cu pudră de kunkukma proaspătă - kuṅkuma nūtna
Și cu ornamente aurii în jurul gâtului erau frumos îmbrăcate - niṣka-kaṇṭhyaḥ
Și incantau cu drag jocurile lui Krișna- jaguḥ prītyā kṛṣṇa-līlāḥ

tathā yaśodā-rohiṇyāv
 ekaṁ śakaṭam āsthite
rejatuḥ kṛṣṇa-rāmābhyāṁ
 tat-kathā-śravaṇotsuke  34


Astfel Yașoda și Rohini aflate într-o căruță - tathā yaśodā-rohiṇyau āsthite ekam śakaṭam
Erau foarte strălucitoare ascultănd cu entuziasm - rejatuḥ śravaṇa-utsuke
Despre acele istorii despre Krișna și Balaram - tat-kathā kṛṣṇa-rāmābhyām

vṛndāvanaṁ sampraviśya
 sarva-kāla-sukhāvaham
tatra cakrur vrajāvāsaṁ
 śakaṭair ardha-candravat  35


După ce au intrat în Vrindavan - sampraviśya vṛndāvanam
Unde tot timpul este o fericiere să trăiești - sarva-kāla-sukha-āvaham
Locuitorii din Vraja și-au pus acolo carele în cerc -vraja-āvāsam tatra śakaṭaiḥ cakruḥ
Formând o jumătate de lună - ardha-candravat

vṛndāvanaṁ govardhanaṁ
 yamunā-pulināni ca
vīkṣyāsīd uttamā prītī
 rāma-mādhavayor nṛpa  36


O rege când Raam și Madhava (Krișna) au văzut Vrindaavan și dealul Govardhan - nṛpa rāma-mādhavayoḥ vīkṣya vṛndāvanam govardhanam
Și malurile râului Yamuna - yamunā-pulināni ca
s-au așezat fiind extraordinar de încântați - āsīt uttamā prītī

evaṁ vrajaukasāṁ prītiṁ
 yacchantau bāla-ceṣṭitaiḥ
kala-vākyaiḥ sva-kālena
 vatsa-pālau babhūvatuḥ  37


Și astfel activitățile și vorbirea indistinctă a copiilor - evam ceṣṭitaiḥ kala-vākyaiḥ bāla
Dădeau plăcere locuitorilor din Vraja - yacchantau prītim vraja-okasām
Și la timpul său ei au crescut pentru a avea grijă de vițeluși - sva-kālena babhūvatuḥ vatsa-pālau

avidūre vraja-bhuvaḥ
 saha gopāla-dārakaiḥ
cārayām āsatur vatsān
 nānā-krīḍā-paricchadau  38


Nu departe de locuința din Vraja - avidūre vraja-bhuvaḥ
Împreună cu păstorii tinerelor animale - saha gopāla-dārakaiḥ
Se deplasau în apropierea vițelușilor - cārayām āsatuḥ vatsān
Făcând tot felul de jocuri cu asociații lor - nānā krīḍā paricchadau

kvacid vādayato veṇuṁ
 kṣepaṇaiḥ kṣipataḥ kvacit
kvacit pādaiḥ kiṅkiṇībhiḥ
 kvacit kṛtrima-go-vṛṣaiḥ  39

vṛṣāyamāṇau nardantau
 yuyudhāte parasparam
anukṛtya rutair jantūṁś
 ceratuḥ prākṛtau yathā  40


Uneori suflau în fluiere - kvacit vādayataḥ veṇum
uneori aruncau cu brațele - kvacit kṣepaṇaiḥ kṣipataḥ
iar alteori cu picioarele făceau să răsune clopoțeii (de la glezne) - kvacit pādaiḥ kiṅkiṇībhiḥ Uneori pretindeau artifificial că sunt vaci și tauri - kvacit kṛtrima-go-vṛṣaiḥ
răgeau ca taurii răsunând (împrejur) - vṛṣāyamāṇau nardantau
luptau unul cu altul imitând răgetele animalelor - yuyudhāte parasparam anukṛtya rutaiḥ jantūn
Astfel erau obișnuiți să petreacă - yathā prākṛtau ceratuḥ

kadācid yamunā-tīre
 vatsāṁś cārayatoḥ svakaiḥ
vayasyaiḥ kṛṣṇa-balayor
 jighāṁsur daitya āgamat  41


Odată, pe când Krișna împreună cu Cel Puternic (Raam) - kadācit kṛṣṇa-balayoḥ
pășteau vițeii pe malurile Yamunei - cārayatoḥ vatsān yamunā-tīre
împreună cu prietenii lor, o persoană demonică din neamul daitya - vayasyaiḥ svakaiḥ daityaḥ
a ajuns acolo pentru a-i ucide - āgamat jighāṁsuḥ

taṁ vatsa-rūpiṇaṁ vīkṣya
 vatsa-yūtha-gataṁ hariḥ
darśayan baladevāya
 śanair mugdha ivāsadat  42


Văzând că acesta a luat forma unui vițel - vīkṣya tam vatsa-rūpiṇam
Și că a intrat în grupul celorlalți viței - gatam yūtha vatsa
Domnul Suprem (Krișna) i-a arătat lui Baladev (Raam) - hariḥ darśayan baladevāya
Și s-a apropiat încet (de daitya) ca și cum habar n-ar fi avut - āsadat śanaiḥ mugdhaḥ iva

gṛhītvāpara-pādābhyāṁ
 saha-lāṅgūlam acyutaḥ
bhrāmayitvā kapitthāgre
 prāhiṇod gata-jīvitam
sa kapitthair mahā-kāyaḥ
 pātyamānaiḥ papāta ha  43


Cel etern l-a prins pe acesta de picioarele din spate și de coadă - acyutaḥ gṛhītvā saḥ apara-pādābhyām saha lāṅgūlam
l-a învârtit de câteva ori și i-a aruncat corpul neînsuflețit într-un copac kapittha - bhrāmayitvā prāhiṇot gata-jīvitam kapittha-agre
ajuns în copac a luat o formă uriașă și s-a prăbușit împreună cu copacul - kapitthaiḥ mahā-kāyaḥ papāta ha pātyamānaiḥ

taṁ vīkṣya vismitā bālāḥ
 śaśaṁsuḥ sādhu sādhv iti
devāś ca parisantuṣṭā
 babhūvuḥ puṣpa-varṣiṇaḥ 44


Văzând aceasta copiii au fost foarte umiți - vīkṣya tam bālāḥ vismitāḥ
Și l-au lăudat spunând, „Excelent, excelent.” - śaśaṁsuḥ sādhu sādhu
Și chiar și zeii fiind satisfăcyți - iti devāḥ ca babhūvuḥ parisantuṣṭāḥ
Au făcut să plouă cu flori - puṣpa-varṣiṇaḥ

tau vatsa-pālakau bhūtvā
 sarva-lokaika-pālakau
saprātar-āśau go-vatsāṁś
 cārayantau viceratuḥ  45


Cei doi (Kṛṣṇa și Balarām) aceiași menținători ai tuturor lumilor – tau eka pālakau sarva-loka
Deveniseră cei ce aveau grijă de viței - bhūtvā vatsa-pālakau
Au mâncat de dimineață și au plecat să pască vițeii - sa-prātaḥ-āśau viceratuḥ cārayantau go vatsān

svaṁ svaṁ vatsa-kulaṁ sarve
 pāyayiṣyanta ekadā
gatvā jalāśayābhyāśaṁ
 pāyayitvā papur jalam  46


Într-o zi, s-au dus cu toții în propriile grupuri - ekadā gatvā sarve svam svam kulam
În apropierea unei ape pentru a adăpa vițeii - jala-āśaya-abhyāśam pāyayiṣyantaḥ vatsa
Protejându-i în timp ce beau apă - papuḥ pāyayitvā jalam

te tatra dadṛśur bālā
 mahā-sattvam avasthitam
tatrasur vajra-nirbhinnaṁ
 gireḥ śṛṅgam iva cyutam  47


Acolo copiii au văzut stând o mare entitate - tatra te bālāḥ dadṛśuḥ avasthitam mahā
Și s-au înspăimântat căci arăta asemenea unui vârf de munte - tatrasuḥ iva gireḥ śṛṅgam
Ce căzuse fiind doborât de fulger - cyutam vajra-nirbhinnam

sa vai bako nāma mahān
 asuro baka-rūpa-dhṛk
āgatya sahasā kṛṣṇaṁ
 tīkṣṇa-tuṇḍo ’grasad balī  48


Acesta se numea în realitate Baka - saḥ vai bakaḥ nāma
Și era un mare demon (din neamul Asura – dușmanii zeilor – din neamul Sura) -mahān asuraḥ
Venind sub forma unei rațe - āgatya baka-rūpa-dhṛk
deodată, cu ciocul ascuțit, cu mare putere l-a înghițit pe Krișna - sahasā tīkṣṇa-tuṇḍaḥbalī agrasat kṛṣṇam

kṛṣṇaṁ mahā-baka-grastaṁ
dṛṣṭvā rāmādayo ’rbhakāḥ 
babhūvur indriyāṇīva
vinā prāṇaṁ vicetasaḥ 49


Văzând că Krișna a fost înghițit de marea rață - dṛṣṭvā kṛṣṇam grastam mahā-baka
Raam și ceilalți copii au devenit copleșiți - rāma-ādayaḥ arbhakāḥ babhūvuḥ
iar simțurile le păreau lipsite de viață - indriyāṇi iva vinā prāṇam
și și-au pierdut conștiința - vicetasaḥ.

taṁ tālu-mūlaṁ pradahantam agnivad
gopāla-sūnuṁ pitaraṁ jagad-guroḥ 
caccharda sadyo ’tiruṣākṣataṁ bakas
tuṇḍena hantuṁ punar abhyapadyata
 50

Acesta (Krișna) care este tatăl și gurul universului - tam pitaram jagat-guroḥ
(ca și) copilul unui păstor -gopāla-sūnum
arzând ca focul la baza gâtului rațoiului- pradahantam agni-vat tālu-mūlam bakaḥ
a fost scuipat imediat fără a fi rănit - caccharda sadyaḥ akṣatam
dar foarte furios (rățoiul) s-a străduit din nou să-l ucidă cu ciocul său ascuțit - ati-ruṣā abhyapadyata punaḥ hantum tuṇḍena

tam āpatantaṁ sa nigṛhya tuṇḍayor
dorbhyāṁ bakaṁ kaṁsa-sakhaṁ satāṁ patiḥ 
paśyatsu bāleṣu dadāra līlayā
mudāvaho vīraṇavad divaukasām 51


El (Șri Krișna), maestrul celor virtuoși - saḥ satām patiḥ
îl prinse pe acest prieten al lui Kamsa Bakā, care se zbătea - nigṛhya tam kaṁsa-sakham bakam āpatantam
cu brațele sale de cioc și uitându-se la copii - dorbhyām tuṇḍayoḥ paśyatsu bāleṣu
l-a desfăcut, rupându-l în joacă în două (pe Baka) ca pe o iarbă virana - dadāra līlayā vīraṇa-vat
aducând burie locuitorilor cerurilor (lumilor materiale paradisiace) - āvahaḥ mudā divaukasām

tadā bakāriṁ sura-loka-vāsinaḥ
samākiran nandana-mallikādibhiḥ 
samīḍire cānaka-śaṅkha-saṁstavais
tad vīkṣya gopāla-sutā visismire
 52

Atunci locuitorii planetelor surilor (zeilor), dușmanii lui Baka - tadā sura-loka-vāsinaḥ baka-arim
au făcut să curgă flori, începănd cu malika din grădina Nandana- samākiran mallikā-ādibhiḥ nandana
felicitându-L în versuri și cândând la tobe cochilii - samīḍire saṁstavaiḥ ca ānaka-śaṅkha
văzând aceasta, copiii păstorilor s-au minunat - tat vīkṣya gopāla-sutāḥ visismire

muktaṁ bakāsyād upalabhya bālakā
rāmādayaḥ prāṇam ivendriyo gaṇaḥ 
sthānāgataṁ taṁ parirabhya nirvṛtāḥ
praṇīya vatsān vrajam etya taj jaguḥ
 53

Fiind eliberat din gura lui Baka - muktam āsyāt baka
Viața copiilor conduși de Raam ce fuseseră stană de piatră - prāṇam bālakāḥ rāma-ādayaḥ sthāna
le revine în simțuri și se îndreaptă cu toții spre Acesta (Krișna) - iva upalabhya indriyaḥ āgatam gaṇaḥ tam
și l-au înconjurat, îmbrățișându-l - nirvṛtāḥ parirabhya
au adunat vițeii și s-au apropiat de Vraja - praṇīya vatsān vrajam etya
unde au povestit acestea - tat jaguḥ

śrutvā tad vismitā gopā
 gopyaś cātipriyādṛtāḥ
pretyāgatam ivotsukyād
 aikṣanta tṛṣitekṣaṇāḥ  54


Auzind acestea păstorii și păstorițele s-au minunat - śrutvā tat gopāḥ gopyaḥ ca vismitāḥ
Cu mare drag și respect, ca și cum s-ar fi întors din morți - ati-priya-ādṛtāḥ iva āgatam pretya
Cu mare entuziasm și hotărâre - utsukyāt tṛṣita
Au început să aibă grijă de Cel dulce - īkṣaṇāḥ aikṣanta

aho batāsya bālasya
 bahavo mṛtyavo ’bhavan
apy āsīd vipriyaṁ teṣāṁ
 kṛtaṁ pūrvaṁ yato bhayam  55


Este uimitor că acest copil - aho bata asya bālasya
De multe ori părea că e sortit morții - bahavaḥ abhavan mṛtyavaḥ
Și totuși ceea ce a fost neplăcut (demonii) - api āsīt vipriyam
Ar fi trebuit să aibă frică de Acesta din urmă (Krișna) - kṛtam bhayam teṣām pūrvam yataḥ

athāpy abhibhavanty enaṁ
 naiva te ghora-darśanāḥ
jighāṁsayainam āsādya
 naśyanty agnau pataṅgavat  56


Deși nu l-au luat în considerație pe Acesta (Krișna) - atha api na abhibhavanti enam
Și desigur pe deasupra toți arătau teribil și răi - eva āsādya te darśanāḥ
ghora jighāṁsayā Acesta (Krișna) i-a ucis ca pe muștele ce intră în foc - enam naśyanti pataṅga-vat agnau

aho brahma-vidāṁ vāco
 nāsatyāḥ santi karhicit
gargo yad āha bhagavān
 anvabhāvi tathaiva tat  57


Hei, cuvintele celor ce au cunoaștere transcendentală - aho vācaḥ brahma-vidām
nu sunt niciodată neadevărate - na santi karhicit asatyāḥ
Ceea ce a spus Garga Muni (la nașterea lui Krișna) despre Domnul Suprem - yat āha gargaḥ bhagavān
Exact așa se întâmplă - tathā eva anvabhāvi

iti nandādayo gopāḥ
 kṛṣṇa-rāma-kathāṁ mudā
kurvanto ramamāṇāś ca
 nāvindan bhava-vedanām  58


În felul acesta, conduși de Nanda (tatăl lui Krișna) păstorii - iti nanda-ādayaḥ gopāḥ
Ascultau cu mare plăcere povestiri despre Krișna și Raam - mudā kṛṣṇa-rāma-kathām
Făcându-le plăcere uitau de neplăcerile existențiale - kurvantaḥ ramamāṇāḥ ca na avindan bhava-vedanām

evaṁ vihāraiḥ kaumāraiḥ
 kaumāraṁ jahatur vraje
nilāyanaiḥ setu-bandhair
 markaṭotplavanādibhiḥ  59


În copilăria timpurie au locuit în Vraja - kaumāram vraje nilāyanaiḥ
În felul acesta au petrecut în diferite jocuri copilărești- evam jahatuḥ vihāraiḥ kaumāraiḥ
Făcând poduri cum au făcut maimuțele (Domnului Ramaceandra până în Șri-Lanka) - setubandhaiḥ markaṭa
sărind și luptându-se - utplavana-ādibhiḥ