Srimad Bhagavatam Canto 10 Capitol 43

Șrimad Bhagavatam 10.43.1-14 (Cantoul 10, Capitolul 43 Strofele 1-14)
Viața lui Krișna

Întâlnirea cu elefantul kuvalayāpīḍa

śrī-śuka uvāca
atha kṛṣṇaś ca rāmaś ca
 kṛta-śaucau parantapa
malla-dundubhi-nirghoṣaṁ
 śrutvā draṣṭum upeyatuḥ
raṅga-dvāraṁ samāsādya
 tasmin nāgam avasthitam
apaśyat kuvalayāpīḍaṁ
 kṛṣṇo ’mbaṣṭha-pracoditam
baddhvā parikaraṁ śauriḥ
 samuhya kuṭilālakān
uvāca hastipaṁ vācā
 megha-nāda-gabhīrayā
ambaṣṭhāmbaṣṭha mārgaṁ nau
 dehy apakrama mā ciram
no cet sa-kuñjaraṁ tvādya
 nayāmi yama-sādanam
evaṁ nirbhartsito ’mbaṣṭhaḥ
 kupitaḥ kopitaṁ gajam
codayām āsa kṛṣṇāya
 kālāntaka-yamopamam
karīndras tam abhidrutya
 kareṇa tarasāgrahīt
karād vigalitaḥ so ’muṁ
 nihatyāṅghriṣv alīyata
saṅkruddhas tam acakṣāṇo
 ghrāṇa-dṛṣṭiḥ sa keśavam
parāmṛśat puṣkareṇa
 sa prasahya vinirgataḥ
pucche pragṛhyāti-balaṁ
 dhanuṣaḥ pañca-viṁśatim
vicakarṣa yathā nāgaṁ
 suparṇa iva līlayā
sa paryāvartamānena
 savya-dakṣiṇato ’cyutaḥ
babhrāma bhrāmyamāṇena
 go-vatseneva bālakaḥ
tato ’bhimakham abhyetya
 pāṇināhatya vāraṇam
prādravan pātayām āsa
 spṛśyamānaḥ pade pade
sa dhāvan kṛīdayā bhūmau
 patitvā sahasotthitaḥ
tam matvā patitaṁ kruddho
 dantābhyāṁ so ’hanat kṣitim
sva-vikrame pratihate
 kuñjarendro ’ty-amarṣitaḥ
codyamāno mahāmātraiḥ
 kṛṣṇam abhyadravad ruṣā
tam āpatantam āsādya
 bhagavān madhusūdanaḥ
nigṛhya pāṇinā hastaṁ
 pātayām āsa bhū-tale
patitasya padākramya
 mṛgendra iva līlayā
dantam utpāṭya tenebhaṁ
 hastipāṁś cāhanad dhariḥ
1-14

Șri Șuka spuse, „Îmblânzitor ai dușmanilor, Krișna și Raam - śrī-śukaḥ uvāca param-tapa kṛṣṇaḥ ca rāmaḥ
După ce au executat ceremoniile purificatoare - atha ca kṛta śaucau
Auzind sunetele puternice ale tobelor - śrutvā nirghoṣam dundubhi
s-au apropiat să vadă arena de luptă - upeyataḥ draṣṭum malla

Ajungând la poarta arenei, Krișna a văzut - samāsādya dvāram raṅga kṛṣṇaḥ apaśyat
elefantul Kuvalayāpīḍa stând în acel loc - nāgam kuvalayāpīḍam avasthitam tasmin
îndemnat de îngrijitorul său - pracoditam ambaṣṭha

Strângându-și centura și prinzându-și părul cârlionțat - baddhvā parikaram samuhya alakān kuṭila
Șauri (Krișna) se adresă conducătorului elefantului - śauriḥ uvāca hasti-pam
Cu vorbe puternice asemenea bubuitului norilor - vācā gabhīrayā nāda megha
Conducătorule, conducătorule, eliberează-ne drumul - ambaṣṭha ambaṣṭha dehi mārgam nau
Dă-te fără întârziere la o parte, dacă nu vrei să te trimit - apakrama ma ciram na u cet nayāmi
Astăzi, împreună cu elefantul tău în lăcașul morților - adya sa-kuñjaram tva sādanam yama

Fiind astfel amenințat, conducătorul elefantului deveni furios - evam nirbhartsitaḥ ambaṣṭhaḥ kupitaḥ
și își asmuți elefantul furios, comparabil - codayām āsa gajam kopitam upamam
cu timpul morții și Judecătorul Morților împotriva lui Krișna - kāla antaka yama kṛṣṇāya

Domnul elefanților se năpusti asupra Acestuia - indraḥ kari abhidrutya tam
Și-l prinse cu violență cu trompa sa, dar Acesta lovindu-l - agrahīt tarasā kareṇa saḥ nihatya
alunecă din trompă și dispăru printre picioarele sale - vigalitaḥ karāt alīyata aṅghriṣu amum

Înfuriat pentru că nu putea să-L vadă - saṅkruddhaḥ tam acakṣāṇaḥ
Acesta l-a prins pe Keșava (Krișna) cu trompa - saḥ parāmṛśat keśavam puṣkareṇa
detectându-l după miros, dar Acesta prin forță s-a eliberat - dṛṣṭiḥ ghrāṇa saḥ prasahya vinirgataḥ
și cu o deosebită putere l-a apucat de coadă - ati-balam pragṛhya pucche
și l-a tras în joacă 25 de lungimi de arc, așa cum - vicakarṣa līlayā pañca-viṁśatim dhanuṣaḥ yathā iva
Garuda o face cu șerpii - suparṇaḥ nāgam

Acesta se zbătu spre stângă și spre dreapta - saḥ paryāvartamānena savya-dakṣiṇataḥ
Iar Cel Infailibil (Krișna) se mișcă după zbatera acestuia - acyutaḥ babhrāma bhrāmyamāṇena
Așa cum o copil o face (în joacă) cu un vițeluș - iva bālakaḥ go-vatsena

Astfel ajungând față în față l-a pălmuit pe elefant - tataḥ abhyetya abhimukham pāṇinā āhatya vāraṇam
Și alergând încoace și încolo cădea la fiecare pas, atingându-l - prādravan pātayām āsa pade pade spṛśyamānaḥ

Alergând astfel și căzând în joacă, se ridica brusc - saḥ dhāvan bhūmau patitvā krīḍayā utthitaḥ sahasā
(Iar elefantul), crezându-l căzut lovea furios - tam matvā patitam ahanat kruddhaḥ
pământul cu colții săi - kṣitim dantābhyām saḥ

Dibăcia sa l-a zăpăcit pe regele elefanților - sva vikrame pratihate kuñjara-indraḥ
Care frustrat era îndemnat de conducătorul furios - ati amarṣitaḥ codyamānaḥ mahāmātraiḥ ruṣā
Să-l atace pe Krișna - abhyadravat kṛṣṇam

Domnul Transcendental, Cel ce l-a ucis pe (asura) Madhu - bhagavān madhu-sūdanaḥ
Confruntându-l, l-a atacat prinzându-l cu putere cu o mână - tam āsādya āpatantam nigṛhya pāṇinā
De trompă și aruncându-l la pământ - hastam pātayām āsa bhū-tale

Domnul Transcendental (Hari) s-a urcat cu picioarele pe (elefantul) căzut - hariḥ ākramya padā patitasya
Cu ușurința unui leu și zmulgându-i un colț de fildeș - mṛgendraḥ iva līlayā utpāṭya dantam
l-a omorât cu acesta pe elefant și conducătorul lui - ahanat tena ibham hasti-pān
 
Perceperea lui Krișna funcție de conștiința atinsă

mṛtakaṁ dvipam utsṛjya
 danta-pāṇiḥ samāviśat
aṁsa-nyasta-viṣāṇo ’sṛṅ-
 mada-bindubhir aṅkitaḥ
virūḍha-sveda-kaṇikā
 vadanāmburuho babhau
15

Plecând de lângă elefantul mort și ținând colțul de fildeș în mână- utsṛjya dvipam mṛtakam danta pāṇiḥ
Și-a pus colțul elefantului pe umăr și stropit de sânge și transpirație- nyasta viṣāṇaḥ aṅkitaḥ asṛk mada
a intrat în arenă iar fața sa asemenea lotusului strălucea - aṁsasamāviśat vadana ambu-ruhaḥ babhau
cu proprii stropi fini de transpirație - bindubhiḥ virūḍha sveda kaṇikā

vṛtau gopaiḥ katipayair
 baladeva-janārdanau
raṅgaṁ viviśatū rājan
 gaja-danta-varāyudhau
16

mallānām aśanir nṛṇāṁ nara-varaḥ strīṇāṁ smaro mūrtimān
 gopānāṁ sva-jano ’satāṁ kṣiti-bhujāṁ śāstā sva-pitroḥ śiśuḥ
mṛtyur bhoja-pater virāḍ aviduṣāṁ tattvaṁ paraṁ yogināṁ
 vṛṣṇīnāṁ para-devateti vidito raṅgaṁ gataḥ sāgrajaḥ
17

O rege, înconjurați de câțiva păstori, Baladev și Geanardan (Krișna)  - rājan vṛtau katipayaiḥ gopaiḥbaladeva-janārdanau
ale căror arme alese erau colții elefeantului, au intrat în arenă - āyudhau vara gaja-danta viviśatuḥ raṅgam

Astfel intrând în arenă împreună cu fragele Său mai mare - iti gataḥ raṅgam sa agra-jaḥ
luptători l-au înțeles ca fulger - mallānām viditaḥ aśaniḥ
oamenii obișnuiți ca cel mai de seamă dintre oameni - nṛṇām nara-varaḥ
femeile ca fiind forma Zeului Iubirii - strīṇām mūrti-mān smaraḥ

păstorii ca fiind propriul lor om - gopānām sva-janaḥ
regii lipsiți de pioșenie ca fiind „Cel ce pedepsește” - asatām kṣiti-bhujām śāstā
proprii părinți ca pe copilul lor - sva-pitroḥ śiśuḥ
conducătorul dinastiei Bhogea (Kamsa) ca propria-i moarte - bhoja-pateḥ mṛtyuḥ

cei fără cunoaștere (impersonaliști) ca lumina strălucitoare (brahma) - aviduṣām virāṭ
yoghinii ca Adevărul Absolut - yoginām tattvam param
Vrișnii ca zeitate lor tutelară - vṛṣṇīnām para-devatā

Tika:
Funcție de conștiința atinsă fiecare vede altceva în Krișna.
De reamarcat că cei lipsiți de cunoaștere văd în Krișna o formă a energiei nediferențiate brahma,
ce apare sub forma unei lumini strălucitoare, plină de iubire.
 
Locuitorii auziseră că Raam și Krișna ar fi Expansiuni directe ale Domnului Transcendental

hataṁ kuvalayāpīḍaṁ
 dṛṣṭvā tāv api durjayau
kaṁso manasy api tadā
 bhṛśam udvivije nṛpa
18

O rege, când Kamsa a văzut că elefantul Kuvalayāpīḍa a fost ucis - nṛpa api kaṁsaḥ dṛṣṭvā kuvalayāpīḍam hatam
A considerat că cei doi erau invincibili - manasi tau durjayau api
Și-atunci a devenit deosebit de înfricoșat - tadā bhṛśam udvivije

tau rejatū raṅga-gatau mahā-bhujau
 vicitra-veṣābharaṇa-srag-ambarau
yathā naṭāv uttama-veṣa-dhāriṇau
 manaḥ kṣipantau prabhayā nirīkṣatām
19

Strălucirea celor doi prezenți în arenă și ale căror brațe erau puternice, - rejatuḥ tau raṅga-gatau mahā-bhujau
Minunatele haine, ornamente și ghirlande cu care erau împodobiți - vicitra veṣa ābharaṇa srak ambarau
Asemenea a doi actori ce purtau costume excelente – yathā naṭau dhāriṇau veṣa uttama
Au entuziasmat minițile celor ce le priveau frumusețea - kṣipantau manaḥ nirīkṣatām prabhayā

nirīkṣya tāv uttama-pūruṣau janā
 mañca-sthitā nāgara-rāṣṭrakā nṛpa
praharṣa-vegotkalitekṣaṇānanāḥ
 papur na tṛptā nayanais tad-ānanam
20

O rege, puterea bucuriei locuitorilor orașului și celor de la periferii - nṛpa vega praharṣa janāḥ nāgara rāṣṭrakāḥ
Care stăteau la galerie, la vederea celor două - sthitāḥ mañca nirīkṣya tau
Personalități Supreme, i-a facut să facă ochi mari și fețele (să le înflorească) - uttama-pūruṣau utkalita īkṣaṇa ānanāḥ
Bând cu ochii lor fețele acestora fără să se mai sature - papuḥ nayanaiḥ ānanam tat na tṛptāḥ

pibanta iva cakṣurbhyāṁ
 lihanta iva jihvayā
jighranta iva nāsābhyāṁ
 śliṣyanta iva bāhubhiḥ
ūcuḥ parasparaṁ te vai
 yathā-dṛṣṭaṁ yathā-śrutam
tad-rūpa-guṇa-mādhurya-
 prāgalbhya-smāritā iva  
etau bhagavataḥ sākṣād
 dharer nārāyaṇasya hi
avatīrṇāv ihāṁśena
 vasudevasya veśmani
21-23

Ei păreau să-i bea cu ochii, să-i lingă cu limbile - te iva pibantaḥ cakṣurbhyām iva lihantaḥ jihvayā
Să-i miroasă cu nările, să-i îmbrățișeze cu brațele - jighrantaḥ iva nāsābhyām sliṣyantaḥ iva bāhubhiḥ
Și ca și cum și-ar fi amintit dulcea formă, calitățile -  iva smāritāḥ mādhurya rūpa guṇa
Și vitejia acestora, vorbind unii cu alții - prāgalbhya tat ūcuḥ parasparam
Tocmai despre ce văzuseră sau auziseră (spuseră): - vai yathā dṛṣṭam yathā śrutam

Aceștia doi au coborât în această lume, în casa lui Vasudev - etau avatīrṇau iha veśmani vasudevasya
cu siguranță ca expansiuni directe - hi aṁśena sākṣāt
ale Domnului Transcendental, Protectorul devoților – Hari, Narayan - bhagavataḥ hareḥ nārāyaṇasya
 
Scurtă retrospectivă a faptelor Sale extraordinare amintite în arena sacrificială

eṣa vai kila devakyāṁ
 jāto nītaś ca gokulam
kālam etaṁ vasan gūḍho
 vavṛdhe nanda-veśmani
24

Acesta (Kṛṣṇa) a fost cu siguranță dus, după ce a fost născut de Devaki (vezi  Bhagavatam Canto 10 Capitol 3) -  eṣaḥ vai kila nītaḥ jātaḥ devakyām
În Gokuka (Vraja) unde tot acest timp a trăit ascuns (vezi ) - ca gokulam etam kālam vasan gūḍhaḥ
Crescând în casa lui Nanda (vezi Canto 10 Capitol 8) - vavṛdhe nanda-veśmani

pūtanānena nītāntaṁ
 cakravātaś ca dānavaḥ
arjunau guhyakaḥ keśī
 dhenuko ’nye ca tad-vidhāḥ
25

El a fost sfârșitul Putanei și a danavului Furtună (vezi Bhagavat Puran 10 Capitolul 6 și Capitolul 7)- anena nītā antam pūtanā ca dānavaḥ cakravātaḥ
a guhyakalui Șankaciuda (vezi Bhagavatam Canto 10 Capitol 34) - guhyakaḥ
Al lui Keși, Dhenuka și alții ca ei (vezi Canto 10 Capitol 37 și Capitolul 15)  - keśī dhenukaḥ anye ca tat-vidhāḥ
Și a scos din rădăcini cei doi copaci Argiuna (vezi Damodar lila) - arjunau

gāvaḥ sa-pālā etena
 dāvāgneḥ parimocitāḥ
kāliyo damitaḥ sarpa
 indraś ca vimadaḥ kṛtaḥ
saptāham eka-hastena
 dhṛto ’dri-pravaro ’munā
varṣa-vātāśanibhyaś ca
 paritrātaṁ ca gokulam
26-27

El a salvat vacile împreună cu cei ce aveau grijă de ele - etena parimocitāḥ gāvaḥ sa pālāḥ
Din pădurea în flăcări (vezi Bhagavatam Canto 10 Capitol 19) - dāva-agneḥ
l-a învins pe șarpele Kaliya (vezi Capitolul 16 și 17) - damitaḥ sarpaḥ kāliyaḥ
și l-a făcut pe Indra să nu mai fie mândru de sine - indraḥ ca vimadaḥ kṛtaḥ aham
căci timp de șapte zile a ținut într-o singură mână - saptā dhṛtaḥ eka-hastena
muntele important (Govardan) și i-a protejat - adri pravaraḥ amunā paritrātam ca
pe locuitorii din Gokula de ploaie, vânt și grindină (pe când avea doar 7 ani) (vezi Canto 10 Capitol 24 și 25) - gokulam varṣa vāta
 
gopyo ’sya nitya-mudita-
 hasita-prekṣaṇaṁ mukham
paśyantyo vividhāṁs tāpāṁs
 taranti smāśramaṁ mudā
vadanty anena vaṁśo ’yaṁ
 yadoḥ su-bahu-viśrutaḥ
śriyaṁ yaśo mahatvaṁ ca
 lapsyate parirakṣitaḥ
ayaṁ cāsyāgrajaḥ śrīmān
 rāmaḥ kamala-locanaḥ
pralambo nihato yena
 vatsako ye bakādayaḥ
  28-30

Păstorițele au trecut cu bucurie prin tot felul de suferințe - gopyaḥ taranti sma mudā vividhān tāpān
Pentru a-i vedea fața zâmbitoare și străluciotare - paśyantyaḥ asya mukham hasita prekṣaṇam
A cărei bucurie este tot timpul neobosită - mudita nitya aśramam

Vezi:
Srimad Bhagavatam Canto 10 Capitol 22
Srimad Bhagavatam Canto 10 Capitol 29

Se spune că fiind protejată de El, dinastia Yadavilor - vadanti parirakṣitaḥ anena vaṁśaḥ ayam yadoḥ
Va fi foarte faimmoasă, bogată, glorioasă și puternică - lapsyate su-bahu viśrutaḥ śriyam yaśaḥ mahatvam
Acest frate al Său mai mare, Raam - ayam ca asya agra-jaḥ rāmaḥ
Posesorul tuturor opulențelor cu ochi asemenea lotusului - śrī-man kamala-locanaḥ
Este cel care i-a omorât pe Pralamba, Vatsā, Baka și alții - yena nihataḥ pralambaḥ vatsakaḥ ye baka ādayaḥ

Vezi:
Srimad Bhagavatam Canto 10 Capitol 11
Srimad Bhagavatam Canto 10 Capitol 18
 
Ceanur îi provoacă la luptă pe Krișna și Raam

janeṣv evaṁ bruvāṇeṣu
 tūryeṣu ninadatsu ca
kṛṣṇa-rāmau samābhāṣya
 cāṇūro vākyam abravīt
he nanda-sūno he rāma
 bhavantau vīra-sammatau
niyuddha-kuśalau śrutvā
 rājñāhūtau didṛkṣuṇā
priyaṁ rājñaḥ prakurvatyaḥ
 śreyo vindanti vai prajāḥ
manasā karmaṇā vācā
 viparītam ato ’nyathā
nityaṁ pramuditā gopā
 vatsa-pālā yathā-sphuṭam
vaneṣu malla-yuddhena
 krīḍantaś cārayanti gāḥ
tasmād rājñaḥ priyaṁ yūyaṁ
 vayaṁ ca karavāma he
bhūtāni naḥ prasīdanti
 sarva-bhūta-mayo nṛpaḥ
31-35

În timp ce oamenii vorbeau astfel, instrumentele au răsunat - janeṣu evam bruvāṇeṣu tūryeṣu ninadatsu
(și luptătorul) Ceanur se adresă lui Raam și Krișna spunând:- cānūraḥ samābhāṣya ca kṛṣṇa-rāmau vākyam abravīt

Hei Raam, fiul al lui Nanda, hei voi doi eroilor - he nanda-sūno he rāma bhavantau vīra
Regele (Kamsa) auzind că sunteți pricepuți - sammatau - rājñā are śrutvā kuśalau
În lupta la sol v-a chemat pentru a vă vedea - niyuddha āhūtau didṛkṣuṇā

Cetățenii care-l mulțumesc pe rege prin ceea ce fac - prajāḥ priyam rājñaḥ prakurvatyaḥ
Obțin ceea ce este auspicios - vindanti śreyaḥ; vai
Altminteri mintea, activităile și vorbele lor sunt opuse acestuia - anyathā manasā karmaṇā vācā viparītam ataḥ

Păstorii sunt totdeauna bucuroși să păstorească vițeii - gopāḥ nityam pramuditāḥ vatsapālāḥ
Și este evident că ei luptă în joacă în pădure - yathā-sphuṭam vaneṣu
În timp ce vacile pasc - cārayanti gāḥ

De aceea hai să-i facem pe plac regelui - tasmāt karavāma he priyam rājñaḥ
Și pentru că toate ființele sunt parte integrantă din rege -bhūtāni sarva-bhūta mayaḥ
așa veți fi mulțumiți și voi și noi - prasīdanti yūyam vayam ca naḥ
 
tan niśamyābravīt kṛṣṇo
 deśa-kālocitaṁ vacaḥ
niyuddham ātmano ’bhīṣṭaṁ
 manyamāno ’bhinandya ca
prajā bhoja-pater asya
 vayaṁ cāpi vane-carāḥ
karavāma priyaṁ nityaṁ
 tan naḥ param anugrahaḥ
bālā vayaṁ tulya-balaiḥ
 krīḍiṣyāmo yathocitam
bhaven niyuddhaṁ mādharmaḥ
 spṛśen malla-sabhā-sada
ḥ 36-38

Auzind aceasta, Krișna, căruia îi place lupta - niśamya tat kṛṣṇaḥ abhīṣṭam niyuddham
Și considerând-o binevenită sufletului - manyamānaḥ abhinandya ca ātmanaḥ
Vorbi în cuvinte corespunzătoare locului și timpului: – abravīt vacaḥ ucitam deśa kāla

"Deși suntem cutreierători ai păduri noi suntem totuși - api vane-carāḥ vayam ca
Supuși ai conducătorului dinastiei Bhogea - prajāḥ bhoja-pateḥ asya
Și astfel cel mai de seamă beneficiu al nostru – param anugrahaḥ
Este mereu să-i facem pe plac acestuia– nityam karavāma tat priyam
Noi suntem doar tineri și luptăm cu cei de-o seamă ca forță- bālāḥ vayam krīḍiṣyāmaḥ tulya
Lupta ar trebui să aibă loc în mod corespunzător – niyuddham bhavet yathā ucitam
Astfel încât nerespectarea Datoriei Prescrise să nu-i atingă - adharmaḥ mā spṛśet
Pe membrii adunării luptătorilor - sadaḥ malla-sabhā

cāṇūra uvāca
na bālo na kiśoras tvaṁ
 balaś ca balināṁ varaḥ
līlayebho hato yena
 sahasra-dvipa-sattva-bhṛt
tasmād bhavadbhyāṁ balibhir
 yoddhavyaṁ nānayo ’tra vai
mayi vikrama vārṣṇeya
 balena saha muṣṭikaḥ
39-40

Ceanur spuse: Tu nu mai ești copil și nici adolescent - cāṇūraḥ uvāca na bālaḥ na kiśoraḥ
Ci cel mai puternic dintre cei puternici - balaḥ ca balinām varaḥ
Căci un elefant ce avea puterea a o mie de elefanți - ibhaḥ bhṛt sattva sahasra dvipa
A fost ucis în joacă de Tine - hataḥ līlayā yena
De aceea, descendent al Vrișnilor, ar trebui ca amândoi să luptați cu cei puternici – tasmāt vārṣṇeya bhavadbhyām yoddhavyam
iar astfel cu siguranță nu este greșit să-ți arăți măestria cu mine - atra na anayaḥ vai vikrama mayi
iar Bal (va lupta) cu Muștik - balena saha muṣṭikaḥ