Srimad Bhagavatam Canto 10 Capitol 7

Śrīmad Bhāgavatam 10.7.1-37

śrī-rājovāca
yena yenāvatāreṇa
bhagavān harir īśvaraḥ
karoti karṇa-ramyāṇi
mano-jñāni ca naḥ prabho
yac-chṛṇvato 'paity aratir vitṛṣṇā
sattvaḿ ca śuddhyaty acireṇa puḿsaḥ
bhaktir harau tat-puruṣe ca sakhyaḿ
tad eva hāraḿ vada manyase cet


Regele spuse: Tot ce face avatarul Domnului Suprem Hari, Controlorul Suprem - śrī-rājā uvāca yena yena karoti avatāreṇa bhagavān hariḥ īśvaraḥ
Este plăcut pentru urechi iar mintea primește cunoaștere- karṇa-ramyāṇi ca manaḥ-jñāni
a asculta despre acestea - yat-śṛṇvataḥ
Distruge ceea ce e murdar în noi și devenim virtuoși - apaiti aratiḥ vitṛṣṇā naḥ sattvam ca
O domnul meu, vorbește ceea ce gândești (că se cuvine) - prabho vada manyase
Pentru că oamenii să atingă curând puritatea - puḿsaḥ acireṇa śuddhyati
și o conștiință a devoțiunii pentru Domnul Suprem Hari - ca cet bhaktiḥ harau
devenind prieteni cu cei ce degustă cu adevărat tot ceea ce este legat de Domnul Suprem - sakhyam tat-puruṣe tat eva hāram

athānyad api kṛṣṇasya
tokācaritam adbhutam
mānuṣaḿ lokam āsādya
taj-jātim anurundhataḥ


Așa că descrie alte minunății despre Krișna - atha api anyat adbhutam kṛṣṇasya
Comportându-se exact cu un copil de om ce se afla pe planeta oamenilor – ācaritam tat-jātim toka anurundhataḥ āsādya mānuṣam lokam

śrī-śuka uvāca
kadācid autthānika-kautukāplave
janmarkṣa-yoge samaveta-yoṣitām
vāditra-gīta-dvija-mantra-vācakaiś
cakāra sūnor abhiṣecanaḿ satī


Śrī Śuka spuse: În acel timp când (Krișna) era cufundat în a se scula (pe două picioare) și părea intersat de toate (asemenea unui copil mic) - śrī-śukaḥ uvāca kadācit āplave autthānika-kautuka
Când a avut loc o constelație auspicioasă - janma-ṛkṣa-yoge
femeile s-au adunat cântând la (diferite) instrumente și din gură - samaveta-yoṣitām vāditra-gīta
Rostind mantre ale celor a doua oară născuți (inițiați) - dvija-mantra-vācakaiḥ
Și au executat ceremonia de îmbăiere pentru fiul celei caste (Yaśodā –mama lui Krișna) - cakāra abhiṣecanam sūnoḥ satī

nandasya patnī kṛta-majjanādikaḿ
vipraiḥ kṛta-svastyayanaḿ supūjitaiḥ
annādya-vāsaḥ-srag-abhīṣṭa-dhenubhiḥ
sañjāta-nidrākṣam aśīśayac chanaiḥ


Soția lui Nanda (Yaśodā) în prima parte l-a cufundat (pe Krișna în apă) - patnī nandasya ādikam kṛta-majjana
i-a angajat pe brahmani în incantarea imnurilor auspicioase - kṛta vipraiḥ svastyayanam
i-a venerat, le-a dat grâne din belșug, îmbrăcăminte, ghirlande - su-pūjitaiḥ anna-ādya vāsaḥ srak
și vacile dorite - abhīṣṭa-dhenubhiḥ
l-a așezat (pe Krișna) ai cărui ochi se închiseseră datorită somnului încet (pe pat) - aśīśayat akṣam sañjāta-nidrā śanaiḥ 

autthānikautsukya-manā manasvinī
samāgatān pūjayatī vrajaukasaḥ
naivāśṛṇod vai ruditaḿ sutasya sā
rudan stanārthī caraṇāv udakṣipat


(Mama Yaśodā) se gândea cu fervoare la ceremonia de ridicare (pe picioare a copilului) - manāḥ autsukya autthānika
fixându-și mintea cu atenție asupra ansamblului locuitorilor din Vraja și servindu-i - manasvinī samāgatān vraja-okasaḥ pūjayatī
și desigur astfel nu a auzit plânsetele copilului - eva vai na aśṛṇot ruditam sutasya
care plângea după sânul (mamei) dând din picioare — sā rudan stana-arthī caraṇau udakṣipat

adhaḥ-śayānasya śiśor ano 'lpaka-
pravāla-mṛdv-ańghri-hataḿ vyavartata
vidhvasta-nānā-rasa-kupya-bhājanaḿ
vyatyasta-cakrākṣa-vibhinna-kūbaram


Copilul dormise sub car - śiśoḥ śayānasya adhaḥ anaḥ
micuțul tânăr vlăstar l-a lovit cu picioarele sale delicate - alpaka pravāla hatam mṛdu-ańghri
l-a răsturnat și l-a făcut bucăți - vyavartata vidhvasta
diferite varietăți de metale din care era făcut - nānā-rasa-kupya-vidhvaam
au fost dislocate de pe axele roților - vyatyasta cakra-akṣa
și oiștea s-a rupt - kūbaram vibhinna

dṛṣṭvā yaśodā-pramukhā vraja-striya
autthānike karmaṇi yāḥ samāgatāḥ
nandādayaś cādbhuta-darśanākulāḥ
kathaḿ svayaḿ vai śakaṭaḿ viparyagāt


Văzând (acesta), excelenta Yașoda - dṛṣṭvā pramukhāḥ yaśodā
și femeile din Vraja ce participau la ceremonia utthāna - vraja-striyaḥ karmaṇi autthānike
și ansamblul celor conduși de Nnada - ca samāgatāḥ yāḥ nanda-ādayaḥ
au fost martorii minunăției, și erau foarte nedumeriți - adbhuta-darśana ākulāḥ
cum fusese posibil ca acel car să se facă bucăți de unul singur- katham śakaṭam viparyagāt svayam

ūcur avyavasita-matīn
gopān gopīś ca bālakāḥ
rudatānena pādena
kṣiptam etan na saḿśayaḥ


Păstorii și păstorițele fiind nedumeriți - gopān gopīḥ ca avyavasita-matīn
copiii care fuseseră martori le spuseră: - bālakāḥ anena ūcuḥ
nu e nici o îndoială că bebi (Krișna) cu un picior a dezmembrat acest (car) - na saḿśayaḥ rudatā pādena kṣiptam etat

na te śraddadhire gopā
bāla-bhāṣitam ity uta
aprameyaḿ balaḿ tasya
bālakasya na te viduḥ


Păstorii nu i-au crezut pe aceștia - gopāḥ na śraddadhire te
spunând astfel că sunt vorbe de copii - iti uta bāla-bhāṣitam
Aceștia nu erau conștienți de nelimitata putere a acestui copil - na te viduḥ aprameyam balam tasya bālakasya

rudantaḿ sutam ādāya
yaśodā graha-śańkitā
kṛta-svastyayanaḿ vipraiḥ
sūktaiḥ stanam apāyayat


Yaśodā a luat la piept copilul care plângea - yaśodā ādāya stanam sutam rudantaḿ
și alarmată, pentru a îndepărta influența (nefastă a) planetelor - śańkitā apāyayat graha
a adus brahmani care au recitat imnuri vedice auspicioase - kṛta vipraiḥ sūktaiḥ svastyayanam

pūrvavat sthāpitaḿ gopair
balibhiḥ sa-paricchadam
viprā hutvārcayāḿ cakrur
dadhy-akṣata-kuśāmbubhiḥ


După ce brahmanii au executat o ceremonie sacrificială a focului - viprāḥ hutvā arcayām cakruḥ
în care au turnat lapte bătut, grâne și iarbă kușa - dadhi akṣata kuśa
recitând mantre în metrul cu 90 de silabe - ambubhiḥ
Păstorii fiind puternici au asamblat (carul) - gopaiḥ balibhiḥsthāpitam
cu tot ce avea în el ca mai înainte - sa-paricchadam pūrva-vat

ye 'sūyānṛta-dambherṣā-
hiḿsā-māna-vivarjitāḥ
na teṣāḿ satya-śīlānām
āśiṣo viphalāḥ kṛtāḥ

iti bālakam ādāya
sāmarg-yajur-upākṛtaiḥ
jalaiḥ pavitrauṣadhibhir
abhiṣicya dvijottamaiḥ

vācayitvā svastyayanaḿ
nanda-gopaḥ samāhitaḥ
hutvā cāgniḿ dvijātibhyaḥ
prādād annaḿ mahā-guṇam


Acei brahmani erau lipsiți de invidie, neadevăr, mândrie, ranchiună, violență, falsul prestigiu -
ye vivarjitāḥ asūya anṛta dambha īrṣā hiḿsā māna
aceștia practicau adevărul - teṣām śīlānām satya
iar binecuvântările lor nu fuseseră niciodată în van - āśiṣaḥ na kṛtāḥ viphalāḥ
Astfel păstorul Nanda le-a făcut cadouri și luând copilul - iti nanda-gopaḥ prādāt ca ādāya bālakam
l-a încredințat acestor a doua oară născuți (brahmani) - samāhitaḥ dvijātibhyaḥ
care l-au purificat de influențe nefaste cu apa ca un medicament - pavitra upākṛtaiḥ jalaiḥ auṣadhibhiḥ
conform ritualurilor din Sāma Veda, Ṛg Veda și Yajur Veda - sāma ṛk yajuḥ
După îmbăiere cei mai de seamă dintre cei a doua oară născuți - abhiṣicya dvija-uttamaiḥ
Au incantat imnuri auspicioase - vācayitvā svasti-ayanam — auspicious hymns
Oferind grâne de cea mai bună calitate în focul sacrificial - hutvā annam mahā-guṇam agnim

gāvaḥ sarva-guṇopetā
vāsaḥ-srag-rukma-mālinīḥ
ātmajābhyudayārthāya
prādāt te cānvayuñjata


Și le-a mai dat acestora (brahmanilor) - ca prādāt te
Pentru fericirea bunăstarea și prosperitatea liniei genalogice a propriului fiu - abhyudaya-arthāya anva-yuñjata ātmaja
Vaci dotate cu tot felul de calități - gāvaḥ upetāḥ sarva-guṇa
Îmbrăcate cu flori și ghirlande de aur -vāsaḥ srak mālinīḥ rukma

viprā mantra-vido yuktās
tair yāḥ proktās tathāśiṣaḥ
tā niṣphalā bhaviṣyanti
na kadācid api sphuṭam


Orice ar fi rostit acești învățați - yāḥ proktāḥ taiḥ viprāḥ
Experți în cunoașterea mantrelor - yuktāḥ mantra-vidaḥ
Întocmai așa și nu altfel se întâmpla - tathā tāḥ āśiṣaḥ sphuṭam
Căci niciodată nu era lipsit de consecințele scontate - na kadācit api bhaviṣyanti niṣphalāḥ

ekadāroham ārūḍhaḿ
lālayantī sutaḿ satī
garimāṇaḿ śiśor voḍhuḿ
na sehe giri-kūṭavat


Odată casta soție (a lui Nanda Baba) care-l ținea pe fiul ei în poală - ekadā, satī āroham ārūḍham lālayantī sutam
Nu a mai putut suporta greutatea tot crescândă - na sehe voḍhum garimāṇam
A fiului, (greutate) ce părea asemenea unui munte - śiśoḥ giri-kūṭavat

bhūmau nidhāya taḿ gopī
vismitā bhāra-pīḍitā
mahā-puruṣam ādadhyau
jagatām āsa karmasu


Păstorița, punându-l jos pe sol - gopī nidhāya tam bhūmau
Și fiind nedumerită și tulburată de greutatea (copilului) - vismitā bhāra-pīḍitā
s-a angajat în venerarea Marelui Purușa (Maha Vișnu), Domnul Universului - āsa karmasu ādadhyau mahā-puruṣam jagatām

daityo nāmnā tṛṇāvartaḥ
kaḿsa-bhṛtyaḥ praṇoditaḥ
cakravāta-svarūpeṇa
jahārāsīnam arbhakam


Un daitya pe nume Trinavarta, servitor al lui Kamsa - daityaḥ nāmnā tṛṇāvartaḥ kaḿsa-bhṛtyaḥ fiind însărcinat de acesta a luat forma unui vârtej -praṇoditaḥ cakravāta-svarūpeṇa
Luând cu el copilul ce stătea jos -jahāra arbhakam āsīnam

gokulaḿ sarvam āvṛṇvan
muṣṇaḿś cakṣūḿṣi reṇubhiḥ
īrayan sumahā-ghora-
śabdena pradiśo diśaḥ


Întreaga Gokula a fost acoperită praf - gokulam sarvam āvṛṇvan reṇubhiḥ
Luând puterea de a mai vedea -muṣṇan cakṣūḿṣi
Iar un sunet deosebit de înfiorător vibra pretutindeni - śabdena su-mahā-ghora īrayan pradiśaḥ diśaḥ

muhūrtam abhavad goṣṭhaḿ
rajasā tamasāvṛtam
sutaḿ yaśodā nāpaśyat
tasmin nyastavatī yataḥ


Pentru um moment pășunea a fost acoperită - muhūrtam goṣṭham abhavat āvṛtam
de praf și întuneric - rajasā tamasā
iar Yașoda nu și-a mai putut găsi - yaśodā na apaśyat sutam Yaśodā
acolo unde-l lăsase -tasmin; nyastavatī

nāpaśyat kaścanātmānaḿ
paraḿ cāpi vimohitaḥ
tṛṇāvarta-nisṛṣṭābhiḥ
śarkarābhir upadrutaḥ


Iar datorită nisipului ridicat de Trinavarta - śarkarābhiḥ nisṛṣṭābhiḥna tṛṇāvarta
nimeni nu se putea vedea pe sine - na kaścana apaśyat ātmānam
fiind astfel confuzionați și deranjați - vimohitaḥ upadrutaḥ

iti khara-pavana-cakra-pāḿśu-varṣe
suta-padavīm abalāvilakṣya mātā
atikaruṇam anusmaranty aśocad
bhuvi patitā mṛta-vatsakā yathā gauḥ


Astfel datorită vârtejului foarte puternic și a șiroaielor de praf -iti pavana-cakra khara pāḿśu-varṣe
biata femeie fiind mamă și nevăzând fiul la locul lui- abalā mātā avilakṣya suta-padavīm
amintindu-și-l se lamentă mult - anusmarantī aśocat ati-karuṇam
și căzu la pământ asemenea unei văcuțe căreia i-a murit vițelul - patitā bhuvi yathā gauḥ mṛta-vatsakā

ruditam anuniśamya tatra gopyo
bhṛśam anutapta-dhiyo 'śru-pūrṇa-mukhyaḥ
rurudur anupalabhya nanda-sūnuḿ
pavana upārata-pāḿśu-varṣa-vege


(Când) curgerea vijeliei vântului distrugător a încetat - varṣa vege pavane pāḿśu upārata
auzind-o plângând și lamentându-se acolo - anuniśamya ruditam tatra
celelalte păstorițe înțelegând (ce se întâmplase) s-au lamentat tare - gopyaḥ dhiyaḥ anutapta bhṛśam
negăsindu-l pe fiul lui Nanda (Krișna) - anupalabhya nanda-sūnum
plângeau, lacrimi curgându-le pe pe fețele lor pline - ruruduḥ aśru-pūrṇa-mukhyaḥ

tṛṇāvartaḥ śānta-rayo
vātyā-rūpa-dharo haran
kṛṣṇaḿ nabho-gato gantuḿ
nāśaknod bhūri-bhāra-bhṛt


Tṛṇāvarta, care luase forma furtunii cărându-l pe Krișna - tṛṇāvartaḥ rūpa-dharaḥ vātyā haran kṛṣṇam
și ajunsese în cer, n-a putut să meargă mai departe - nabhaḥ-gataḥ na aśaknot gantum
și și-a liniștit vehemența - śānta-rayaḥ
deoarece (Krișna) devenise deosebit de greu - bhūri-bhāra-bhṛt

tam aśmānaḿ manyamāna
ātmano guru-mattayā
gale gṛhīta utsraṣṭuḿ
nāśaknod adbhutārbhakam


Fiind prins de gât de acesta (Krișna) - gṛhīte gale tam
care devenise ca o stâncă (de greu) - aśmānam
și pe care nu era în stare să-l arunce - na aśaknot utsraṣṭum
se gândi în sinea lui, înebunit - manyamānaḥ ātmanaḥ mattayā
la minunea prin care copilul devenise deosebit de greu - adbhuta arbhakam guru

gala-grahaṇa-niśceṣṭo
daityo nirgata-locanaḥ
avyakta-rāvo nyapatat
saha-bālo vyasur vraje


Fiind prins de gât, cel din neamul Daitya (neam ce este împotriva zeilor - fals tradus ca demon) nu s-a mai putut mișca -grahaṇa gala daityaḥ niśceṣṭaḥ
ochii i s-au bulbucat, n-a mai scos nici un sunet - locanaḥ nirgata avyakta-rāvaḥ
și a căzut cu tot cu copil pe solul Vrajei - nyapatat saha-bālaḥ vyasuḥ vraje

tam antarikṣāt patitaḿ śilāyāḿ
viśīrṇa-sarvāvayavaḿ karālam
puraḿ yathā rudra-śareṇa viddhaḿ
striyo rudatyo dadṛśuḥ sametāḥ


În timp ce toate femeile plâgeau l-au văzut - sametāḥ striyaḥ rudatyaḥ dadṛśuḥ
pe acesta (Daitya - Trinavarta) căzând din cer pe o stâncă - tam patitam antarikṣāt śilāyām
și toate părțile corpului și membrele i s-au dezmembrat - sarva-avayavam karālam viśīrṇa
așa cum Șiva cu săgețile Sale au străpuns orașul (Asurilor neam ce este împotriva zeilor - fals tradus ca demon) (și l-au dezmembrat) - yathā rudra-śareṇa viddham puram

prādāya mātre pratihṛtya vismitāḥ
kṛṣṇaḿ ca tasyorasi lambamānam
taḿ svastimantaḿ puruṣāda-nītaḿ
vihāyasā mṛtyu-mukhāt pramuktam
gopyaś ca gopāḥ kila nanda-mukhyā
labdhvā punaḥ prāpur atīva modam


Surprinse, păstorițele L-au luat pe Krișna, care era cu totul auspicios - vismitāḥ gopyaḥ gopāḥ labdhvā kṛṣṇam svastimantam
și stătea la pieptul acestuia (lui Trinavarta) - lambamānam urasi tasya
și într-adevăr scăpase ca din gura morții de puternicul (Trinavarta) ce sufoca oameni - ca kila pramuktam vihāyasā mṛtyu-mukhāt nītam puruṣāda
și l-au dat, înmânându-l mamei (Yașoda) - ca prādāya tam pratihṛtya mātre
Păstorii, conduși de Nanda (tatăl lui Krișna) s-au bucurat mult din nou devenind extatici - păstorii nanda-mukhyāḥ prāpuḥ atīva punaḥ modam

aho batāty-adbhutam eṣa rakṣasā
bālo nivṛttiḿ gamito 'bhyagāt punaḥ
hiḿsraḥ sva-pāpena vihiḿsitaḥ khalaḥ
sādhuḥ samatvena bhayād vimucyate


O, cât de nemaipomenit, acest copil fusese dus - aho bata ati adbhutam eṣaḥ bālaḥ gamitaḥ
de mâncătorul de oameni pentru a fi ucis (dar) s-a reîntors - brakṣasā nivṛttim abhyagāt punaḥ
Cel ce este invidios (gelos) și răutăcios este ucis de propriile păcate - hiḿsraḥ khalaḥ vihiḿsitaḥ sva-pāpena
Cel situat spiritual, este lipsit de frică, văzându-i pe toți cu aceeași ochi - sādhuḥ vimucyate bhayāt samatvena

kiḿ nas tapaś cīrṇam adhokṣajārcanaḿ
pūrteṣṭa-dattam uta bhūta-sauhṛdam
yat samparetaḥ punar eva bālako
diṣṭyā sva-bandhūn praṇayann upasthitaḥ


Câte austerități, activități pioase și acte caritabile - kim tapaḥ pūrta iṣṭa dattam
trebuie să fi executat noi (în alte vieți) de dragul (altor) ființe - cīrṇam naḥ bhūta-sauhṛdam
și cât trebuie să-l fi venerat pe Domnul Suprem - arcanam adhokṣaja
altminteri acest copil ce (părea) pierdut - uta yat bālakaḥ samparetaḥ
n-ar fi datorită destinului din nou alături de propria familie pentru a o face fericită — upasthitaḥ punaḥ diṣṭyā eva sva-bandhūn praṇayan

dṛṣṭvādbhutāni bahuśo
nanda-gopo bṛhadvane
vasudeva-vaco bhūyo
mānayām āsa vismitaḥ


Văzând multele minunății din pădurea Brihad - dṛṣṭvā bahuśaḥ adbhutāni bṛhadvane
păstorul Nanda (tatăl lui Krișna) se gândi tot minunându-se la spusele lui Vasudev (fratele său din partea tatălui, cu care se întâlnise în Mathura) - nanda-gopaḥ mānayām āsa bhūyaḥ vismitaḥ vasudeva-vacaḥ

ekadārbhakam ādāya
svāńkam āropya bhāminī
prasnutaḿ pāyayām āsa
stanaḿ sneha-pariplutā


Odată, frumoasa femeie (mama Yașoda) luându-și copilul (pe Krișna) în poală - ekadā bhāminī ādāya arbhakam sva-ańkam āropya
i-a dat cu multă afecțiune să bea din sânii din care curgea lapte - āsa sneha-pariplutā pāyayām stanam prasnutam

pīta-prāyasya jananī
sutasya rucira-smitam
mukhaḿ lālayatī rājañ
jṛmbhato dadṛśe idam

khaḿ rodasī jyotir-anīkam āśāḥ
sūryendu-vahni-śvasanāmbudhīḿś ca
dvīpān nagāḿs tad-duhitṝr vanāni
bhūtāni yāni sthira-jańgamāni


O, rege, fața copilului mamei (Yașoda), plăcerea păriților, - rājan pīta-prāyasya mukham sutasya jananī
Strălucea, era zâmbitoare și saliva- rucira-smitam lālayatī
(iar când copilul) a căscat, ea a văzut acest spațiu - jṛmbhataḥ dadṛśe idam kham
Planetele paradisiace, pământul și splendidele lumini - rodasī jyotiḥ-anīkam
Soarele, luna, elementele:foc, aer - sūrya indu āśāḥ vahni śvasana
Mările și insulele, munții, ficele lor, pădurile - ambudhīn ca dvīpān nagān tat-duhitṝḥ vanāni
Ființele mobile și imobile - bhūtāni yāni — which are; sthira-jańgamāni

sā vīkṣya viśvaḿ sahasā
rājan sañjāta-vepathuḥ
sammīlya mṛgaśāvākṣī
netre āsīt suvismitā


O, rege, văzând deodată întreg universul (în gura copilului) - rājan vīkṣya sahasā viśvam
Aceasta (mama Yașoda) deschise ochi mari ca de căprioară – sā sammīlya netre mṛgaśāva-akṣī
Inima începu să-i bată cu putere și deveni stupefiată - sāsañjāta-vepathuḥ āsīt su-vismitā.