Srimad Bhagavatam Canto 10 Capitol 53

Krișna pleacă spre Rukimini ale cărei pregătiri pentru căsătoria acesteia cu Șișupal
tocmai erau pe cale de a se desfășura

śrī-śuka uvāca vaidarbhyāḥ sa tu sandeśaṁ 
niśamya yadu-nandanaḥ pragṛhya pāṇinā pāṇiṁ 
prahasann idam abravīt śrī-bhagavān uvāca
tathāham api tac-citto nidrāṁ ca na labhe niśi
vedāham rukmiṇā dveṣān mamodvāho nivāritaḥ  2
tām ānayiṣya unmathya rājanyāpasadān mṛdhe
mat-parām anavadyāṅgīm edhaso ’gni-śikhām iva  3
śrī-śuka uvāca udvāharkṣaṁ ca vijñāya rukmiṇyā madhusūdanaḥ
rathaḥ saṁyujyatām āśu dārukety āha sārathim  4
sa cāśvaiḥ śaibya-sugrīva-meghapuṣpa-balāhakaiḥ
yuktaṁ ratham upānīya tasthau prāñjalir agrataḥ  5
āruhya syandanaṁ śaurir dvijam āropya tūrṇa-gaiḥ
ānartād eka-rātreṇa vidarbhān agamad dhayaiḥ  6
rājā sa kuṇḍina-patiḥ putra-sneha-vaśānugaḥ
śiśupālāya svāṁ kanyāṁ dāsyan karmāṇy akārayat  7
puraṁ sammṛṣṭa-saṁsikta-mārga-rathyā-catuṣpatham
citra-dhvaja-patākābhis toraṇaiḥ samalaṅkṛtam
srag-gandha-mālyābharaṇair virajo-’mbara-bhūṣitaiḥ
juṣṭaṁ strī-puruṣaiḥ śrīmad-gṛhair aguru-dhūpitaiḥ  8-9
pitṝn devān samabhyarcya viprāṁś ca vidhi-van nṛpa
bhojayitvā yathā-nyāyaṁ vācayām āsa maṅgalam  10
su-snātāṁ su-datīṁ kanyāṁ kṛta-kautuka-maṅgalām
āhatāṁśuka-yugmena bhūṣitāṁ bhūṣaṇottamaiḥ  11

Șri Șuka spuse, „Și auzind mesajul confidențial - tu śrī-śukaḥ uvāca niśamya sandeśam
Al (prințesei) din Vidarbha, descendentul Yadavilor - vaidarbhyāḥ yadu-nandanaḥ
Luă mâna acestuia (brahmanului) în mâna Sa - pragṛhya saḥ pāṇinā pāṇim
Și zâmbind îi spuse acestea: - prahasan abravīt idam

Domnul Transcendental spuse, „Așa cum Rukmini - śrī-bhagavān uvāca tathā rukmiṇā
Se gândește cu atașament la mine nici eu nu pot să dorm noaptea - cittaḥ mama aham ca na labhe nidrām niśi
Căci știu că datorită dușmăniei, căsătoria ne-a fost interzisă - api tat veda aham dveṣāt udvāhaḥ nivāritaḥ

Îi voi măcina pe regii de pe acest pământ - unmathya rājanya mṛdhe
Care nu sunt cababili să-mi facă față -apasadān mat
Și o voi aduce aici, așa cum flăcările focului ies din lemn - tām ānayiṣye iva śikhām agni edhasaḥ
pe cea a cărei frumusețe corporală este supremă.“ - anavadya aṅgīm parām

Șri Șuka spuse, „Madhu-sudhan (Krișna) cunoscând - śrī-śukaḥ uvāca madhusūdanaḥ vijñāya
Conjunctura astrală auspicioasă pentru nunta Rukminei - ṛkṣam udvāha ca rukmiṇyāḥ
Îi spuse vizitiului Daruka să pregătească imediat carul de luptă - iti āha sārathim dāruka saṁyujyatām āśu rathaḥ

Acesta aducând carul de luptă a înhămat caii - saḥ upānīya ratham yuktam aśvaiḥ
Śaibya, Sugrīv, Megha-puṣpa și Balāhaka - śaibya-sugrīva-meghapuṣpa-balāhakaiḥ ca
Și rămase în picioare în fața (lui Krișna) cu palmele lipite (în fața pieptului) - tasthau agrataḥ prāñjaliḥ

Śauri (Krișna) urcându-se în carul de luptă - śauriḥ āruhya syandanam
l-a luat și pe brahman și datorită cailor rapizi, plecând - āropya dvijam tūrṇa-gaiḥ hayaiḥ agamat
din țara Ānarta (a ajuns) în Vidarbha într-o singură noapte, - ānartāt vidarbhān eka rātreṇa

Acest rege, stăpânul din Kuṇḍina (tatăl Rukminei) fiind controlat - saḥ rājā kuṇḍina-patiḥ vaśa
De afecțiunea pentru fiul său și ascultând de el – sneha putra anugaḥ
Făcuse pregătiri pentru a o da pe fata sa lui Șișupal - karmāṇi akārayat dāsyan svām kanyām śiśupālāya

Străzile și drumurile comerciale ale orașului, - mārga-rathyā puraṁ
ce avea case opulente, fuseseră curățate și stropite cu apă - gṛhaiḥ śrī-mat sammṛṣṭa saṁsikta
La intersecții fuseseră instalate diferite jaloane cu steaguri - catuḥ-patham citra dhvaja patākābhiḥ
Arcurile arhitecturale fuseseră decorate cu pietre strălucitoare - toraṇaiḥ samalaṅkṛtam srak
Bărbații și femeile ce se așezaseră în rânduri erau împodobiți - strī puruṣaiḥ bhūṣitaiḥ juṣṭam
Cu ghirlande de flori, ornamente și îmbrăcăminte impecabilă – mālya ābharaṇaiḥ ambara virajaḥ
Iar parfumul bețișoarelor parfumate de aguru (umplea atmosfera)  gandha aguru-dhūpitaiḥ —

Regele (tatăl Rukminei) i-a venerat pe zei și strămoși - nṛpa samabhyarcya devān pitṝn
a dat de mâncare brahmanilor și conform ritualurile prescrise - vidhi-vat bhojayitvā viprān
aceștia au incantat mantre auspicioase -  yathā nyāyam vācayām āsa maṅgalam

Mireasa și-a spălat dinții impecabili, - kanyām su-snātām su-datīm
a executat ceremonia auspicioasă a colierului matrimonial - kṛta kautuka-maṅgalām
A fost îmbrăcată cu o pereche de haine noi - aṁśuka yugmena āhata
Și a fost împodobită cu cele mai excelente ornamente - bhūṣitām uttamaiḥ bhūṣaṇa
 
Pregătirea armatelor

cakruḥ sāma-rg-yajur-mantrair vadhvā rakṣāṁ dvijottamāḥ
purohito ’tharva-vid vai juhāva graha-śāntaye  12
hiraṇya-rūpya vāsāṁsi tilāṁś ca guḍa-miśritān
prādād dhenūś ca viprebhyo rājā vidhi-vidāṁ varaḥ  13
evaṁ cedi-patī rājā damaghoṣaḥ sutāya vai
kārayām āsa mantra-jñaiḥ sarvam abhyudayocitam  14
mada-cyudbhir gajānīkaiḥ syandanair hema-mālibhiḥ
patty-aśva-saṅkulaiḥ sainyaiḥ parītaḥ kuṇdīnaṁ yayau  15
taṁ vai vidarbhādhipatiḥ samabhyetyābhipūjya ca
niveśayām āsa mudā kalpitānya-niveśane  16
tatra śālvo jarāsandho dantavakro vidūrathaḥ ājagmuś caidya-pakṣīyāḥ  17
pauṇḍrakādyāḥ sahasraśaḥ kṛṣṇa-rāma-dviṣo yattāḥ
kanyāṁ caidyāya sādhitum yady āgatya haret kṛṣno
rāmādyair yadubhir vṛtaḥ yotsyāmaḥ saṁhatās tena
iti niścita-mānasāḥ ājagmur bhū-bhujaḥ sarve samagra-bala-vāhanāḥ  18-19
śrutvaitad bhagavān rāmo vipakṣīya nṛpodyamam
kṛṣṇaṁ caikaṁ gataṁ hartuṁ kanyāṁ kalaha-śaṅkitaḥ
balena mahatā sārdhaṁ bhrātṛ-sneha-pariplutaḥ
tvaritaḥ kuṇḍinaṁ prāgād gajāśva-ratha-pattibhiḥ  20-21

Cei mai de seamă brahmani au incantat mantre - dvija-uttamaḥ cakruḥ mantraiḥ
Din Sāma, Ṛig și Yajur Veda pentru protejarea miresei - sāma-ṛg-yajuḥ rakṣām vadhvāḥ
Iar preoți cunoscători ai Vedei Atharva - purohitaḥ atharva-vit
Au turnat oblații de unt pur (ghi) (în focul sacrificial) - vai juhāva
Pentru liniștirea planetelor (ostile) - śāntaye graha

Regele, fiind cel mai bun cunoscător al Principiilor Datoriei Prescrise – rājā varaḥ vidhi vidām
A dat cadou Învățaților Spirituali vaci, aur, argint  – prādāt viprebhyaḥ dhenūḥ hiraṇya rūpya
Îmbrăcăminte, și sesam amestecat cu zahăr - vāsāṁsi tilān ca guḍa miśritān

La fel și Domnul din Cedi, regele țării Damaghoṣ - evam cedi-patiḥ rājā damaghoṣaḥ
A lăsat să se execute de către cunoscătorii mantrelor – kārayām āsa mantra-jñaiḥ
Tot ceea ce conducea la prosperitatea fiului său (Șișupal) - sarvam ucitam abhyudaya sutāya vai

Ei sosiseră în Kundina însoțiți de armate – yayau kuṇḍinam parītaḥ sainyaiḥ
De elefanți ce secretau lichide, care de luptă aurii  - gaja cyudbhiḥ mada syandanaiḥ hema
Decorate cu ghirlande, nenumărați infanteriști și cavalerie - mālibhiḥ anīkaiḥ patti aśva saṅkulaiḥ

Conducătorul din Vidarbha (tatăl miresei) l-a întâmpinat pe acesta - vidarbha-adhipatiḥ samabhyetya tam
i-a oferit respectul său și i-a oferit cu plăcere ca rezidență - abhipūjya ca mudā niveśayām āsa
O altă clădire rezidențială -  kalpita anya niveśane

Acolo sosiseră și suporterii regelui din Cedi - tatra ājagmuḥ pakṣīyāḥ caidya
Śālva, Jarāsandha, Dantavakra, Vidūratha, Pauṇḍraka - śālvaḥ jarāsandhaḥ dantavakraḥ vidūrathaḥ pauṇḍraka
Și alții cu miile -  ādyāḥ sahasraśaḥ

Fiind invidioși pe Krișna și Raam ei s-au pregătit - kṛṣṇa-rāma-dviṣaḥ yattāḥ
Să asigure protejarea miresei prințului din Cedi (Șisupal) - sādhitum kanyām caidyāya
„Dacă Raam, Krișna și alți Yadu vor veni să o fure - yadi rāma kṛṣṇa ādyaiḥ yadubhi āgatya haret
Împreună vom năvăli și vom lupta cu aceștia.” -  saṁhatāḥ vṛtaḥ yotsyāmaḥ tena

Astfel regii se hotărâseră să vină toți - iti bhū-bhujaḥ niścita-mānasāḥ ājagmuḥ sarve
Cu întreaga forță armată și mijloacele de transport - samagra bala vāhanāḥ

Domnul Transcendental Raam, auzind despre aceste pregătiri - bhagavān rāmaḥ śrutvā etat udyamam
Ale regilor inamici și despre faptul că Krișna plecase singur - vipakṣīya nṛpa kṛṣṇam ca ekam gatam
Pentru a o răpi pe mireasă - hartum kanyām
Și fiind cufundat în afecțiunea pentru fratele său - pariplutaḥ sneha bhrātṛ
s-a alarmat datorită luptei cu puternicele forțe armate - śaṅkitaḥ kalaha mahatā balena
și a plecat repede spre Kundina însoțit de elefanți - prāgāt tvaritaḥ kuṇḍinam sārdham gaja
cavalerie, care de luptă și infanterie - aśva ratha pattibhiḥ
 
Rukmini primește confirmarea sosirii lui Krișna

bhīṣma-kanyā varārohā kāṅkṣanty āgamanaṁ hareḥ
pratyāpattim apaśyantī dvijasyācintayat tadā  22
aho tri-yāmāntarita udvāho me ’lpa-rādhasaḥ
nāgacchaty aravindākṣo nāhaṁ vedmy atra kāraṇam
so ’pi nāvartate ’dyāpi mat-sandeśa-haro dvijaḥ  23
api mayy anavadyātmā dṛṣṭvā kiñcij jugupsitam
mat-pāṇi-grahaṇe nūnaṁ nāyāti hi kṛtodyamaḥ  24
durbhagāyā na me dhātā nānukūlo maheśvaraḥ
devī vā vimukhī gaurī rudrāṇī girijā satī  25
evaṁ cintayatī bālā govinda-hṛta-mānasā
nyamīlayata kāla-jñā netre cāśru-kalākule  26
evaṁ vadhvāḥ pratīkṣantyā govindāgamanaṁ nṛpa
vāma ūrur bhujo netram asphuran priya-bhāṣiṇaḥ  27
atha kṛṣṇa-vinirdiṣṭaḥ sa eva dvija-sattamaḥ
antaḥpura-carīṁ devīṁ rāja-putrīm dadarśa ha  28
sā taṁ prahṛṣṭa-vadanam avyagrātma-gatiṁ satī
ālakṣya lakṣaṇābhijñā samapṛcchac chuci-smitā  29
tasyā āvedayat prāptaṁ śaśaṁsa yadu-nandanam
uktaṁ ca satya-vacanam ātmopanayanaṁ prati  30

Astfel fica cu siluetă încântătoare a lui Bhișma (Rukmini) - tadā bhīṣma-kanyā vara-ārohā
Tot așteptând sosirea lui Hari (Domnului Transcendental) - kāṅkṣantī āgamanam hareḥ
Și nevăzându-l pe brahman reîntorcându-se se gândi, - apaśyantī dvijasya pratyāpattim
"Vai, cele trei yama (porțiuni ale nopții) până la căsătoria mea au trecut - aho tri-yāma udvāhaḥ me antaritaḥ
Am puțin noroc, căci cel cu ochi asemenea lotușilor n-a sosit - .alpa rādhasaḥ aravinda-akṣaḥ na āgacchati
Nu știu care este motivul pentru aceasta -  aham na vedmi atra kāraṇam
Iar brahmanul care mi-a dus mesajul n-a sosit nici acum. - saḥ dvijaḥ api mat sandeśa na āvartate adya api

Poate că Sufletul Infailibil (Domnul Transcendental) - api ātmā anavadya
A văzut ceva disprețuitor în mine pentru a-mi accepta mâna - dṛṣṭvā kiñcit jugupsitam mayi grahaṇe mat pāṇi
Și nu a venit, chiar dacă a intenționat să o facă - nūnam na āyāti hi kṛta-udyamaḥ
Sunt foarte nefericită, căci creatorul (Brahmaa) nu mi-a fost favorabil - durbhagāyāḥ dhātā me na anukūlaḥ
și nici Marele Controlor (al lumii materiale - Șiva) - na mahā-īśvaraḥ
sau casta Rudrani (soția Sa), zeița Gauri, fata munților - vā satī rudrāṇī devī gaurī giri-jā
și-a întors fața de la mine - vimukhī

Gândind astfel tânăra domnișoară, a cărei minte era furată - evam cintayatī bālā mānasā hṛta
De Govinda (Krișna) și-a închis ochii plini de lacrimi - govinda nyamīlayata netre ākule aśru-kalā

Oh rege, astfel în timp ce mireasa aștepta sosirea lui Govinda, - nṛpa evam vadhvāḥ pratīkṣantyāḥ āgamanam govinda
cunoscând semnele timpului,  i s-au zbătut coapsa, brațul -  jñā kāla ca asphuran ūruḥ bhujaḥ
Și ochiul stâng, ceea ce era un semn bun - netram vāmaḥ priya bhāṣiṇaḥ

Și chiar atunci brahmanul, urmând instrucțiunile lui Krișna, - atha eva dvija kṛṣṇa-vinirdiṣṭaḥ
Cel ce este Supremul Transcendental - saḥ sat-tamaḥ
A sosit în apartamentele interioare și s-a întâlnit- carīm antaḥ-pura dadarśa ha
Cu zeița (Rukmini), fata regelui - devīm putrīm rāja

Remarcând fața bucuroasă și mersul liniștit - sa ālakṣya vadanam prahṛṣṭa gatim avyagra
al acestuia, cea castă a înțeles expresia indirectă a minții sale – tam satī abhijñā lakṣaṇa ātma
și i-a pus întrebari cu un zâmbet pur - samapṛcchat śuci smitā

Acest om blând a informat-o că descendentul Yadavilor - śaśaṁsa tasyāḥ āvedayat yadu-nandanam
i-a spus în adevăr că o va lua în căsătorie - uktam satya vacanam prāptam upanayanam
și va pleca cu ea - ca ātma prati
 
Krișna e primit cu bucurie de tatăl lui Rukmini și locuitorii orașului

tam āgataṁ samājñāya vaidarbhī hṛṣṭa-mānasā
na paśyantī brāhmaṇāya priyam anyan nanāma sā  31
prāptau śrutvā sva-duhitur udvāha-prekṣaṇotsukau
abhyayāt tūrya-ghoṣeṇa rāma-kṛṣṇau samarhaṇaiḥ  32
madhu-parkam upānīya vāsāṁsi virajāṁsi saḥ
upāyanāny abhīṣṭāni vidhi-vat samapūjayat  33
tayor niveśanaṁ śrīmad upākalpya mahā-matiḥ
sa-sainyayoḥ sānugayor ātithyaṁ vidadhe yathā  34
evaṁ rājñāṁ sametānāṁ yathā-vīryaṁ yathā-vayaḥ
yathā-balaṁ yathā-vittaṁ sarvaiḥ kāmaiḥ samarhayat  35

Mintea lui Vaidarbhī (Rukmiṇī) a fost încântată să afle - mānasā vaidarbhī hṛṣṭa samājñāya
Despre sosirea Acestuia (a lui Krișna) și nevăzând nimic drag - āgatam tam na paśyantī anyat priyam
Pentru brahman (pentru a-l oferi acestuia), s-a plecat (în fața sa) - brāhmaṇāya nanāma sā

Auzind că Raam și Krișna sosiseră pentru a fi martori - śrutvā rāma-kṛṣṇau prāptau prekṣaṇa
La căsătoria ficei sale (regele) a ieșit entuziasmat - udvāha duhituḥ sva abhyayāt utsukau
Cu ofrande și un puternic tumult de instrumente muzicale - samarhaṇaiḥ ghoṣeṇa tūrya

El le-a oferit lapte și miere, haine fără de cusur - saḥ upānīya madhu-parkam virajāṁsi vāsāṁsi
cadouri dezirabile și i-a venerat conform regulilor rituale - upāyanāni abhīṣṭāni samapūjayat vidhi-vat
Apoi le-a oferit locuri de cazare opulente și - tayoḥ vidadhe niveśanam śrī-mat
Ospitalier și cu toată generozitatea a făcut pregatiri - ātithyam mahā-matiḥ upākalpya
Pentru anturajul și soldații acestora - sa anugayoḥ sainyayoḥ sa yathā

Astfel regele și anturajul său i-a onorat - evam rājñām sametānām samarhayat
Cu tot felul de lucruri dezirabile, conform bravurii, vârstei - sarvaiḥ kāmaiḥ yathā vīryam yathā vayaḥ
precum și a puterii și bogăției - yathā balam yathā vittam

kṛṣṇam āgatam ākarṇya vidarbha-pura-vāsinaḥ
āgatya netrāñjalibhiḥ papus tan-mukha-paṅkajam  36
asyaiva bhāryā bhavituṁ rukmiṇy arhati nāparā
asāv apy anavadyātmā bhaiṣmyāḥ samucitaḥ patiḥ  37
kiñcit su-caritaṁ yan nas tena tuṣṭas tri-loka-kṛt
anugṛhṇātu gṛhṇātu vaidarbhyāḥ pāṇim acyutaḥ  38
evaṁ prema-kalā-baddhā vadanti sma puraukasaḥ
kanyā cāntaḥ-purāt prāgād bhaṭair guptāmbikālayam  39
padbhyāṁ viniryayau draṣṭuṁ bhavānyāḥ pāda-pallavam
sā cānudhyāyatī samyaṅ mukunda-caraṇāmbujam
yata-vāṅ mātṛbhiḥ sārdhaṁ sakhībhiḥ parivāritā
guptā rāja-bhaṭaiḥ śūraiḥ sannaddhair udyatāyudhaiḥ
mṛḍaṅga-śaṅkha-paṇavās tūrya-bheryaś ca jaghnire  40-41

Când locuitorii din orașul Vidarbha au auzit că Krișna - vāsinaḥ vidarbha-pura ākarṇya kṛṣṇam
Sosise, s-au dus (să-l vadă) bând cu ochii lor , - āgatam āgatya papuḥ netra
Ca niște palme făcute cupe fața asemenea lotusului a Acestuia - añjalibhiḥ mukha tat paṅkajam

„Cu siguranță nimeni alta nu merită în afară de Rukmini - eva na aparā arhati rukmiṇī
Al cărei caracter est imaculat, – asya ātmā anavadya
Să fie soția Acestuia (a lui Krișna) - bhavitum bhāryā asau api

El este cel mai potrivit bărbat pentru fica lui Bhișmaka - samucitaḥ patiḥ bhaiṣmyāḥ

Dacă a fost satisfăcut cu activitățile noastre pioase - kiñcit tuṣṭaḥ naḥ su-caritam
Fie ca Cel Infailibil, creatorul celor trei lumi, - gṛhṇātu acyutaḥ kṛt tri-loka
să ne arate mila Sa, devenind soțul lui Vaidarbhi (Rukmini)” - yat tena anugṛhṇātu pāṇim vaidarbhyāḥ

Fiind legați de iubirea lor crescândă locuitorii orașului - baddhā prema kalā pura-okasaḥ
Au vorbit în felul acesta - vadanti sma evam
Apoi mireasa a părăsit apartamentele interioare - kanyā ca prāgāt antaḥ-purāt
Și protejată de gardieni a plecat spre Templul zeiție Ambika (consoarta lui Șiva) - guptā bhaṭaiḥ ambikā-ālayam

Mergând pe jos, s-a dus să o vadă pe Bavani (alt nume al lui Ambika) - padbhyām viniryayau draṣṭum bhavānyāḥ
Meditând la picioarele ei asemenea lotusului - anudhyāyatī pāda-pallavam sā
total cufundată în gândul la piciorele asemenea lotusului - ca samyak caraṇa-ambujam
Ale Celui ce acordă Eliberarea (din Atracția Materială), păstrănd tăcere - mukunda yata-vāk

Ea era însoțită de mame și prietene - sārdham mātṛbhiḥ sakhībhiḥ
Și înconjurată de gărzile și soldații bravi ai regelui - parivāritā guptā rāja bhaṭaiḥ śūraiḥ
Bine înarmați și gată de luptă cu armele ridicate - sannaddhaiḥ āyudhaiḥ udyata
în timp ce se cânta la tobe-mridanga, cochilii, tobe panava și - ca jaghnire mṛdaṅga-śaṅkha-paṇavāḥ
instrumente de suflat, precum cornurile -  tūrya bheryaḥ
 
Rukmini merge la Templul zeiței Ambika,
Și este furată de Krișna

Prințesa era la fel de încântătoare ca Energia Materială Iluzorie


nānopahāra balibhir vāramukhyāḥ sahasraśaḥ
srag-gandha-vastrābharaṇair dvija-patnyaḥ sv-alaṅkṛtāḥ
gāyantyaś ca stuvantaś ca gāyakā vādya-vādakāḥ
parivārya vadhūṁ jagmuḥ sūta-māgadha-vandinaḥ  42-43
āsādya devī-sadanaṁ dhauta-pāda-karāmbujā
upaspṛśya śuciḥ śāntā praviveśāmbikāntikam  44
tāṁ vai pravayaso bālāṁ vidhi-jñā vipra-yoṣitaḥ
bhavānīṁ vandayāṁ cakrur bhava-patnīṁ bhavānvitām  45
namasye tvāmbike ’bhīkṣṇaṁ sva-santāna-yutāṁ śivām
bhūyāt patir me bhagavān kṛṣṇas tad anumodatām  46
adbhir gandhākṣatair dhūpair vāsaḥ-sraṅ-mālya bhūṣaṇaiḥ
nānopahāra-balibhiḥ pradīpāvalibhiḥ pṛthak
vipra-striyaḥ patimatīs tathā taiḥ samapūjayat
lavaṇāpūpa-tāmbūla-kaṇṭha-sūtra-phalekṣubhiḥ  47-48
tasyai striyas tāḥ pradaduḥ śeṣāṁ yuyujur āśiṣaḥ
tābhyo devyai namaś cakre śeṣāṁ ca jagṛhe vadhūḥ  49
muni-vratam atha tyaktvā niścakrāmāmbikā-gṛhāt
pragṛhya pāṇinā bhṛtyāṁ ratna-mudropaśobhinā  50

Cei mai de seamă conducători urmau mireasa - vāra-mukhyāḥ jagmuḥ vadhūm
Cu mii de diferite cadouri și lucruri folosite în ritualul venerării ca - sahasraśaḥ nānā balibhiḥ upahāra
Ghirlande, bețișoare parfumate, îmbrăcăminți și giuvaeruri. - srak gandha vastra ābharaṇaiḥ
Ei erau însoțiți de brahmani și soțiile acestora - parivārya dvija patnyaḥ
Care erau frumos împodobite, cântau și recitau laude - sv-alaṅkṛtāḥ gāyantyaḥ ca stuvantaḥ
Precum și de cântăreți, muzicieni, barzi - ca gāyakāḥ vādya-vādakāḥ sūta
Cronicari și heralzi - māgadha vandinaḥ

Ajungând la rezidența zeiței, (Rukmini) și-a spălat picioarele - āsādya devī sadanam dhauta pāda
Și mâinile asemenea lotușilor, a sorbit apă sacră - kara ambujā upaspṛśya śuciḥ
Și a intrat plină de liniște în prezența zeiței Ambika - śāntā praviveśa ambikā-antikam

Femeile mai în vârstă ale brahmanilor, cunoscătoare ale ritualurilor, - yoṣitaḥ pravayasaḥ vipra jñāḥ vidhi
Au îndrumat-o desigur pe tânăra fată - vandayām cakruḥ tām vai bālām
În venerarea lui Bhavani (Ambika), soția lui Bhava (Șiva) însoțită de Bhava- bhavānīm bhava-patnīm bhava-anvitām

(Rukmini spuse) „Îți ofer repetat plecăciunile mele ție, oh Ambika, - namasye abhīkṣṇam tvā ambike
Împreună cu copiii tăi. Soție a lui Șiva, te rog permite - yutām sva santāna śivām anumodatām
Ca Domnul Transcendental Krișna să devină bărbatul meu.“ - bhagavān kṛṣṇaḥ bhūyāt patiḥ me

Ea a executat venerarea cu apă, parfumuri - samapūjayat adbhiḥ gandha
Cereale, bețișoare parfumate, haine, ghirlande de flori - akṣataiḥ dhūpaiḥ vāsaḥ srak
Coliere, ornamente, diferite ofrande și cadouri și - mālya bhūṣaṇaiḥ nānā upahāra balibhiḥ
Cu șiruri de lămpi iar separat au făcut-o și soțiile brahmanilor - āvalibhiḥ pradīpa pṛthak vipra-striyaḥ

Bărbații acestora prezentară preparate gustoase, ca prăjituri - pati matīḥ tathā taiḥ lavaṇa āpūpa
și preparate din nuci afrodisiace de betel, șnururi sacre, fructe și trestie de zahăr - tāmbūla kaṇṭha-sūtra phala ikṣubhiḥ
Femeile i-au dat acesteia din ceea ce primise Zeița - striyaḥ tāḥ pradaduḥ tasyai śeṣām devyai
Precum și binecuvântările lor - yuyujuḥ āśiṣaḥ
Iar mireasa s-a plecat în fața acestora și a luat ofrandele - vadhūḥ namaḥ cakre ca jagṛhe śeṣām

Ea a întrerupt apoi jurământul de păstrare a tăcerii - atha tyaktvā vratam muni
Și a părăsit exaltată Templul zeiței Ambika - niścakrāma ambikā-gṛhāt
Ținând o servitoarea de mână, care era înfrumusețată de un inel cu pietre prețioase - pragṛhya bhṛtyām pāṇinā upaśobhinā mudrā ratna

tāṁ deva-māyām iva dhīra-mohinīṁ su-madhyamāṁ kuṇḍala-maṇḍitānanām
śyāmāṁ nitambārpita-ratna-mekhalāṁ vyañjat-stanīṁ kuntala-śaṅkitekṣaṇām
śuci-smitāṁ bimba-phalādhara-dyuti-śoṇāyamāna-dvija-kunda-kuḍmalām
padā calantīṁ kala-haṁsa-gāminīṁ siñjat-kalā-nūpura-dhāma-śobhinā
vilokya vīrā mumuhuḥ samāgatā yaśasvinas tat-kṛta-hṛc-chayārditāḥ
yāṁ vīkṣya te nṛpatayas tad udāra-hāsa-vrīdāvaloka-hṛta-cetasa ujjhitāstrāḥ
petuḥ kṣitau gaja-rathāśva-gatā vimūḍhā yātrā-cchalena haraye ’rpayatīṁ sva-śobhām
saivaṁ śanaiś calayatī cala-padma-kośau prāptiṁ tadā bhagavataḥ prasamīkṣamāṇā
utsārya vāma-karajair alakān apaṅgaiḥ prāptān hriyaikṣata nṛpān dadṛśe ’cyutaṁ ca
tāṁ rāja-kanyāṁ ratham ārurakṣatīṁ jahāra kṛṣṇo dviṣatāṁ samīkṣatām  51-55

Prințesa era la fel de încântătoare ca Energia Materială Iluzorie (care fură mințile tuturor) - śyāmām iva mohinīm māyām
A Domnului Transcendental chiar și pentru cei sobri - tām deva dhīra

Mijlocelul ei era frumos, fața era decorată cu cercel - su-madhyamām ānanām maṇḍita kuṇḍala
Pe șolduri avea o centură bătută cu pietre prețioase - nitamba arpita mekhalām ratna
Sâni erau înmuguriți iar - stanīm vyañjat kuntala
Ochii ei puri arătau înfricoșați - īkṣaṇām śuci śaṅkita

Ea zâmbi iar dinții ei ca niștie muguri de iasomie - smitām dvija kuḍmalām kunda
Au devenit roșii datorită strălucirii buzelor ei asemenea fructelor bimba - śoṇāyamāna dyuti adhara bimba-phala

În timp ce se deplasa, mișcându-se ca o lebădă regală - calantīm gāminīm kala-haṁsa
Strălucirea micilor clopoței ce zăngăneu, înfrumuseța picioarele acesteia - dhāma kalā nūpura siñjat śobhinā padā

Văzând-o, adunarea faimoșilor eroi a rămas înmărmurită - vilokya samāgatāḥ vīrāḥ mumuhuḥ yaśasvinaḥ
Și astfel în inimile lor a apărut dorința voluptoasă și suferința - tat kṛta hṛt-śaya arditāḥ
Căci la vederea zâmbetului larg al acesteia și ale privirilor ei sfioase - vīkṣya hāsa udāra yām avaloka vrīḍā
Acei regi și-au pierdut conștiința - te nṛ-patayaḥ hṛta cetasaḥ

Dând drumul la arme, aceștia au căzut leșinați la pământ - ujjhita astrāḥ tat petuḥ vimūḍhāḥ kṣitau
De pe elefanți sau carele de luptă - gaja ratha aśva gatāḥ

Folosind pretextul procesiunii ea și-a afișat frumusețea - chalena yātrā sā arpayatīm sva śobhām
Pentru (Domnul Transcendental) Hari (Krișna) - haraye
Astfel ea se deplasa încet mișcându-și picioarele asemenea lotușilor - evam calayatī śanaiḥ cala padma kośau
În așteptarea nerăbdătoare a sosirii Domnului Transcendental - prasamīkṣamāṇā prāptim bhagavata
Și cu unghiile de la mâna stângă și-a dat la o parte părul - tadā kara-jaiḥ vāma utsārya alakān
Și i-a privit dintr-o parte cu sfială per regii prezenți - aikṣata apāṅgaiḥ hriyā nṛpān prāptān
Și l-a văzut și pe Cel Infailibil, Krișna - dadṛśe acyutam ca kṛṣṇaḥ
Care a luat-o pe fica regelui și a urcat-o în carul său de luptă - tām jahāra rāja-kanyām ārurukṣatīm ratham
În timp ce dușmanii Săi priveau - dviṣatām; samīkṣatām

rathaṁ samāropya suparṇa-lakṣaṇaṁ rājanya-cakraṁ paribhūya mādhavaḥ
tato yayau rāma-purogamaḥ śanaiḥ śṛgāla-madhyād iva bhāga-hṛd dhariḥ  56
taṁ māninaḥ svābhibhavaṁ yaśaḥ-kṣayaṁ pare jarāsandha-mukhā na sehire
aho dhig asmān yaśa ātta-dhanvanāṁ gopair hṛtaṁ keśariṇāṁ mṛgair iva  57

Ridicând-o din cercul regilor – samāropya rājanya cakram
în carul de luptă pe al cărui steag se afla pasărea (Garuda), - ratham suparṇa lakṣaṇam
Madhava (Krișna) dându-i la o parte a plecat de acolo - mādhavaḥ  paribhūya yayau tataḥ
Asemenea unui leu ce își ia porția din mijlocul unor șacali - iva hariḥ hṛt bhāga madhyāt
cu Raam mergând înainte încet - rāma puraḥ-gamaḥ śanaiḥ

Inamicii, conduși de Gearasandha n-au putut tolera – pare jarāsandha-mukhāḥ na sehire
Propria înfrângere care le ruina faima, gândind - sva abhibhavam tam kṣayam yaśaḥ mānina
„Oh faima noastră de arcași a fost distrusă - aho asmān yaśaḥ ātta-dhanvanām dhik
de niște păstori, ca niște animale fără de valoare ce ar înfrânge niște lei - gopaiḥ mṛgaiḥ hṛtam keśariṇām