Îmbăierea zeității

Oferirea celor cinci ingrediente nectarine (pañcāmṛta - panceamrita

Pañcāmṛta conține iaurt, lapte, ghi, miere și zahăr.
Dacă nu ai ghi, poți folosi zeamă de orez (lāja).
Dacă nu ai miere, poți folosi zahăr.
Dacă nu ai iaurt, poți folosi lapte.
Dacă nu ai nici unul dintre aceste ingrediente, trebuie să te gândești la aceste ingrediente și să oferi în locul lor, în timp ce meditezi asupra lor, flori sau frunze de Tulasi, pe care le vei pune în apa cu care care vei executa îmbăierea zeității.

Deasupra recipientului cu panceamrita se incantează de opt ori mūla-mantra a zeității pe care o vei îmbăia.

Mūla-mantra

  • Guru – aiṁ gurave namaḥ
  • Param-guru – oṁ parama-gurave namaḥ
  •  Gaurāṅga – klīṁ gaurāya svāhā
  •  Nityānanda – oṁ nityānanda namaḥ
  •  Gaura and Nityānanda – oṁ klīṁ nityānanda-gaurāya svāhā
  • Gadadhara – śrīṁ gadādharāya namaḥ
  •  Śālagrāma-śilā – oṁ namo bhagavate vāsudevāya namaḥ
  •  Govardhana-śilā – klīṁ govardhanāya namaḥ
  • Kṛṣṇa – klīṁ kṛṣṇāya namaḥ
  • Rādhā – śrīṁ rāṁ rādhikāyai namaḥ
  •  Rādhā și Kṛṣṇa – śrīṁ klīṁ rādhā-kṛṣṇābhyāṁ namaḥ

mâna executând cakra-mudrā pentru protejare.

Înainte de executarea îmbăierii cu panceamrita, ariticolele se purifică incantând mantrele pañcāmṛta -śodhana

Mantrele de sanctificare a ingredientelor (pañcāmṛta-śodhana)

Pentru îmbăierea zeităților sau śrī-śālagrāma-śilā cu pañcāmṛta în zilele de Śrī Janmāṣṭamī, Śrī Phālgunī-pūrṇimā, Śrī Gaura-pūrṇimā sau alte ocazii speciale, fiecare ingredient din pañcāmṛta

Se purifică cu mantrele pañcāmṛta-śodhana:

·        Pentru lapte, chant oṁ payaḥ pṛthivyāṁ paya auṣadhīṣu payo dīvyantarīkṣe payodhā payasvatī pradiśaḥ santu mahyam

·        Pentru iaurt, chant oṁ dadhi krāvno akāriṣaṁ jiṣṇor aśvasy vājinaḥ surabhino mukhākarat prāṇa āyuṁṣita riṣat

·        Pentru ghi, oṁ ghṛtaṁ ghṛtapāvānaḥ pibata vasāṁ vasā pāvānaḥ pivatāntarikṣasya havir asi svāhā diśaḥ pradiśa ādiśo vidiśa uddiśo digbhyaḥ svāhā

·        Pentru zahăr, oṁ apāṁ rasaṁ udvayasaṁ sūrye santaṁ samāhitaṁ apāṁ rasasya yo rasas tam vo gṛhṇāmy uttamopayāma gṛhītosīndrāya juṣṭaṁ gṛhṇāmy eṣa te yonir indrāya te juṣṭatamam

·        Pentru miere, oṁ madhu bātā ṛtāyate madhu kṣaranti sindhavaḥ mādhvīrnaḥ santv oṣadhīḥ madhu-naktam utoṣaso madhumat pārthivaṁ rajaḥ madhu dyaur astu naḥ pitā madhumān no vanaspatiḥ madhumān astu sūryaḥ mādhvīr gāvo bhavantu naḥ - oṁ madhu oṁ madhu oṁ madhu

Mantre care trebuiesc cântate în timp ce execuți îmbăierea cu pañcāmṛta

Cele cinci ingrediente pot fi oferite amestecate sau separat, în timp ce se incantează mantrele corespunzătoare, care sunt redate mai jos. O frunză de tulasī trebuie adăugată la fiecare ingredient

  • lapte: oṁ  idaṁ  dugdhaṁ  snānī yam (sau oṁ  idaṁ  kīra snāniyam)

·        iaurt: oṁ  idaṁ  dadhi snānī yam

·        ghi: oṁ  idaṁ  ghṛta snānī yam

·        miere: oṁ  idaṁ  madhu snānī yam

  • zahăr: oṁ  idaṁ  śita snānī yam (sau oṁ  idaṁ  śarkarā snānī yam)

De exemplu în timp ce torni lapte cu cohilia pe zeitatea lui Gaurāṅga sau Gaura și Nityānanda  incantezi

oṁ  idaṁ  dugdhaṁ  snānī yam klīṁ  gaurāya svāhā sau 
oṁ  idaṁ  dugdhaṁ  snānī yam klīṁ nityānanda-gaurāya svāhā

Aceleași mantre se folosesc pentru îmbăierea zeității gurului la vyāsa-pūjā, folosind mula mantrea pentru guru.