Srimad Bhagavatam Canto 10 Capitol 66

Pauṇḍrak se consideră el însuși Domn Transcendental

śrī-śuka uvāca nanda-vrajaṁ gate rāmen karūṣādhipatir nṛpa
vāsudevo ’ham ity ajño dūtaṁ kṛṣṇāya prāhiṇot
tvaṁ vāsudevo bhagavān avatīṛno jagat-patiḥ
iti prastobhito bālair mena ātmānam acyutam 2
dūtaṁ ca prāhiṇon mandaḥ kṛṣṇāyāvyakta-vartmane
dvārakāyāṁ yathā bālo nṛpo bāla-kṛto ’budhaḥ 3
dūtas tu dvārakām etya sabhāyām āsthitaṁ prabhum
kṛṣṇaṁ kamala-patrākṣaṁ rāja-sandeśam abravīt 4
vāsudevo ’vatīrno ’ham eka eva na cāparaḥ
bhūtānām anukampārthaṁ tvaṁ tu mithyābhidhāṁ tyaja 5
yāni tvam asmac-cihnāni mauḍhyād bibharṣi sātvata
tyaktvaihi māṁ tvaṁ śaraṇaṁ no ced dehi mamāhavam 6
śrī-śuka uvāca katthanaṁ tad upākarṇya pauṇḍrakasyālpa-medhasaḥ
ugrasenādayaḥ sabhyā uccakair jahasus tadā 7
uvāca dūtaṁ bhagavān parihāsa-kathām anu
utsrakṣye mūḍha cihnāni yais tvam evaṁ vikatthase 8
mukhaṁ tad apidhāyājña kaṅka-gṛdhra-vaṭair vṛtaḥ
śayiṣyase hatas tatra bhavitā śaraṇaṁ śunām 9


Śri Śuka spuse: O rege în timp ce Raam era plecat la Nanda în Vraja

śrī-śukaḥ uvāca nṛpa rāme gate nanda vrajam

conducătorul din Karūṣa (Pauṇḍrak) datorită prostiei (sale) spunea,

karūṣa-adhipatiḥ ajñaḥ iti dūtam

„Eu sunt Domnul Transcendental – Vasudev” și a trimis un mesager la Krișna.

aham vāsudevaḥ prāhiṇot kṛṣṇāya 1

Fiind flatat de oameni copilăroși, „Tu ești Vasudev, Domnul Transcendental“ astfel (Pauṇḍraka)

prastobhitaḥ bālaiḥ tvam vāsudevaḥ bhagavān iti

se imagina pe sine ca fiind Cel Infailibil, Maestrul ce a coborât în univers.

mene ātmānam acyutam patiḥ avatīrṇaḥ jagat 2


Și neducându-l capul, a trimis un mesager la Krișna în Dvārakā, ale cărui căi sunt necunoscute

ca mandaḥ prāhiṇot dūtam kṛṣṇāya dvārakāyām vartmane avyakta

asemena unui copil neinteligent, care este făcut rege de copii.

yathā bālaḥ abudhaḥ kṛtaḥ nṛpaḥ bāla 3


Astfel sosind in Dvārakā, mesagerul a vorbit mesajul regelui, către Krișna, Cel cu ochi

tu etya dvārakām dūtaḥ abravīt sandeśam rāja kṛṣṇam akṣam

ca petalele lotușilor, Domnul prezent în sala tronului.

patra kamala prabhum āsthitam sabhāyām 4


„Eu sunt cu adevărat singurul Vaasudev și nici un altul iar tu renunță la falsa Identificare

aham ekaḥ eva vāsudevaḥ na ca aparaḥ tu tvam tyaja mithyā abhidhām

eu am coborât (în această lume) cu scopul de a arăta milă ființelor.

avatīrṇaḥ artham anukampā bhūtānām 5


O, cel din neamul Saatvat, renunță la simbolurile Noastre, pe care datorită nebuniei, tu le porți

sātvata tyaktvā cihnāni asmat yāni mauḍhyāt tvam bibharṣi

și vino (și ia-mă) pe mine ca adăpost, altminteri va trebui să lupți cu mine."

ehi mām śaraṇam tvam na u cet dehi āhavam mama 6


Śri Śuka spuse: „Începând cu Ugrasen, membrii ansamblului au râs tare

śrī-śukaḥ uvāca ugrasena-ādayaḥ sabhyāḥ jahasuḥ uccakaiḥ

când au auzit laudele lui Pauṇḍrak, a cărui inteligență era slabă

tadā upākarṇya katthanam pauṇḍrakasya tat medhasaḥ alpa 7


După discuțiile glumețe Domnul Transcendental îi transmise mesagerului (să spună)“:

anu kathām parihāsa bhagavān uvāca dūtam

„Cu siguranță voi declanșa acele simboluri asupra ta, prost lăudăros.“

evam utsrakṣye yaiḥ cihnāni tvam mūḍha vikatthase 8


Când vei fi ucis și te vei afla culcat (la pământ), fața îți va fi acoperită de bâtlani, vulturi și păsări vata.

tatra hataḥ śayiṣyase mukham apidhāya kaṅka gṛdhra vaṭaiḥ

Ignorantule, vei fi înconjurat de câini și al lor adăpost vei fi.

ajña vṛtaḥ śunām tat śaraṇam bhavitā 9 

 

Krișna se întâlnește cu Paundrak


iti dūtas tam ākṣepaṁ svāmine sarvam āharat
kṛṣṇo ’pi ratham āsthāya kāśīm upajagāma ha 10
pauṇḍrako ’pi tad-udyogam upalabhya mahā-rathaḥ
akṣauhiṇībhyāṁ saṁyukto niścakrāma purād drutam 11
tasya kāśī-patir mitraṁ pārṣṇi-grāho ’nvayān nṛpa
akṣauhiṇībhis tisṛbhir apaśyat pauṇḍrakaṁ hariḥ
śaṅkhāry-asi-gadā-śārṅga-śrīvatsādy-upalakṣitam
bibhrāṇaṁ kaustubha-maṇiṁ vana-mālā-vibhūṣitam
kauśeya-vāsasī pīte vasānaṁ garuḍa-dhvajam
amūlya-mauly-ābharaṇaṁ sphuran-makara-kuṇḍalam 12-14
dṛṣṭvā tam ātmanas tulyaṁ veṣaṁ kṛtrimam āsthitam
yathā naṭaṁ raṅga-gataṁ vijahāsa bhṛśaṁ harīḥ 15
śulair gadābhiḥ parighaiḥ śakty-ṛṣṭi-prāsa-tomaraiḥ
asibhiḥ paṭṭiśair bāṇaiḥ prāharann arayo harim 16
kṛṣṇas tu tat pauṇḍraka-kāśirājayor balaṁ gaja-syandana-vāji-patti-mat
gadāsi-cakreṣubhir ārdayad bhṛśaṁ yathā yugānte huta-bhuk pṛthak prajāḥ 17
āyodhanaṁ tad ratha-vāji-kuñjara-dvipat-kharoṣṭrair ariṇāvakhaṇḍitaiḥ
babhau citaṁ moda-vahaṁ manasvinām ākrīḍanaṁ bhūta-pater ivolbaṇam 18
athāha pauṇḍrakaṁ śaurir bho bho pauṇḍraka yad bhavān
dūta-vākyena mām āha tāny astraṇy utsṛjāmi te 19
tyājayiṣye ’bhidhānaṁ me yat tvayājña mṛṣā dhṛtam
vrajāmi śaranaṁ te ’dya yadi necchāmi saṁyugam 20


Astfel mesagerul i-a transmis stăpânului (său) acele obiecții (ale lui Krișna) în întregime

iti dūtaḥ āharat svāmine tam ākṣepam sarvam

iar Krișna s-a urcat în carul de luptă și s-a dus în apropiere de orașul Kași (Vārāṇasī).

kṛṣṇaḥ api āsthāya ratham upajagāma ha kāśīm 10


Observând pregătirea Acestuia, marele luptător Pauṇḍrak a ieșit repede din oraș

upalabhya udyogam tat mahā-rathaḥ pauṇḍrakaḥ niścakrāma drutam purāt

fiind însoțit de două divizii armate

saṁyuktaḥ api akṣauhiṇībhyām 11


Prietenul acestuia (lui Pauṇḍrak), regele din Kași l-a urmat, asigurând cu gărzi spatele.

mitram tasya kāśī-patiḥ anvayāt pārṣṇi-grāhaḥ

Regele avea trei divizii armate. Domnul Transcendental a văzut că Pauṇḍrak purta

nṛpa tisṛbhiḥ akṣauhiṇībhiḥ hariḥ apaśyat pauṇḍrakam bibhrāṇam

cochilia, discul, spada, buzduganul, arcul Śārṅga, însemnul Śrīvatsa

śaṅkha ari asi gadā śārṅga upalakṣitam śrīvatsa

și alte însemne ale Domnului Transcendental, și era decorat cu o piatră prețioasă „Kaustubha”

ādi vibhūṣitam kaustubha-maṇim

o ghirlandă din flori de pădure și purta îmbrăcăminte galbenă de mătase fină.

vana-mālā vasānam vāsasī pīte kauśeya


Pe stindardul său se afla imaginea lui Garuda. El purta o coroană cu ornamente prețioase

garuḍa-dhvajam mauli ābharaṇam amūlya

și cercei strălucitori având forma purtătorului lui Cupidon - kuṇḍalam sphurat makara 12-14

Domnul Transcendental a râs tare când l-a văzut îmbrăcat la fel și imitându-i natura sa

hariḥ vijahāsa bhṛśam dṛṣṭvā tam veṣam tulyam kṛtrimam ātmanaḥ

stând asemenea unui actor gata de a intra pe scenă

āsthitam yathā naṭam gatam raṅga 15


Un șuvoi de tridente, buzdugane, măciuci, furci, spăzi, săgeți lungi cu țepi, lănci, săbii,

arayaḥ śūlaiḥ gadābhiḥ parighaiḥ śakti ṛṣṭi prāsa tomaraiḥ asibhiḥ

topoare și săgeți au fost aruncate spre Domnul Transcendental 16

paṭṭiśaiḥ bāṇaiḥ prāharan harim


Iar Krișna a chinuit rău acele forțele armate ale lui Pauṇḍrak și ale regelui din Kași

kṛṣṇaḥ tu ārdayat bhṛśam tat balam pauṇḍraka-kāśirājayoḥ

constând din elefanți, care de luptă, cavalerie și infanterie, cu buzduganul, spada, discul

mat gaja syandana vāji patti gadā asi cakra

și săgețile sale, așa cum la sfârșitul unei ere universale focul o face pentru anumite ființe

isubhiḥ yathā ante yuga huta-bhuk pṛthak prajāḥ 17


Pe câmpul de luptă erau împrăștiate care de luptă, cai, elefanți, oameni, măgari, catâri

āyodhanam citam ratha vāji kuñjara dvipat khara

și cămile care fuseseră făcuți bucăți de discul Său, asemenea oribilului câmp de acțiune

uṣṭraiḥ avakhaṇḍitaiḥ ariṇā iva ulbaṇam ākrīḍanam

al Domnului stafiilor (Șiva) și care străluceau dându-le plăcere celor înțelepți.

bhūta-pateḥ tat babhau vaham moda manasvinām 18


Atunci Șauri (Krișna) îi spuse lui Pauṇḍrak, „Domnia ta“ Pauṇḍrak, chiar armele

atha śauriḥ āha pauṇḍrakam bhoḥ bhoḥ pauṇḍraka tāni astrāṇi

despre care a vorbit mesagerul tău am să le folosesc împotriva ta

yat āha vākyena dūta dūta bhavān mām utsṛjāmi te 19


Ignorantule am să te fac să renunți la desemnările Mele pe care în mod fals tu ți le asumi

ajña tyājayiṣye abhidhānam me yat mṛṣā tvayā dhṛtam

Și astazi te-aș lua ca adăpost, dacă nu aș dori să lupt

adya vrajāmi śaraṇam te yadi icchāmi saṁyugam 

 

Destinul lui Pauṇḍrak


iti kṣiptvā śitair bāṇair virathī-kṛtya pauṇḍrakam
śiro ’vṛścad rathāṅgena vajreṇendro yathā gireḥ 21
tathā kāśī-pateḥ kāyāc chira utkṛtya patribhiḥ
nyapātayat kāśī-puryāṁ padma-kośam ivānilaḥ 22
evaṁ matsariṇam hatvā pauṇḍrakaṁ sa-sakhaṁ hariḥ
dvārakām āviśat siddhair gīyamāna-kathāmṛtaḥ 23
sa nityaṁ bhagavad-dhyāna-pradhvastākhila-bandhanaḥ
bibhrāṇaś ca hare rājan svarūpaṁ tan-mayo ’bhavat 24


Astfel ridiculizâdu-l, (Krișna) cu săgețile Sale ascuțite l-a lăsat fără car pe Pauṇḍrak

iti kṣiptvā bāṇaiḥ śitaiḥ kṛtya virathī pauṇḍrakam

și i-a tăiat capul cu discul Său așa cum Indra o face cu vârful unui munte

avṛścat śiraḥ ratha-aṅgena yathā indraḥ vajreṇa gireḥ


La fel cu săgețile Sale i-a separat capul conducătorului din Kași de corp, făcându-l să zboare

tathā utkṛtya śiraḥ kāyāt kāśī-pateḥ patribhiḥ nyapātayat

spre orașul Kași așa cum vântul o face cu o floare de lotus.

kāśi-puryām ; iva anilaḥ kośam padma


După ce i-a ucis astfel pe invidiosul Pauṇḍrak împreună cu prietenul său (din Kași), Domnul Transcendental

hatvā evam matsariṇam pauṇḍrakam sa sakham

s-a întors în Dvārakā iar oamenii perfecții au incantat narațiuni asemenea nectarului (spre lauda Lui).

hariḥ āviśat dvārakām siddhaiḥ gīyamāna kathā amṛtaḥ


El (Pauṇḍrak) a meditat mereu asupra Domnului Transcendental, asumându-și (imitând) propria formă

saḥ dhyāna nityam bhagavat bibhrāṇaḥ svarūpam

a Domnului Hari. Oh rege, astfel el a distrus cu desăvârșire legăturile cu lumea materială

hareḥ rājan ca pradhvasta akhila bandhanaḥ

și a atins existența Acestuia - abhavat tat-mayaḥ

Tika:
Pauṇḍrak a atins doar natura spirituală a Domnului Transcendental Krishna, dar nu și o relație spirituală cu Acesta.
Relațiile spirituale sunt relații ce au la bază Iubirea pentru Domnul Transcendental, vezi
BHAVA - începutul iubirii spirituale
PREMA – IUBIREA SPIRITUALĂ
 
Fiul regelui din Kași crează un monstru pentru a-l ucide pe Krișna

śiraḥ patitam ālokya rāja-dvāre sa-kuṇḍalam
kim idaṁ kasya vā vaktram iti saṁśiśire janāḥ 25
rājñaḥ kāśī-pater jñātvā mahiṣyaḥ putra-bāndhavāḥ
paurāś ca hā hatā rājan nātha nātheti prārudan 26
sudakṣiṇas tasya sutaḥ kṛtvā saṁsthā-vidhiṁ pateḥ
nihatya pitṛ-hantāraṁ yāsyāmy apacitiṁ pituḥ
ity ātmanābhisandhāya sopādhyāyo maheśvaram
su-dakṣiṇo ’rcayām āsa parameṇa samādhinā 27-28
prīto ’vimukte bhagavāṁs tasmai varam adād vibhuḥ
pitṛ-hantṛ-vadhopāyaṁ sa vavre varam īpsitam 29
dakṣiṇāgniṁ paricara brāhmaṇaiḥ samam ṛtvijam
abhicāra-vidhānena sa cāgniḥ pramathair vṛtaḥ
sādhayiṣyati saṅkalpam abrahmaṇye prayojitaḥ
ity ādiṣṭas tathā cakre kṛṣṇāyābhicaran vratī 30-31
tato ’gnir utthitaḥ kuṇḍān mūrtimān ati-bhīṣaṇaḥ
tapta-tāmra-śikhā-śmaśrur aṅgārodgāri-locanaḥ
daṁṣṭrogra-bhru-kuṭī-daṇḍa-kaṭhorāsyaḥ sva-jihvayā
ālihan sṛkvaṇī nagno vidhunvaṁs tri-śikhaṁ jvalat 32-33


Văzând un cap cu cercei căzând la poarta regală,

ālokya śiraḥ sa-kuṇḍalam patitam rāja-dvāre

oamenii își exprimau astfel  nedumerirea„ Al cărui cap este oare acesta.”

kim kasya vaktram vā idam iti saṁśiśire janāḥ


Recunoscându-l pe rege, protectorul orașului Kași, reginele, fiii, rudele,

jñātvā rājñaḥ kāśī-pateḥ mahiṣyaḥ putra bāndhavāḥ

și rezidenții orașului au strigat tare, „Vai, stăpâne, stăpâne, noi am fost uciși.“

paurāḥ ca iti prārudan hā hatāḥ rājan nātha nātha


Sudakṣiṇ, fiul acestuia (regelui din Kași) a executat ritualurile funerare ale tatălui său.

sudakṣiṇa sutaḥ tasya kṛtvā saṁsthā-vidhim pateḥ

În mintea lui s-a hotărât, „Voi reuși să mă răzbun pe ucigașul tatălui său, ucigându-l.

ātmanā abhisandhāya yāsyāmi apacitim hantāram pitṛ nihatya

Astfel foarte caritabilul fiu l-a venerat cu mare atenție pe marele Controlor (Śiva)

iti su-dakṣiṇaḥ pituḥ arcayām āsa parameṇa samādhinā mahā-īśvaram

împreună cu preoții săi. - sa upādhyāyaḥ

Fiind satisfăcut, Domnul Transcendental (Șiva) i-a oferit direct binecuvântările dorite,

prītaḥ bhagavān adāt avimukte tasmai varam īpsitam

iar acesta (Sudakṣiṇ) a ales binecuvântarea (de a obține) mijloacele de a-l ucide

saḥ vavre varam upāyam vadha

pe puternicul ucigaș al tatălui său. - vibhuḥ hantṛ pitṛ

„Servește împreună cu brahmanii-preoți sacrificiali, Focul Sudului, conform ritualului de distrugere,

paricara samam brāhmaṇaiḥ brāhmaṇa ṛtvijam dakṣiṇa-agnim abhicāra-vidhānena

Iar Focul încojurat de spirituși îți va îndeplini scopul ritualului,

ca agniḥ vṛtaḥ pramathaiḥ sādhayiṣyati saṅkalpam

îndreptându-se spre cel ce nu este favorabil brahmanilor.“ Folosind astfel instrucțiunile rituale

saḥ abrahmaṇye prayojitaḥ iti ādiṣṭaḥ vratī

el a încercat să-l distrugă pe Krișna. - tathā cakre abhicaran kṛṣṇāya

Astfel din groapa sacrificială s-a ridicat focul, luând forma unei persoane foarte înfricoșătoare

tataḥ kuṇḍāt utthitaḥ agniḥ mūrti-mān ati bhīṣaṇaḥ

având culoarea cuprului topit, cu barbă și o coadă de păr pe cap și ai cărui ochi emiteau

tāmra tapta śmaśruḥ śikhā locanaḥ udgāri

ca niște cărbuni încinși. Dinții săi erau teribili, sprâncenele erau împreunate,

aṅgāra daṁṣṭra ugra bhru kuṭī

buzduganul său era îngrozitor iar în timp ce cu limba își lingea corțurile gurii

daṇḍa kaṭhora āsyaḥ sva jihvayā ālihan sṛkvaṇī

gol pușcă agita tridentul său înflăcărat. - nagnaḥ vidhunvan tri-śikham jvalat