Srimad Bhagavatam Canto 10 Capitol 17

Șrimad Bhagavatam 10.17.1-25  (Cantoul 10, Capitolul 17 Strofele 1-25)

Kaliya fuge de Garuda în adâncul Yamunei

śrī-rājovāca
nāgālayaṁ ramaṇakaṁ
 kathaṁ tatyāja kāliyaḥ
kṛtaṁ kiṁ vā suparṇasya
 tenaikenāsamañjasam 1

Regele spuse, "De ce a părăsit șarpele mistic Kāliya" - śrī-rājā uvāca katham nāga tatyāja kāliyaḥ
reședința din (insula) Ramaṇaka - ālayam ramaṇakam
și ce a făcut-o pe măreața pasăre (Garuda) - kim vā kṛtam suparṇasya
să fie atât de dușmănoasă doar cu acesta - asamañjasam ekena tena

śrī-śuka uvāca
upahāryaiḥ sarpa-janair
 māsi māsīha yo baliḥ
vānaspatyo mahā-bāho
 nāgānāṁ prāṅ-nirūpitaḥ
svaṁ svaṁ bhāgaṁ prayacchanti
 nāgāḥ parvaṇi parvaṇi
gopīthāyātmanaḥ sarve
 suparṇāya mahātmane 2-3

Șri Șuka spuse, "Pentru a se proteja, neamul șerpilor" - śrī-śukaḥ uvāca gopīthāya ātmanaḥ sarpa-janaiḥ
O puternicule, în fiecare lună la baza unui copac - mahā-bāhoupahāryaiḥ māsi māsi vānaspatyaḥ
Ca tribut, așa cum ordonaseră șerpii mistici - baliḥ iha prāk nirūpitaḥ nāgānām
fiecare șerpe la rândul său, urma să facă ofrande - sarve nāgāḥ svam svam prayacchanti bhāgam
cu această ocazie marelui suflet - parvaṇi parvaṇi mahā-ātmane
care era măreața pasăre (Garuda) - yaḥ suparṇāya

viṣa-vīrya-madāviṣṭaḥ
 kādraveyas tu kāliyaḥ
kadarthī-kṛtya garuḍaṁ
 svayaṁ taṁ bubhuje balim 4

Dar Kaliya, fiul lui Kadru fiind intoxicat și absorbit - tu kāliyaḥ kādraveyaḥ mada āviṣṭaḥ
De puterea propriei otrave - vīrya svayam viṣa
l-a desconsiderat pe Garuda - kadarthī-kṛtya garuḍam
și a mâncat acele ofrande - bubhuje tam balim

tac chrutvā kupito rājan
 bhagavān bhagavat-priyaḥ
vijighāṁsur mahā-vegaḥ
 kāliyaṁ samapādravat 5
tam āpatantaṁ tarasā viṣāyudhaḥ
 pratyabhyayād utthita-naika-mastakaḥ
dadbhiḥ suparṇaṁ vyadaśad dad-āyudhaḥ
 karāla-jihrocchvasitogra-locanaḥ 6

O rege, auzind aceasta Cel Atotputernic (Garuda) - rājan, śrutvā tat bhagavān
Care-i este drag Domnului Transcendental s-a înfuriat - bhagavat-priyaḥ kupitaḥ
s-a grăbit, dorind să-l omoare pe marele ticălos Kāliya. - samupādravat vijighāṁsuḥ mahā-vegaḥ kāliyam
Pasărea sosi coborând repede asupra acestuia (Kaliya) - suparṇam abhyayāt āpatantam tarasā tam
A cărui armă era otrava - āyudhaḥ viṣa

Și-și ridică multele capete - utthita na eka mastakaḥ
Pentru a-l mușca cu dinții săi otrăvitori - prati vyadaśat dadbhiḥ
Care erau armele sale înfiorătoarea - dat-āyudhaḥ karāla
Și ale cărui respirații, limbi și ochi erau teribili - ucchvasita jihvā ugra locanaḥ

taṁ tārkṣya-putraḥ sa nirasya manyumān
 pracaṇḍa-vego madhusūdanāsanaḥ
pakṣeṇa savyena hiraṇya-rociṣā
 jaghāna kadru-sutam ugra-vikramaḥ 7

Înfuriatul fiu al lui Tarkșya (Kașyapa) (care este Garuda) - manyu-mān tārkṣya-putraḥ
Se mișcă cu o extraordinară viteză - pracaṇḍa-vegaḥ
Și apărându-se de acesta (de Kalya), Cel pe care stă Madhusūdan (Garuda este purtatorul Domnului Transcendental - Vișnu) - nirasya tam madhusūdana-āsanaḥ
Lovi cu putere, cu extraordinara sa aripă stângă - jaghāna vikramaḥ ugra pakṣeṇa savyena
Ce strălucea asemenea aurului - rociṣā hiraṇya
Pe acest fiu al lui Kadru (Kaliya) - saḥ kadru-sutam

suparṇa-pakṣābhihataḥ
 kāliyo 'tīva vihvalaḥ
hradaṁ viveśa kālindyās
 tad-agamyaṁ durāsadam 8

 Lovit de aripa păsării (Garuda), Kaliya - abhihataḥ pakṣa suparṇa kāliyaḥ
A fost foarte afectat - atīva vihvalaḥ
Și a intrat în adâncul Yamunei - viveśa hradam kālindyāḥ
Unde acesta (Garuda) nu se putea duce - tat-agamyam durāsadam     

Garuda este blestemat de Saubari Muni

tatraikadā jala-caraṁ
 garuḍo bhakṣyam īpsitam
nivāritaḥ saubhariṇā
 prasahya kṣudhito 'harat 9

Odată acolo, Garuda a dorit - ekadā tatra garuḍa īpsitam
Să mănânce animale acvatice - bhakṣyam jala-caram
Și deși Saubhari Muni i-a interzis s-o facă, - saubhariṇā nivāritaḥ
Fiindu-i foame și-a făcut curaj și a luat (din acestea) - kṣudhitaḥ prasahya aharat

mīnān su-duḥkhitān dṛṣṭvā
 dīnān mīna-patau hate
kṛpayā saubhariḥ prāha
 tatratya-kṣemam ācaran  10

Văzând cât de mult sufereau și cât de amărâți erau peștii - dṛṣṭvā su-duḥkhitān dīnān mīnān
Cât si moartea conducătorului peștilor - hate mīna-patau
Fiindu-i milă, Saubhari Muni vorbi - kṛpayā saubhariḥ prāha
Pentru bunăstarea fințelor (astfel) acționând - tatratya kṣemam ācaran

atra praviśya garuḍo
 yadi matsyān sa khādati
sadyaḥ prāṇair viyujyeta
 satyam etad bravīmy aham 11

"Dacă Garuda mai intră aici - yadi garuḍaḥ praviśya atra
Pentru a mânca pești - khādati matsyān
Imediat să fie deprivat de aerul vital (să moară) - saḥ sadyaḥ viyujyeta prāṇaiḥ
Ceea ce spun este adevărat" - etat aham bravīmi satyam

tat kāliyaḥ paraṁ veda
 nānyaḥ kaścana lelihaḥ
avātsīd garuḍād bhītaḥ
 kṛṣṇena ca vivāsitaḥ  12

Numai Kaliya a știut despre aceasta - param kāliyaḥ veda tam
Nici un alt șarpe - na anyaḥ kaścana lelihaḥ
Și a locuit acolo (în Yamuna) de frica lui Garuda - ca avātsīt bhītaḥ garuḍāt
până când Krișna l-a gonit - kṛṣṇena vivāsitaḥ     

Krișna iese din Yamuna spre ușurarea locuitorilor din Vraja

kṛṣṇaṁ hradād viniṣkrāntaṁ
 divya-srag-gandha-vāsasam
mahā-maṇi-gaṇākīrṇaṁ
 jāmbūnada-pariṣkṛtam
upalabhyotthitāḥ sarve
 labdha-prāṇā ivāsavaḥ
pramoda-nibhṛtātmāno
 gopāḥ prītyābhirebhire 13-14
yaśodā rohiṇī nando
 gopyo gopāś ca kaurava
kṛṣṇaṁ sametya labdhehā
 āsan śuṣkā nagā api 15

Krișna a ieșit din apă plin de - kṛṣṇam viniṣkrāntam hradāt ākīrṇam
Ghirlande, parfumuri și haine divine - srak gandha vāsasam divya
Multe giuvaeruri mari și decorat cu aur - mahā-maṇi-gaṇa pariṣkṛtam jāmbūnada
Văzându-L ridicându-se - upalabhya utthitāḥ
Cu toții și-au recâștigat aerul vital - sarve labdha-prāṇāḥ
Redându-le viața și cu bucurie în suflet - iva asavaḥ pramoda nibhṛta-ātmānaḥ
Păstorii plini de afecțiune l-au îmbrățișat - gopāḥ prītyā abhirebhire
Yaśodā, Rohiṇī, Nanda Baba, păstorițele și păstorii - yaśodā rohiṇī nandaḥ gopyaḥ ca gopāḥ
Și chiar și copacii uscați - api nagāḥ śuṣkāḥ
O, Kaurava, și-au îndeplinit dorința - kaurava labdha īhāḥ
De a obține asocierea lui Krișna - āsan sametya kṛṣṇam

rāmaś cācyutam āliṅgya
 jahāsāsyānubhāva-vit
premṇā tam aṅkam āropya
 punaḥ punar udaikṣata
gāvo vṛṣā vatsataryo
 lebhire paramāṁ mudam 16

Raam (Balaram) l-a îmbrățișat cu iubire pe Infailibilul (Krișna) - rāmaḥ ca acyutam āliṅgya premṇā
Și a râs cu acesta cunoscând sentimentele Lui - jahāsa anubhāva-vit asya
Care și-a fixat corpul tot mereu pentru a fi privit - tam āropya aṅkam punaḥ punaḥ udaikṣata
De vaci, boi, vițeii, - gāvaḥ vṛṣāḥ vatsataryaḥ
obținând astfel suprema plăcere - lebhire paramām mudam.

nandaṁ viprāḥ samāgatya
 guravaḥ sa-kalatrakāḥ
ūcus te kāliya-grasto
 diṣṭyā muktas tavātmajaḥ 17
dehi dānaṁ dvi-jātīnāṁ
 kṛṣṇa-nirmukti-hetave
nandaḥ prīta-manā rājan
 gāḥ suvarṇaṁ tadādiśat 18

Brahmanii și profesorii s-au dus la Nanda - viprāḥ guravaḥ samāgatya nandam
Cu soțiile lor și i-au spus, - sa-kalatrakāḥ te ūcuḥ
Fiul tău a fost eliberat din prinsoarea lui Kaliya datorită providenței (destinului) - tava ātma-jaḥ muktaḥ kāliya-grastaḥ diṣṭyā
iar pentru siguranța lui Krișna ar trebui să dai în caritate - hetave kṛṣṇa-nirmukti dehi dānam
brahmanilor - dvi-jātīnām
O rege, apoi Nanda fiind mulțummit cu aceștia le-a dat vaci și aur - rājan tadā nandaḥ prīta-manāḥ ādiśat gāḥ suvarṇam

yaśodāpi mahā-bhāgā
 naṣṭa-labdha-prajā satī
pariṣvajyāṅkam āropya
 mumocāśru-kalāṁ muhuḥ 19

Iar deosebit de norocoasa și casta Yașoda - api mahā-bhāgā satī yaśodā
(crezând că) și-a pierdut copilul și l-a câștigat (din nou) - naṣṭa prajā labdha
l-a luat în poală și l-a îmbrățișat - āropya aṅkam pariṣvajya
dând drumul la un torent continu de lacrimi - mumoca kalām muhuḥ aśru

tāṁ rātriṁ tatra rājendra
 kṣut-tṛḍbhyāṁ śrama-karṣitāḥ
ūṣur vrayaukaso gāvaḥ
 kālindyā upakūlataḥ 20

Krișna îi salvează pe locuitorii Vrindavanei de focul mistuitor al pădurii, sorbindu-l

tadā śuci-vanodbhūto
 dāvāgniḥ sarvato vrajam
suptaṁ niśītha āvṛtya
 pradagdhum upacakrame  21

Atunci, în noapte, locuitorii Vrajei, care dormeau - tadā niśīthe vrajam suptam
au fost acoperiți de focul învăpăiat al pădurii - āvṛtya agniḥ śuci dāva
ce începuse să crească - upacakrame udbhūtaḥ
și să consume toată pădurea - pradagdhum vana sarvataḥ

tata utthāya sambhrāntā
 dahyamānā vrajaukasaḥ
kṛṣṇaṁ yayus te śaraṇaṁ
 māyā-manujam īśvaram 22
kṛṣṇa kṛṣṇa mahā-bhaga
 he rāmāmita-vikrama
eṣa ghoratamo vahnis
 tāvakān grasate hi naḥ 23

Atunci locuitorii din Vraja s-au sculat - tataḥ vraja-okasaḥ utthāya
Și foarte agitați datorită arderii (pădurii) - sambhrāntāḥ dahyamānāḥ
s-au dus la Krișna, Controlorul Suprem - te yayuḥ kṛṣṇam īśvaram
care prin energia sa iluzorie, avea o formă umană - māyā manujam
pentru a-l lua ca adăpost, - śaraṇam
"Krișna, Krișna, tu ești deosebit de auspicios - kṛṣṇa kṛṣṇa mahā-bhāga
Hei, Raam, puterea ta este nemăsurată - he rāma vikrama amita
Acest foc teribil al Tău cu-adevărat ne devoreză" - eṣaḥ vahniḥ ghora-tamaḥ tāvakān hi naḥ grasate

su-dustarān naḥ svān pāhi
 kālāgneḥ suhṛdaḥ prabho
na śaknumas tvac-caraṇaṁ
 santyaktum akuto-bhayam 24

O Doamne, noi îți suntem dragi - prabho naḥ svān suhṛdaḥ
protejează-ne de focul de neînlăturat al morții - pāhi agneḥ su-dustarāt kāla
noi nu putem renunța la picioarele Tale - na śaknumaḥ santyaktum tvat-caraṇam
care înlătură frica - akutaḥ-bhayam

itthaṁ sva-jana-vaiklavyaṁ
 nirīkṣya jagad-īśvaraḥ
tam agnim apibat tīvram
 ananto 'nanta-śakti-dhṛk  25

Astfel văzând disperarea propriilor săi asociați - ittham nirīkṣya vaiklavyam sva-jana
Controlorul universal, nelimitatul Domn - jagat-īśvaraḥ anantaḥ
Ce posedă nelimitate energii - ananta-śakti-dhṛk
a sorbit acel foc teribil - apibat tam agnim tīvram