Srimad Bhagavatam Canto 10 Capitol 36

Șrimad Bhagavatam 10.36.1-5 (Cantoul 10, Capitolul 36. Strofele 1-40)
Viața lui Krișna

Asura Arișta apare în Vraja


śrī bādarāyaṇir uvāca
atha tarhy āgato goṣṭham
ariṣṭo vṛṣabhāsuraḥ
mahīm mahā-kakut-kāyaḥ
kampayan khura-vikṣatām 
rambhamāṇaḥ kharataraṁ
padā ca vilikhan mahīm
udyamya pucchaṁ vaprāṇi
viṣāṇāgreṇa coddharan
kiñcit kiñcic chakṛn muñcan
mūtrayan stabdha-locanaḥ 1-2

Șri Badarayani (Șuka) spuse, „Apoi sosi - śrī bādarāyaṇiḥ uvāca atha tarhi āgataḥ
În satul păstorilor un zeu asura sub forma unui bivol cu cocoașă - goṣṭham vṛṣabha-asuraḥ kakut
Pe nume Arișta ce avea un corp mare - ariṣṭaḥ kāyaḥ mahā
Și făcea să tremure pământul, pe care-l frământa cu copitele sale - kampayan mahīm vikṣatām khura 

Mugind foarte tare, picioarele sale - rambhamāṇaḥ khara-taram ca padā
Frământau pământul (și în timp ce) coada îi era ridicată - vilikhan mahīm puccham udyamya
Și ochii îi erau în flăcări, cu vârfurile coarnelor sale - ca locanaḥ stabdha agreṇa viṣāṇa
Rupea puțin câte puțin terasamentul - uddharan kiñcit kiñcit vaprāṇi
Și lăsa urină și treaba mare - muñcan mūtrayan śakṛt

yasya nirhrāditenāṅga
niṣṭhureṇa gavāṁ nṛṇām
patanty akālato garbhāḥ
sravanti sma bhayena vai
nirviśanti ghanā yasya
kakudy acala-śaṅkayā
taṁ tīkṣṇa-śṛṅgam udvīkṣya
gopyo gopāś ca tatrasuḥ  3-4

Iar mugetele sale înfiorătoare, o rege, au băgat frica - nirhrāditena yasya niṣṭhureṇa aṅga bhayena
În oameni și în vaci, și în cele din urmă cele însărcinate - nṛṇām gavām akālataḥ garbhāḥ
Au avortat cu adevărat - sravanti sma — are miscarried vai

Cocoașa acelui bivol asemenea unui munte - kakudi śaṅkayā acala
Ajungea la norii ce apăruseră -  nirviśanti ghanāḥ tam patanti
Și văzând coarnele ascuție, păstorițele și păstorii s-au speriat - ca udvīkṣya śṛṅgam tīkṣṇa  gopyaḥ gopāḥ tatrasuḥ

paśavo dudruvur bhītā
rājan santyajya go-kulam
kṛṣṇa kṛṣṇeti te sarve
govindaṁ śaraṇaṁ yayuḥ 5

Animalele domestice au fugit de frică, o rege - paśavaḥ dudruvuḥ bhītāḥ rājan
Abandonând grajdurile, iar toți locuitorii - santyajya go-kulam sarve te
s-au dus la Govind (Krișn) pentru adăpost, strigând Krișna, Krișna - yayuḥ govindam śaraṇam kṛṣṇa kṛṣṇa iti 
 
Asura Arișta îl atacă pe Krișna

bhagavān api tad vīkṣya
go-kulaṁ bhaya-vidrutam
mā bhaiṣṭeti girāśvāsya
vṛṣāsuram upāhvayat
gopālaiḥ paśubhir manda
trāsitaiḥ kim asattama
mayi śāstari duṣṭānāṁ
tvad-vidhānāṁ durātmanām
ity āsphotyācyuto ’riṣṭaṁ
tala-śabdena kopayan
sakhyur aṁse bhujābhogaṁ
prasāryāvasthito hariḥ
so ’py evaṁ kopito ’riṣṭaḥ
khureṇāvanim ullikhan
udyat-puccha-bhraman-meghaḥ
kruddhaḥ kṛṣṇam upādravat  6-11

Văzând comunitatea păstorilor fugind de frică -  vīkṣya go-kulam vidrutam bhaya
Domnul Transcendental i-a liniștit spunându-le, „Nu vă fie teamă“- bhagavān āśvāsya iti tat girā mā bhaiṣṭa
Strigă apoi câtre asura Arișta - upāhvayat api vṛṣa-asuram
„Nefericitule, de ce îi sperii pe păstori și pe animale - manda kim trāsitaiḥ gopālaiḥ paśubhiḥ
Când eu sunt aici pentru a-i pedepsi pe cei fără de virtute - mayi śāstari asattama
Și deosebit de răi ca tine.” - durātmanām duṣṭānām tvat-vidhānām

Lovindu-și brațele Cel Infailibil l-a înfuriat pe Arișta - āsphotya acyutaḥ kopayan ariṣṭam
Cu sunetul palmelor sale - śabdena tala
Și astfel Domnul Transcendental Hari stătea -  iti hariḥ avasthitaḥ
punându-și brațul curbat pe umărul unui prieten - prasārya bhuja ābhogam aṁse sakhyuḥ

Fiind astfel înfuriat de Acesta, Arișta scurmă - api evam kopitaḥ saḥ ariṣṭaḥ ullikhan
Pământul cu copita și cu coada ridicată- avanim khureṇa puccha udyat
Mișcându-se în nori și alergă furios spre Krișna - bhraman meghaḥ upādravat kṛṣṇam

agra-nyasta-viṣāṇāgraḥ
stabdhāsṛg-locano ’cyutam
kaṭākṣipyādravat tūrṇam
indra-mukto ’śanir yathā  10

Îndreptându-și coarnele strălucinde drept înainte- nyasta viṣāṇa stabdha agra agraḥ
Și cu ochi înroșiți privind pieziș la Ceel Infailibil - locanaḥ asṛk kaṭa-ākṣipya acyutam
Alergă cu toată viteza, asemenea fulgerului - adravat tūrṇam yathā aśaniḥ
Declanșat de Indra - indra-muktaḥ

gṛhītvā śṛṅgayos taṁ vā
aṣṭādaśa padāni saḥ
pratyapovāha bhagavān
gajaḥ prati-gajaṁ yathā  
so ’paviddho bhagavatā
punar utthāya satvaram
āpatat svinna-sarvāṅgo
niḥśvasan krodha-mūrcchitaḥ 11-12

Prinzându-l de coarne, Domnul Transcendental - gṛhītvā tam śṛṅgayoḥ bhagavān
l-a aruncat 18 pași - saḥ pratyapovāha aṣṭādaśa padāni
așa cum un elefant face cu un elefant rival - vai yathā gajaḥ prati-gajam

Fiind aruncat de Domnul Transcendental, acesta, - apaviddhaḥ bhagavatā saḥ
stupefiat, respirând greu și transpirând din tot corpul - mūrcchitaḥ niḥśvasan svinna sarva aṅgaḥ
s-a ridicat repede și furios l-a atacat din nou - utthāya satvaram krodha āpatat punaḥ 
 
rișta este ucis
zeii Sura presară flori peste Krișna,
care este lăudat de cei a doua oară născuți
și care este un festival pentru ochii gopiilor


tam āpatantaṁ sa nigṛhya śṛṅgayoḥ
padā samākramya nipātya bhū-tale
niṣpīḍayām āsa yathārdram ambaraṁ
kṛtvā viṣāṇena jaghāna so ’patat  13

Fiind atacat de acesta, El (Krișna) l-a apucat de coarne - āpatantam tam saḥ nigṛhya śṛṅgayoḥ
l-a trântit la picioarele Sale, l-a bătut în mod repetat - nipātya padā niṣpīḍayām āsa samākramya
de pământ ca pe o rufă umedă - bhū-tale yathā ambaram ardram
și l-a străpuns cu propriul său corn - kṛtvā jaghāna apatat saḥ viṣāṇena

asṛg vaman mūtra-śakṛt samutsṛjan
kṣipaṁś ca pādān anavasthitekṣaṇaḥ
jagāma kṛcchraṁ nirṛter atha kṣayaṁ
puṣpaiḥ kiranto harim īḍire surāḥ 14

Vomitând sânge și dând drumul la multă urină și fecale, - vaman asṛk ca kṣipan samutsṛjan mūtra śakṛt
Dănd din picioare și ochii rotindu-i-se, - anavasthita pādān īkṣaṇaḥ
s-a dus plin de durere în lăcașul morții - jagāma kṛcchram kṣayam  nirṛteḥ
Atunci zeii Sura l-au venerat pe Domnul Transcendental (Krișna) - atha suraḥ īdire harim
Presărând flori - kirantaḥ puṣpaiḥ

evaṁ kukudminaṁ hatvā
stūyamānaḥ dvijātibhiḥ
viveśa goṣṭhaṁ sa-balo
gopīnāṁ nayanotsavaḥ 15

Omorându-l astfel pe cel cu cocoașă (taurul) - evam hatvā kukudminam
(Krișna) fiind lăudat de cei a doua oară născuți (prin inițierea spiritulă – brahmanii) - stūyamānaḥ dvijātibhiḥ
s-a dus spre grajduri împreună cu Bal - viveśa goṣṭham sa-balaḥ
fiind un festival pentru ochii gopiilor - utsavaḥ nayana gopīnām 
 
Narad Muni îi dezvăluie lui Kamsa că Fiul lui Devaki
fusese dus de Vasudev în Vrindavan


ariṣṭe nihate daitye
kṛṣṇenādbhuta-karmaṇā
kaṁsāyāthāha bhagavān
nārado deva-darśanaḥ
yaśodāyāḥ sutāṁ kanyāṁ
devakyāḥ kṛṣṇam eva ca
rāmaṁ ca rohiṇī-putraṁ
vasudevena bibhyatā
nyastau sva-mitre nande vai
yābhyāṁ te puruṣā hatāḥ 16-17

După ce zeul daitya Arișta a fost ucis de Krișna - atha daitye ariṣṭe nihate  kṛṣṇena
Ale cărui activități sunt o minunăție - adbhuta-karmaṇā
Transcendentalul Narada de viziune zeifică – bhagavān nāradaḥ deva-darśanaḥ
I se adresă lui Kamsa (Zeul Asura apărut sub forma unchiului matern al lui Krișna) - āha kaṁsāya

Copilui lui Yașoda a fost o fată - sutām yaśodāyāḥ kanyām
Iar cel al lui Devaki (sora lui Kamsa) este de fapt Krișna (care acum este în Vrindavan) - ca devakyāḥ eva kṛṣṇam
Raam este fiul lui Rohini făcut tot cu Vasudev - rāmam ca rohiṇī-putram vasudevena
care de frică și l-a pus în grija prietenului său Nanda - bibhyatā nyastau sva-mitre nande
chiar acești doi (copii) fiind cei care i-au ucis pe oamenii tăi.” - vai yābhyām te puruṣāḥ

niśamya tad bhoja-patiḥ
kopāt pracalitendriyaḥ
niśātam asim ādatta
vasudeva-jighāṁsayā
nivārito nāradena
tat-sutau mṛtyum ātmanaḥ
jñātvā loha-mayaiḥ pāśair
babandha saha bhāryayā  18-19

Auzind acestea (Kamsa) șeful dinastiei Bhogea - niśamya tat bhoja-patiḥ
Ieșindu-și din fire și tremurând a luat o spadă tăioasă - kopāt pracalita indriyaḥ ādatta asim niśātam
Pentru a-l omorâ pe Vasudev (tatăl lui Krișna, care-l dusese pe Acesta în Vrindavan)-  vasudeva-jighāṁsayā
Narada l-a oprit, făcându-l să înțeleagă că de fapt cei doi fii - nāradena nivāritaḥ jñātvā tat-sutau
Ar fi propria-i moarte - ātmanaḥ mṛtyum — death
Iar (Kamsa) l-a legat (pe Vasudev) împreună cu soția sa - saha bhāryayā
cu lanțuri de fier -  pāśaiḥ loha-mayaiḥ

pratiyāte tu devarṣau
kaṁsa ābhāṣya keśinam
preṣayām āsa hanyetāṁ
bhavatā rāma-keśavau  20

După plecarea rișiului zeific (Narad) Kamsa s-a adresat - tu pratiyāte deva-ṛṣau kaṁsaḥ ābhāṣya
lui Keși, trimițându-l să-i omoare pe Raam și Keșava - keśinam preṣayām āsa hanyetām bhavatā rāma-keśavau 
 
Organizarea sacrificiului arcului pentru omorârea lui Krișna și Bal

tato muṣṭika-cāṇūra
śala-tośalakādikān
amātyān hastipāṁś caiva
samāhūyāha bhoja-rāṭ
bho bho niśamyatām etad
vīra-cāṇūra-muṣṭikau
nanda-vraje kilāsāte
sutāv ānakadundubheḥ
rāma-kṛṣṇau tato mahyaṁ
mṛtyuḥ kila nidarśitaḥ
bhavadbhyām iha samprāptau
hanyetāṁ malla-līlayā  21-23

Apoi regele din dinastia Bhoja (Kamsa) a adunat miniștrii – tataḥ bhoja-rāṭ samāhūya amātyān
Muṣṭik, Ceaṇūr, Śala, Tośal și alții, - muṣṭika-cāṇūra-śala-tośalaka-ādikān
Ca cei ce răspundeau de elefanți și le spuse - hasti-pān ca eva āha
Dragi eroi Ceanur și Muștik auziți aici: - bhoḥ bhoḥ vīra cāṇūra-muṣṭikau niśamyatām etat

În Vraja trăiesc (în casa lui) Nanda, Rām și Kṛṣṇa - vraje āsāte  nanda rāma-kṛṣṇau
Care sunt de fapt fii lui Anakadundubhi (Vasudev) - kila sutau ānakadundubheḥ
Care conform prezicerii ar fi moartea mea - tataḥ kila nidarśitaḥ mahyam mṛtyuḥ
Cei doi vor fi aduși aici - bhavadbhyām samprāptau iha
Și în întreceri de luptă la sol să fie uciși - līlayā malla hanyetām

mañcāḥ kriyantāṁ vividhā
malla-raṅga-pariśritāḥ
paurā jānapadāḥ sarve
paśyantu svaira-saṁyugam 24

Lăsați să se construiască diferite tribune - kriyantām mancāḥ vividhāḥ
În jurul unui ring de luptă - pariśritāḥ malla-raṅga
Care să fie văzut de toți locuitorii orașului și cei din împrejurimi - paśyantu sarve paurāḥ jānapadāḥ
Și unde se va participa în mod voluntar la competiție - svaira saṁyugam

mahāmātra tvayā bhadra
raṅga-dvāry upanīyatām
dvipaḥ kuvalayāpīḍo
jahi tena mamāhitau  25

Bunul meu mare consilier, să-l aduci - bhadra mahā-mātra upanīyatām
Pe elefantul tău Kuvalayāpīḍa la poarta arenei - dvipaḥ tvayā kuvalayāpīḍaḥ dvāri raṅga
Care-mi va omorâ dușmanii (Krișna și Bal) - tena  jahi mama ahitau

ārabhyatāṁ dhanur-yāgaś
caturdaśyāṁ yathā-vidhi
viśasantu paśūn medhyān
bhūta-rājāya mīḍhuṣe 26

Începe sacrificiul arcului în cea de 14 zi a lunii - ārabhyatām dhanuḥ-yāgaḥ caturdaśyām
Conform regulilor și sacrifică animale - yathā-vidhi viśasantu paśūn
Care să fie oferite Domnului Stafiilor (Șiva), care dă binecuvântări - medhyān bhūta-rājāya 
 
Akrura este rugat să plece în Vrindavan

ity ājñāpyārtha-tantra-jña
āhūya yadu-puṅgavam
gṛhītvā pāṇinā pāṇiṁ
tato ’krūram uvāca ha
bho bho dāna-pate mahyaṁ
kriyatāṁ maitram ādṛtaḥ
nānyas tvatto hitatamo
vidyate bhoja-vṛṣṇiṣu
atas tvām āśritaḥ saumya
kārya-gaurava-sādhanam
yathendro viṣṇum āśritya
svārtham adhyagamad vibhuḥ  27-29

După ce le-a ordonat astfel conform interesului său -iti ājñāpya tantra artha
l-a chemat pe cel mai eminent cunoscător al Yadavilor, Akrura - jñaḥ āhūya yadu-puṅgavam akrūram
Apoi luându-i mâna în mâna sa i s-a adresat astfel, - tataḥ gṛhītvā pāṇinā pāṇim uvāca

“Dragul meu, tu care ești cel ce întreține mărinimia - bhoḥ bhoḥ pate dāna
Cu respect, fă-mi și mie un favor prietenesc - ādṛtaḥ kriyatām mahyam maitram
În afara ta nu cunosc pe nimeni - tvattaḥ vidyate na anyaḥ
Printre Bhoja și Vrișni, care să fie atît de binevoitor - bhoja-vṛṣṇiṣu hita-tamaḥ

De aceea caut ajutorul tău, care ești gentil, - ataḥ āśritaḥ tvām saumya
Așa cum în executarea datoriilor importante- yathā kārya  sādhanam gaurava
Indra (Iehova) pentru a-și realiza scopurile - indraḥ adhyagamat sva-artham
ia adăpostul a tot pătrunzătorului Vișnu - āśritya vibhuḥ viṣṇum

gaccha nanda-vrajaṁ tatra
sutāv ānakadundubheḥ
āsāte tāv ihānena
rathenānaya mā ciram  
nisṛṣṭaḥ kila me mṛtyur
devair vaikuṇṭha-saṁśrayaiḥ
tāv ānaya samaṁ gopair
nandādyaiḥ sābhyupāyanaiḥ 30-31

Du-te la Nanda în Vraja, unde trăiesc cei doi fii - gaccha nanda-vrajam tatra āsāte sutau
Ai lui Vasudev și adu-i aici - ānakadundubheḥ ānaya tau iha
Fără întârziere în această trăsură - mā ciram anena rathena
Aceștia fiind într-adevăr trimiși de zeii Deva - kila nisṛṣṭaḥ devaiḥ
Care au adăpostul (Celui din) Vaikuntaha (Domnul Transcendental) - saṁśrayaiḥ vaikuṇṭha
Pentru a mă ucide - mṛtyuḥ me
Adu-i pe cei doi împreună cu păstorii - ānaya tau samam gopaiḥ
Conduși de Nanda și daruri - nanda-ādyaiḥ sa abhyupāyanaiḥ 
 
Planurile lui Kamsa după uciderea lui Krișna și Raam

ghātayiṣya ihānītau
kāla-kalpena hastinā
yadi muktau tato mallair
ghātaye vaidyutopamaiḥ  32

Fiind aduși aici vor fi uciși de elefantul care este asemenea morții - ānītau iha ghātayiṣye hastinā kāla-kalpena
Dacă vor scăpa atunci vor fi uciși - yadi muktau tataḥ ghātaye
De luptătorii care sunt asemenea fulgerului - mallaiḥ upamaiḥ vaidyuta

tayor nihatayos taptān
vasudeva-purogamān
tad-bandhūn nihaniṣyāmi
vṛṣṇi-bhoja-daśārhakān 
ugrasenaṁ ca pitaraṁ
sthaviraṁ rājya-kāmukaṁ
tad-bhrātaraṁ devakaṁ ca
ye cānye vidviṣo mama 33-34

După ce vor fi uciși cei doi, vor suferi - nihatayoḥ tayoḥ taptān
familia lui Vasudev și rudele acestuia - vasudeva-purogamān tad-bandhūn
Cu cei din familiile Vrișni, Bhogea și Dașarha - vṛṣṇi-bhoja-daśārhakān 
Ca și Ugrasen, bătrânul meu tată - ca ugrasenam sthaviram pitaram
Care este lacom pentru regat - ye kāmukam rājya
Și fratele său Devaka – ca tat-bhrātaram devakam
și alți dușmani de-ai mei și vor fi uciși - ca anye vidviṣaḥ mama nihaniṣyāmi

tataś caiṣā mahī mitra
bhavitrī naṣṭa-kaṇṭakā
jarāsandho mama gurur
dvivido dayitaḥ sakhā
śambaro narako bāṇo
mayy eva kṛta-sauhṛdāḥ
tair ahaṁ sura-pakṣīyān
hatvā bhokṣye mahīṁ nṛpān  35-36

Și-atunci prietene, spinii acestui pământ vor fi distruși - tataḥ ca mitra kaṇṭakā eṣā mahī bhavitrī naṣṭa

Gurul meu Gearasandha, dragii mei prieteni - mama guruḥ jarāsandhaḥ dayitaḥ sakhā
Dvivida, Śambara, Naraka, Bāṇa - dvividaḥ śambaraḥ narakaḥ bāṇaḥ
Sunt cu-adevărat dragii mei - mayi eva kṛta-sauhṛdāḥ
Eu îi voi ucide cu ajutorul lor pe zeii Sura și aliații lor - aham hatvā taiḥ sura pakṣīyān
Și mă voi bucura ca rege al pământului - bhokṣye nṛpān mahīm

etaj jñātvānaya kṣipraṁ
rāma-kṛṣṇāv ihārbhakau
dhanur-makha-nirīkṣārthaṁ
draṣṭuṁ yadu-pura-śriyam 37

Știind acestea adu-i repede pe cei doi băieți - etat jñātvā ānaya kṣipram arbhakau
Raam și Krișna aici, pentru a fi de față - rāma-kṛṣṇau iha nirīkṣā-artham
La sacrificiul arcului și pentru a vedea - dhanuḥ-makha draṣṭum
Opulența orașului Yadavilor - śriyam yadu-pura 
 
Succesul sau eșecul trebuie să-ți fie indiferente
Căci rezultatul propriilor acțiuni depinde de destin (factori pe care nu-i poți controla)
Omul acționează datorită puternicei roți a minții, care naște dorințe
Chiar dacă destinul le zădărnicește
Și astfel omul este confruntat cu fericire și nefericire

śrī-akrūra uvāca
rājan manīṣitaṁ sadhryak
tava svāvadya-mārjanam
siddhy-asiddhyoḥ samaṁ kuryād
daivaṁ hi phala-sādhanam  
manorathān karoty uccair
jano daiva-hatān api
yujyate harṣa-śokābhyāṁ
tathāpy ājñāṁ karomi te  38-39

Șri Akrura spuse, „O rege, ce te-ai gândit - śrī-akrūraḥ uvāca rājan manīṣitam
pentru a scăpa de propria-ți suferință este perfect - mārjanam tava sva avadya sadhryak
Totuși succesul sau eșecul trebuie să-ți fie indiferente - hi samam siddhi-asiddhyoḥ
Căci rezultatul propriilor acțiuni depinde de destin - phala sādhanam kuryāt daivam
Omul acționează datorită puternicei roți a minții (care naște dorințe) - janaḥ karoti uccaiḥmanaḥ-rathān
Chiar dacă destinul (le) zădărnicește -  api daiva hatān
Și astfel (omul) este confruntat cu fericire și nefericire - yujyate harṣa-śokābhyām
Totuși eu voi urma ordinul tău - tathā api karomi ājñām te
 
śrī-śuka uvāca
evam ādiśya cākrūraṁ
mantriṇaś ca viṣṛjya saḥ
praviveśa gṛhaṁ kaṁsas
tathākrūraḥ svam ālayam  40

Șri Șuka spuse, „Instruindu-l astfel pe Akrura - śrī-śukaḥ uvāca ādiśya evam ca akrūram
Și pe consilierii săi, Kamsa le-a dat drumul, - mantriṇaḥ ca kaṁsaḥ visṛjya
s-a dus apoi în apartamentele sale - saḥ praviveśa tathā gṛham
iar Akrura la propria sa rezidență - akrūraḥ svam ālayam