Srimad Bhagavatam Canto 10 Capitol 34

 
Șrimad Bhagavatam 10.34.1-4 (Cantoul 10, Capitolul 34. Strofele 1-4)
Viața lui Krișna

Păstorii merg în pădurea Ambika pentru a-l venera pe Șiva

śrī-śuka uvāca
ekadā deva-yātrāyāṁ
gopālā jāta-kautukāḥ
anobhir anaḍud-yuktaiḥ
prayayus te ’mbikā-vanam 1

Șri Șuka spuse, „Odată, având dorința intensă - śrī-śukaḥ uvāca ekadā jāta-kautukāḥ
de a se duce la Zeul (Șiva), păstorii - deva yatrāyām gopālāḥ
înjugând boii la care au plecat spre pădurea Ambika - yuktaiḥ anaḍut anobhiḥ prayayuḥ te ambikā-vanam

tatra snātvā sarasvatyāṁ
devaṁ paśu-patiṁ vibhum
ānarcur arhaṇair bhaktyā
devīṁ ca ṇṛpate ’mbikām 2
gāvo hiraṇyaṁ vāsāṁsi
madhu madhv-annam ādṛtāḥ
brāhmaṇebhyo daduḥ sarve
devo naḥ prīyatām iti 3

Rege, acolo s-au îmbăiat în râul Saraswati - nṛ-pate  tatra snātvā sarasvatyām
Și l-au venerat pe puternicul zeu Pașu-pati (Șiva), - ānarcuḥ vibhum devam paśu-patim
au onorat-o cu devoțiune pe zeița Ambika (soția Sa) - arhaṇaiḥ bhaktyā devīm ca ambikām
le-au dat respectabililor brahmani vaci, aur, - daduḥ ādṛtāḥ brāhmaṇebhyaḥ gāvaḥ hiraṇyam
Îmbrăcăminte, dulce miere, grâne - vāsāṁsi madhu madhu annam
(spunând) „Fie ca toți zeii să fie mulțumiți cu noi - iti sarve devaḥ prīyatām naḥ

ūṣuḥ sarasvatī-tīre
jalaṁ prāśya yata-vratāḥ
rajanīṁ tāṁ mahā-bhāgā
nanda-sunandakādayaḥ 4

Nanda, Sunanda și alți (păstori) - nanda-sunandaka-ādayaḥ
Aflați pe malul lui Saraswati subzistând (doar) cu apă - ūṣuḥ sarasvatī-tīre jalam prāśya
Au urmat acest jurământ, deosebit de auspicios în noapte - tām yata-vratāḥ mahā-bhāgāḥ rajanīm 
 
Un șarpe este gata să-l înghită pe Nanda
Krișna îl atinge cu piciorul și se transformă într-un semizeu Vidyadhara


kaścin mahān ahis tasmin
vipine ’ti-bubhukṣitaḥ
yadṛcchayāgato nandaṁ
śayānam ura-go ’grasīt 5
sa cukrośāhinā grastaḥ
kṛṣṇa kṛṣṇa mahān ayam
sarpo māṁ grasate tāta
prapannaṁ parimocaya 6
tasya cākranditaṁ śrutvā
gopālāḥ sahasotthitāḥ
grastaṁ ca dṛṣṭvā vibhrāntāḥ
sarpaṁ vivyadhur ulmukaiḥ 7
alātair dahyamāno ’pi
nāmuñcat tam uraṅgamaḥ
tam aspṛśat padābhyetya
bhagavān sātvatāṁ patiḥ 8
sa vai bhagavataḥ śrīmat
pāda-sparśa-hatāśubhaḥ
bheje sarpa-vapur hitvā
rūpaṁ vidyādharārcitam 9
tam apṛcchad dhṛṣīkeśaḥ
praṇataṁ samavasthitam
dīpyamānena vapuṣā
puruṣaṁ hema-mālinam 10

Datorită destinului un șarpe mare, - yadṛcchayā kaścit mahān ahiḥ
Foarte flămând, a venit în acea zonă a pădurii, mergând pe burtă - bubhukṣitaḥ ati- āgataḥ vipine ura-gaḥ
Și a vrut să-l înghită pe Nanda în timp ce dormea - agrasīt nandam śayānam

Fiind prins de șarpe, acesta a strigat, „Krișna, Krișna - grastaḥ ahinā saḥ cukrośa kṛṣṇa kṛṣṇa
acest șarpe mare mă înghite - mahān ayam sarpaḥ mām grasate
Dragul meu copil, eu am luat adăpostul tău, salvează-mă - tāta prapannam parimocaya

Auzindu-l strigând, păstorii s-au ridicat imediat - śrutvā tasya ākranditam gopālāḥ utthitāḥ sahasā
Și văzându-l prins au fost neliniștiți - ca dṛṣṭvā grastam vibhrāntāḥ
Și au început să lovească șarpele cu TORțele aprinse - ca vivyadhuḥ sarpam ulmukaiḥ

Deși torțele îl ardeau, șarpele nu i-a dat drumul - api alātaiḥ tam dahyamānaḥna uraṅgamaḥ tam amuñcat
Domnul Transcendental (Krișna), Maestrul celor Virtuoși - bhagavān patiḥ sātvatām
a venit și l-a atins cu piciorul - abhyetya aspṛśat padā

Fiind atins de piciorul divin al Domnului Transcendental - sparśa pāda śrī-mat bhagavataḥ
Ceea ce a fost inauspicious în acesta a fost imediat distrus - aśubhaḥ saḥ vai  hata
Și lepădându-se de corpul său de șarpe - hitvā sarpa-vapuḥ
A luat forma unui vidyadhara venerabil - bheje rūpam vidyādhara arcitam
Care stătea în fața Lui, oferind plecăciuni – samavasthitam praṇatam
corpul strălucindu-i și purtând coliere de aur - vapuṣā dīpyamānena mālinam hema
și-atunci Controlorul simțurilor Domnul Transcendental, l-a întrebat - hṛṣīkeśaḥ puruṣam tam apṛcchat 
 
Blestemul asupra vidyādharului Sudarśan

ko bhavān parayā lakṣmyā
rocate ’dbhuta-darśanaḥ
kathaṁ jugupsitām etāṁ
gatiṁ vā prāpito ’vaśaḥ 11

Cine sunteți, apariția domniei voastre este minunată - kaḥ darśanaḥ bhavān adbhuta
Frumusețea vă este foarte strălucitoare - lakṣmyā parayā rocate
Cine v-a forțat să luați această destinație dezgustătoare - katham avaśaḥ prāpitaḥ etām jugupsitām gatim

sarpa uvāca
ahaṁ vidyādharaḥ kaścit
sudarśana iti śrutaḥ
śriyā svarūpa-sampattyā
vimānenācaran diśaḥ
ṛṣīn virūpāṅgirasaḥ
prāhasaṁ rūpa-darpitaḥ
tair imāṁ prāpito yoniṁ
pralabdhaiḥ svena pāpmanā 12-13

Șarpele spuse, „Eu nu sunt nimeni altul decât binecunoscutul - sarpaḥ uvāca aham kaścit śrutaḥ
vidyādhara Sudarśan, și având o frumoasă formă - vidyādharaḥ sudarśanaḥ sampattyā śriyā svarūpa
Pe când mă plimbam cu obiectul zburător în toate direcțiile - ācaran vimānena diśaḥ
Fiind îngâmfat, am ridiculizat un înțelept din neamul lui Anghira - darpitaḥ prāhasam ṛṣīn āṅgirasaḥ
Pentru că era deformat și astfel datorită propriilor păcate - virūpa iti svena pāpmanā
Am fost făcut să iau naștere în această formă ridicolă - taiḥ imām prāpitaḥ yonim rūpa pralabdhaiḥ

śāpo me ’nugrahāyaiva
kṛtas taiḥ karuṇātmabhiḥ
yad ahaṁ loka-guruṇā
padā spṛṣṭo hatāśubhaḥ 14

Blestemul a fost desigur binecuvântarea mea - śāpaḥ kṛtaḥ eva me anugrahāya
De vreme ce am fost atins de piciorul maestrului spiritual -  yat aham spṛṣṭaḥ padā guruṇā
Al lumilor, prin mila acelor suflete - loka karuṇa taiḥ ātmabhiḥ
(care astfel) distrug ceea ce este neauspicios - hata aśubhaḥ 
 
Laudele aduse de Sudarśan lui Krișna
Incantarea Numelor Domnului Transcendental este purificatoare


taṁ tvāhaṁ bhava-bhītānāṁ
prapannānāṁ bhayāpaham
āpṛcche śāpa-nirmuktaḥ
pāda-sparśād amīva-han 15

Distrugător al suferințelor, celor care se tem de existența materială – han amīva tam bhītānām bhava
Tu le îndepărtezi frica pentru că ți s-au predat Ție - apaham bhaya prapannānām tvā
Eu laud eliberarea de blestem- aham āpṛcche nirmuktaḥ śāpa
Cauzată de atingerea picioarelor (Tale) - pāda-sparśāt

prapanno ’smi mahā-yogin
mahā-puruṣa sat-pate
anujānīhi māṁ deva
sarva-lokeśvareśvara 16

Mare Yoghin, Mare Personalitate, Zeu al tuturor planetelor - mahā-yogin mahā-puruṣa deva sarva loka
Controlor al controlorilor mă predau Ție - īśvara īśvara asmi prapannaḥ
Cel ce întreține pe cei virtuoși, aștept ordinul tău - sat-pate mām anujānīhi

brahma-daṇḍād vimukto ’haṁ
sadyas te ’cyuta darśanāt
yan-nāma gṛhṇann akhilān
śrotṝn ātmānam eva ca
sadyaḥ punāti kiṁ bhūyas
tasya spṛṣṭaḥ padā hi te 17

O Cel Infailibil am fost imediat eliberat - acyuta aham sadyaḥ vimuktaḥ  
De pedeapsa brahmanului - daṇḍāt brahma
Vederea Ta, incantarea acestui Nume al Tău - darśanāt te gṛhṇan yat nāma
Și ascultarea tuturor acestora purifică imediat - śrotṝn akhilān punāti sadyaḥ
Cu adevărat sufletul - eva ātmānam
Și desigur cu atât mai mult atingerea picioarelor Tale - ca kim bhūyaḥ tasya spṛṣṭaḥ padā hi te

ity anujñāpya dāśārhaṁ
parikramyābhivandya ca
sudarśano divaṁ yātaḥ
kṛcchrān nandaś ca mocitaḥ 18

Astfel după ce l-a informat pe Cel din dinastia Dașarha (Krișna) - iti anujñāpya dāśārham
Sudarșan l-a înconjurat ca semn al respectului - sudarśanaḥ parikramya abhivandya
Și s-a dus la cer (în lumile paradisiace materiale) - ca yātaḥ divam
Iar Nanda (tatăl lui Krișna) a scăpat de necaz - ca nandaḥ mocitaḥ kṛcchrāt

niśāmya kṛṣṇasya tad ātma-vaibhavaṁ
vrajaukaso vismita-cetasas tataḥ
samāpya tasmin niyamaṁ punar vrajaṁ
ṇṛpāyayus tat kathayanta ādṛtāḥ 19

Rege, conștiința locuitorilor Vrajei a fost bulversată - nṛpa cetasaḥ vraja-okasaḥ vismita
La vederea acelei puteri personale a lui Krișna - niśāmya tat vaibhavam ātma kṛṣṇasya
Apoi au terminat în acel loc executarea venerării (lui Șiva) - tataḥ samāpya tasmin niyamam
Și s-au reîntors în Vraja și au descris cu reverență (toate) acestea - punaḥ āyayuḥ vrajam kathayantaḥ ādṛtāḥ tat 
 
Bal și Krișna cântă în pădure pentru a le delecta pe gopii

kadācid atha govindo
rāmaś cādbhuta-vikramaḥ
vijahratur vane rātryāṁ
madhya-gau vraja-yoṣitām 20
upagīyamānau lalitaṁ
strī-janair baddha-sauhṛdaiḥ
sv-alaṅkṛtānuliptāṅgau
sragvinau virajo-’mbarau 21

Odată Govinda și Raam, ale căror fapte sunt minunate -kadācit atha govindaḥ rāmaḥ ca adbhuta vikramaḥ
Se distrau în timpul nopții în pădure -  vijahratuḥ rātryām vane
În mijlocul femeilor din Vraja - madhya-gau vraja-yoṣitām
Femeile cântau încântător datorită legăturii de afecțiune - strī-janaiḥ upagīyamānau lalitam baddha sauhṛdaiḥ
fiind în mod deosebit decorate și date cu alifii (plăcut mirositoare) pe corp, - su-alaṅkṛta anulipta aṅgau
purtau ghirlande și îmbrăcăminte impecabilă - srak-vinau ambarau virajaḥ

niśā-mukhaṁ mānayantāv
uditoḍupa-tārakam
mallikā-gandha-mattāli-
juṣṭaṁ kumuda-vāyunā 22

Cei doi au lăudat începutul nopții - mānayantau niśā-mukham
Răsăritul lunii și al stelelor, albinele intoxicate de plăcutele - udita uḍupa tārakam ali matta juṣṭam
Parfumuri ale iasomiei și ale lotușilor purtate de brize - gandha mallikā kumuda vāyunā

jagatuḥ sarva-bhūtānāṁ
manaḥ-śravaṇa-maṅgalam
tau kalpayantau yugapat
svara-maṇḍala-mūrcchitam  23

Cei doi cântau producând conjugat - tau jagatuḥ kalpayantau yugapat
Sunete muzicale ce făceau să crească fericirea - svara maṇḍala mūrcchitam maṅgalam
Minților tuturor fințelor ce le auzeau - manaḥ sarva-bhūtānām śravaṇa

gopyas tad-gītam ākarṇya
mūrcchitā nāvidan nṛpa
sraṁsad-dukūlam ātmānaṁ
srasta-keśa-srajaṁ tataḥ 24

Rege, auzind cântecul acestora, gopiile au rămas înmărmurite - nṛpa ākarṇya gītam tat gopyaḥ mūrcchitāḥ
nemaiștiind de ele însele, îmbrăcămintea li s-a desfăcut - na avidan ātmānam dukūlam sraṁsat
iar părul și ghirlandele se ciufuliseră - tataḥ keśa srajam srasta 
 
Șankhaciuda le răpește pe gopii
Krișna și Bal îl urmăresc

evaṁ vikrīḍatoḥ svairaṁ
gāyatoḥ sampramatta-vat
śaṅkhacūḍa iti khyāto
dhanadānucaro ’bhyagāt 
25

Astfel cântând, cei doi se jucau după placul inimii - evam gāyatoḥ vikrīḍatoḥ svairam
intoxicați (de iubire) și-atunci sosi - vat sampramatta iti abhyagāt
Un servitor al trezorierului zeilor nume Șankhaciuda -  anucaraḥ dhana-da khyātaḥ śaṅkhacūḍaḥ

tayor nirīkṣato rājaṁs
tan-nāthaṁ pramadā-janam
krośantaṁ kālayām āsa
diśy udīcyām aśaṅkitaḥ  26
krośantaṁ kṛṣṇa rāmeti
vilokya sva-parigraham
yathā gā dasyunā grastā
bhrātarāv anvadhāvatām  27
mā bhaiṣṭety abhayārāvau
śāla-hastau tarasvinau
āsedatus taṁ tarasā
tvaritaṁ guhyakādhamam  
28

Rege, cei doi au văzut cum acel domn - rājan tayoḥ nirīkṣatoḥ tat-nātham
Le-a mânat de la spate fără nici o teamă - kālayām āsa aśaṅkitaḥ
în direcția nordului pe femeile care strigau, - diśi udīcyām pramadā-janam krośantam

Văzând propriile lor femei, care strigau astfel după - vilokya sva-parigraham krośantam iti
Krișna și Raam, asemenea unor vaci prinse de un hoț -  kṛṣṇa rāma yathā gāḥ  grastāḥ dasyunā
Cei doi frați au fugit după ele - bhrātarau anvadhāvatām

Și spuseră astfel, „Nu vă temeți“. - ārāvau iti  mā bhaiṣṭa
Și s-au mișcat repede Neînfricați, luând copaci Șala în mâini, - hastau tarasvinau abhaya śāla
Apropiindu-se de acest decăzut guhyaka care fugea tare- āsedatuḥ tam adhamam  guhyaka tarasā tvaritam 
Krișna îl ucide pe Șankhaciuda
Piatra prețioasă din părul acestuia i-o dă lui Bal

mā bhaiṣṭety abhayārāvau
śāla-hastau tarasvinau
āsedatus taṁ tarasā
tvaritaṁ guhyakādhamam  28
sa vīkṣya tāv anuprāptau
kāla-mṛtyū ivodvijan
viṣṛjya strī-janaṁ mūḍhaḥ
prādravaj jīvitecchayā  29
am anvadhāvad govindo
yatra yatra sa dhāvati
jihīrṣus tac-chiro-ratnaṁ
tasthau rakṣan striyo balaḥ  30

Și spuseră astfel, „Nu vă temeți“. - ārāvau iti  mā bhaiṣṭa
Și s-au mișcat repede Neînfricați, luând copaci Șala în mâini, - hastau tarasvinau abhaya śāla

Apropiindu-se de acest decăzut guhyaka care fugea tare- āsedatuḥ tam adhamam  guhyaka tarasā tvaritam
Ca de Timpului-Morții, acesta s-a speriat - iva kāla-mṛtyū saḥ udvijan
Le-a părăsit pe femei și a fugit zăpăcit - visṛjya strī-janam prādravat mūḍhaḥ
Dorind să trăiască - icchayā jīvita

Dar oriunde acesta a fugit, Govinda a luat-o după el - yatra yatra saḥ dhāvati govindaḥ anvadhāvat tam
Dorind să-i ia piatra prețioasă de pe cap - jihīrṣuḥ tat ratnam śiraḥ
Între timp Bal a rămas să le protejeze pe femei - balaḥ tasthau rakṣan striyaḥ

avidūra ivābhyetya
śiras tasya durātmanaḥ
jahāra muṣṭinaivāṅga
saha-cūḍa-maṇiṁ vibhuḥ  31
śaṅkhacūḍaṁ nihatyaivaṁ
maṇim ādāya bhāsvaram
agrajāyādadāt prītyā
paśyantīnāṁ ca yoṣitām  32

O rege, Cel Atotputernic se apropie de ticălos - aṅga vibhuḥ abhyetya durātmanaḥ
Și ca și cum ar fi fost aproape - iva avidūra
i-a îndepărtat capul împreună cu piatra prețioasă din păr  - jahāra śiraḥ tasya saha  cūḍa-maṇim
pur și simpul cu o lovitură de pumn - eva muṣṭinā

Omorându-l pe Șankhanciuda în acest fel - nihatya śaṅkhacūḍam evam
i-a luat strălucitorul giuvaer și l-a dat - ādāya bhāsvaram maṇim adadāt
fratelui Său mai mare (Bal) -  agra-jāya
în timp ce dragile femei priveau - ca prītyā yoṣitām paśyantīnāṁ