Srimad Bhagavatam Canto 10 Capitol 25

Indra (alias Iehova sau Zeus) îl ia în derâdere pe Krișna și ordonă norilor să distrugă Vraja

śrī-śuka uvāca
indras tadātmanaḥ pūjāṁ
vijñāya vihatāṁ nṛpa
gopebhyaḥ kṛṣṇa-nāthebhyo
nandādibhyaś cukopa ha 1

Śrī Śuka spuse; "O rege, atunci Indra (Iehova) - śrī-śukaḥ uvāca nṛpa tadā indraḥ
a înțeles că propria sa venerare fusese oprită - āvijñāya atmanaḥ pūjām vihatām
si s-a înfuriat pe păstorii conduși de Nanda - cukopa ha gopebhyaḥ nanda-ādibhyaḥ
al căror Domm este Krișna -kṛṣṇa-nāthebhyaḥ

gaṇaṁ sāṁvartakaṁ nāma
meghānāṁ cānta-kārīṇām
indraḥ pracodayat kruddho
vākyaṁ cāheśa-māny uta 2
aho śrī-mada-māhātmyaṁ
gopānāṁ kānanaukasām
kṛṣṇaṁ martyam upāśritya
ye cakrur deva-helanam 3
yathādṛḍhaiḥ karma-mayaiḥ
kratubhir nāma-nau-nibhaiḥ
vidyām ānvīkṣikīṁ hitvā
titīrṣanti bhavārṇavam 4

Furios, Indra a trimis grupul de nori - kruddhaḥ indraḥ pracodayat gaṇam meghānām
Numiți Samvartaka, care aduc sfârșitul - sāṁvartakam nāma ca anta-kāriṇām
Și gândindu-se că el este cu adevărat Cel ce Controlează, spuse - ca mānī āha īśa uta vākyam.
Iată cum păstorii, locuitori pădurii - aho gopānām okasām kānana
Au înebunit datorită marei opulențe - mada māhātmyam śrī
Luându-l ca adăpost pe Krișna, care este un muritor - upāśritya kṛṣṇam martyam
Ei au comis o ofensă împotriva zeilor - ye cakruḥ helanam deva
Asemenea celor care vor să treacă - yathā titīrṣanti
Peste oceanul existenței materiale - bhava-arṇavam
În bărcile (false) similare ca nume cu - nau-nibhaiḥ nāma
inadecvatele activitățile iluzorii ale ritualurilor sacrificiale (ale urmării Datoriei Prescrise) - adṛḍhaiḥ karma-mayaiḥ kratubhiḥ
și care renunță la cunoaștere transcendentală - hitvā vidyām ānvīkṣikīm

vācālaṁ bāliśaṁ stabdham
ajñaṁ paṇḍita-māninam
kṛṣṇaṁ martyam upāśritya
gopā me cakrur apriyam 5

Păstorii nu s-au purtat drăguț cu mine - gopāḥ cakruḥ apriyam me
Luându-l ca adăpost pe Krișna, un muritor - upāśritya kṛṣṇam martyam
Un copil prostuț, arrogant, care dă din gură - bāliśam ajñam stabdham vācālam
Și care se crede un învățat - paṇḍita-māninam

eṣāṁ śriyāvaliptānāṁ
kṛṣṇenādhmāpitātmanām
dhunuta śrī-mada-stambhaṁ
paśūn nayata saṅkṣayam 6
ahaṁ cairāvataṁ nāgam
āruhyānuvraje vrajam
marud-gaṇair mahā-vegair
nanda-goṣṭha-jighāṁsayā  7
(Adresându-se norilor)

Fiind intoxicați de opulența lor - avaliptānām śriyā eṣām
Și întăriți în suflet de Krișna - ādhmāpita ātmanām kṛṣṇena
Îndepărtati-le nebunia și îngâmfarea opulenței - dhunuta mada stambham śrī
Distrugându-le animalele - saṅkṣayam nayata paśūn
Iar eu voi urma călărind pe elefantul meu Airavat - aham ca anuvraje āruhya nāgam airāvatam
Spre Vraja în compania zeului Vântului - vrajam marut-gaṇaiḥ
Ce are mare vehemență - mahā-vegaiḥ
Distrugând comunitatea păstorilor lui Nanda - jighāṁsayā nanda-goṣṭha

śrī-śuka uvāca
itthaṁ maghavatājñaptā
meghā nirmukta-bandhanāḥ
nanda-gokulam āsāraiḥ
pīḍayām āsur ojasā 8

Śrī Śuka spuse, "Fiindu-le astfel ordonat de Indra - śrī-śukaḥ uvāca ittham ājñaptāḥ maghavatā
norii eliberați din legătura lor - meghāḥ nirmukta-bandhanāḥ;
au dat drumul asupra casei păstorilor lui Nanda - āsuḥ nanda-gokulam
cu toată puterea la torente de ploaie devastatoare - ojasā āsāraiḥ pīḍayām    

Norii atacă locuitorii din Vraja, care-l iau ca adăpost pe Govinda
Prin puterea Sa yoghină Krișna ia măsurile de contracarare cuvenite
cu scopul de a-i distruge intoxicarea dată de opulența sa
precum și prostia și nebunia conform cărora Indra (alias Iehova) se crede Domnul lumilor

vidyotamānā vidyudbhiḥ
stanantaḥ stanayitnubhiḥ
tīvrair marud-gaṇair nunnā
vavṛṣur jala-śarkarāḥ 9

propulsați de puternicii zei ai vânturilor - nunnāḥ tīvraiḥ marut-gaṇaiḥ
iluminați de fulgere și bubuind datorită tunetelor - vidyotamānāḥ vidyudbhiḥ stanantaḥ stanayitnubhiḥ
au turnat cu grindină - vavṛṣuḥ jala-śarkarāḥ

sthūṇā-sthūlā varṣa-dhārā
muñcatsv abhreṣv abhīkṣṇaśaḥ
jalaughaiḥ plāvyamānā bhūr
nādṛśyata natonnatam 10

Norii au dat drumul fără încetare - abhreṣu muñcatsu abhīkṣṇaśaḥ
la coloane massive de torente de ploaie - sthūṇā sthūlāḥ varsa-dhārāḥ
apa inundând pământul care fusese acoperit - jala-oghaiḥ bhūḥ plāvyamānā
și nu s-a mai văzut sus și jos - na adṛśyata nataunnatam

aty-āsārāti-vātena
paśavo jāta-vepanāḥ
gopā gopyaś ca śītārtā
govindaṁ śaraṇaṁ yayuḥ 11

 Animalele, păstorii și păstorițele tremurând - paśavaḥ gopāḥ ca gopyaḥ jāta-vepanāḥ
Datorită frigului și suferind datorită ploii excesive - śīta ārtāḥ ati-āsāra
Și a vântului excesiv, s-au dus - ati-vātena yayuḥ
Să-l ia ca adăpost pe Govinda (Krișna) - śaraṇam govindam

śiraḥ sutāṁś ca kāyena
pracchādyāsāra-pīḍitāḥ
vepamānā bhagavataḥ
pāda-mūlam upāyayuḥ 12

Tremurând și suferind datorită ploii - vepamānāḥ āsāra-pīḍitāḥ
(văcuțele) și-au acoperit copiii cu capetele și corpurile lor - pracchādya sutān śiraḥ ca kāyena
Și s-au apropiat de Domnul Transcendental - upāyayuḥ bhagavataḥ
Ale cărui picioare sunt Sursa (existenței) - pāda-mūlam

kṛṣṇa kṛṣṇa mahā-bhāga
tvan-nāthaṁ gokulaṁ prabho
trātum arhasi devān naḥ
kupitād bhakta-vatsala  13

O Kṛṣṇa, Kṛṣṇa, mare domn - kṛṣṇa kṛṣṇa mahā-bhaga
Domnia ta, te rog protejează comunitatea păstorilor - tvat-nātham arhasi trātum go-kulam
De zeul care este furios pe noi - devāt kupitāt naḥ
Doamne, tu ești protectorul celor devotați ție - prabho bhakta-vatsala

śilā-varṣāti-vātena
hanyamānam acetanam
nirīkṣya bhagavān mene
kupitendra-kṛtaṁ hariḥ  14

Văzându-i distruși și inconștienți - nirīkṣya hanyamānam acetanam
Datorită ploii, a grindinii și vânturilor puternice - varṣa śilā ati-vātena
Domnul Transcendental se gândi "Acestea au fost făcute - bhagavān hariḥ mene kṛtam
De furiosul Indra (Iehova) - kupita indra

apartv aty-ulbaṇaṁ varṣam
ati-vātaṁ śilā-mayam
sva-yāge vihate 'smābhir
indro nāśāya varṣati 15

Pentru că i-a fost deranjat sacrificiul - vihate sva-yage
Indra, neținând cont de anotimpul ploilor - indraḥ apa-ṛtu varṣam
(a trimis) o ploaie neașteptat de puternică - varṣati ati-ulbaṇam
Însoțită de vânturi puternice, grindină - ati-vātam śilā-mayam
pentru a ne distruge - asmābhiḥ nāśāya

tatra pratividhiṁ samyag
ātma-yogena sādhaye
lokeśa-mānināṁ mauḍhyād
dhaniṣye śrī-madaṁ tamaḥ 16

Ca urmare prin puterea mea yoghină - tatra ātma-yogena
voi lua măsurile de contracarare cuvenite - vidhim prati samyak
cu scopul de a-i distruge infatuarea dată de opulența sa - sādhaye haniṣye śrī-madam
precum și prostia și nebunia conform cărora se crede - tamaḥ mauḍhyāt māninām
Domnul lumilor - loka-īśa       

Krișna ridică dealul Govardhan și păstorii intră cu ceea ce avea sub dealul ridicat

na hi sad-bhāva-yuktānāṁ
surāṇām īśa-vismayaḥ
matto 'satāṁ māna-bhaṅgaḥ
praśamāyopakalpate  17

Pentru că zeii Sura desigur nu sunt controlori aroganți - surāṇām na hi vismayaḥ
Ci sunt legați de existența în virtute - yuktānām sat-bhāva
Voi eradica falsa identificare, distrugând - mattaḥ praśamāya māna bhaṅgaḥ
Ceea ce este impur (în conducătorul zeiilor Suri, Indra, alas Iehova sau Zeus) - asatām

tasmān mac-charaṇaṁ goṣṭhaṁ
man-nāthaṁ mat-parigraham
gopāye svātma-yogena
so 'yaṁ me vrata āhitaḥ 18

De aceea voi proteja prin propria mea putere yoghină - tasmāt gopāye sva-ātma-yogena
comunitatea păstorilor care m-a luat ca Domn și adăpost - goṣṭham mat-nātham mat-śaraṇam
Și m-a cucerit - mat-parigraham
Acesta este jurămâmtul Meu - saḥ ayam me vrataḥ āhitaḥ

ity uktvaikena hastena
kṛtvā govardhanācalam
dadhāra līlayā viṣṇuś
chatrākam iva bālakaḥ 19

Vorbind astfel, Vișnu (Krișna) a ridicat  - iti uktvā viṣṇuḥ kṛtvā
Cu o singură mâna dealul Govardhan - ekena hastena govardhana-acalam
Și l-a ținut ca un copil ce ține în joacă o ciupercă  -dadhāra līlayā iva bālakaḥ chatrākam

athāha bhagavān gopān
he 'mba tāta vrajaukasaḥ
yathopajoṣaṁ viśata
giri-gartaṁ sa-go-dhanāḥ  20

Apoi Domnul Transcendental se adresă păstorilor - atha bhagavān āha gopān
"O mamă, tată și locuitori din Vraja - he amba tāta vraja-okasaḥ
Vă sfătuiesc să intrați astfel repede - upaja viśata yathā oṣam
În golul (de sub) deal împreună cu vitele -  gartam giri sa-godhanāḥ

na trāsa iha vaḥ kāryo
mad-dhastādri-nipātanāt
vāta-varṣa-bhayenālaṁ
tat-trāṇaṁ vihitaṁ hi vaḥ 21

În acest sens nu trebuie să vă fie teamă - iha na kāryaḥ trāsaḥ vaḥ
Că muntele îmi va cădea din mână - adri nipātanāt mat-hasta
Datorită vântului și-a ploii - vāta varṣa
Nu aveți nici cea mai mică frică -  alam bhayena
Acest (deal) este furnizat cu siguranță pentru a vă proteja - tat vihitam hi vaḥ trāṇam

tathā nirviviśur gartaṁ
kṛṣṇāśvāsita-mānasaḥ
yathāvakāśaṁ sa-dhanāḥ
sa-vrajāḥ sopajīvinaḥ  22

Și astfel având mințile liniște de Krișna - tathā mānasaḥ āśvāsita kṛṣṇa
Au intrat în golul (de sub munte) - nirviviśuḥ gartam
Făcându-se confortabili împreună cu averile - yathā-avakāśam sa-dhanāḥ
Turmele și celelalte ființe dependente de ei - sa-vrajāḥ sa-upajīvinaḥ     

Indra (alias Iehova) oprește ploaia iar locuitorii din Vraja îl binecuvântează și-l laudă pe Krișna
Păstorițele, cântând fericite L-au atins pe Krișna în inima lor
kṣut-tṛḍ-vyathāṁ sukhāpekṣāṁ
hitvā tair vraja-vāsibhiḥ
vīkṣyamāṇo dadhārādriṁ
saptāhaṁ nācalat padāt  23

Lăsând la o parte considerațiile de foame, - hitvā apekṣām kṣut
sete durere și fericire a acestora -tṛṭ vyathām sukha taiḥ
Fiind privit de locuitorii din Vraja - vīkṣyamāṇaḥ vraja-vāsibhiḥ
El a ținut muntele timp de șapte zile - dadhāra adrim sapta-aham
Fără să se miște de pe picioare - na acalat padāt

kṛṣṇa-yogānubhāvaṁ taṁ
niśamyendro 'ti-vismitaḥ
nistambho bhraṣṭa-saṅkalpaḥ
svān meghān sannyavārayat  24

văzând acea putere yoghină a lui Krișna - niśamya tam anubhāvam yoga kṛṣṇa
Indra a fost uluit - indraḥ ati-vismitaḥ
Mândria și hotărârea i-au fost spulberate - svān nistambhaḥ saṅkalpaḥ bhraṣṭa
Și (a ordonat) norilor să înceteze - sannyavārayat meghān

khaṁ vyabhram uditādityaṁ
vāta-varṣaṁ ca dāruṇam
niśamyoparataṁ gopān
govardhana-dharo 'bravīt  25
niryāta tyajata trāsaṁ
gopāḥ sa-strī-dhanārbhakāḥ
upārataṁ vāta-varṣaṁ
vyuda-prāyāś ca nimnagāḥ 26

Văzând cerul fără nori, apariția soarelui,  - niśamya kham vi-abhram udita ādityam
Încetarea vântului și a ploilor puternice - uparatam vāta-varṣam ca dāruṇam
Cel ce l-a ridicat pe Govardhan le-a vorbit păstorilor, - govardhana-dharaḥ abravīt gopān
"Păstori lăsați la o parte frica și ieșiți afară - gopāḥ tyajata trāsam niryāta
Împreună cu soțiile, averile și copiii. - sa strī dhana arbhakāḥ
Vântul și ploia au încetat - vāta-varṣam upāratam
Iar apa râurilor a scăzut." - ca nimnagāḥ vi-uda

tatas te niryayur gopāḥ
svaṁ svam ādāya go-dhanam
śakaṭoḍhopakaraṇaṁ
strī-bāla-sthavirāḥ śanaiḥ  27

Apoi păstorii au ieșit afară luându-și - tataḥ te gopāḥ niryayuḥ ādāya
Propriile vaci; au încărcat averea și uneltele  - svam svam go ūḍha dhanam upakaraṇam
În căruțe iar femeile, copiii și cei vârstnici (i-au urmat) încet - śakaṭa strī bāla sthavirāḥ śanaiḥ

bhagavān api taṁ śailaṁ
sva-sthāne pūrva-vat prabhuḥ
paśyatāṁ sarva-bhūtānāṁ
sthāpayām āsa līlayā  28

Apoi Domnul Transcendental a pus dealul - api prabhuḥ bhagavān sthāpayām āsa śailam
La locul lui, în joacă, ca mai înainte - sva-sthāne līlayā pūrva-vat
În timp ce toate ființele îl priveau - sarva-bhūtānām tam paśyatām

taṁ prema-vegān nirbhṛtā vrajaukaso
yathā samīyuḥ parirambhaṇādibhiḥ
gopyaś ca sa-sneham apūjayan mudā
dadhy-akṣatādbhir yuyujuḥ sad-āśiṣaḥ 29

Astfel locuitorii din Vraja, plini de iubire - yathā vraja-okasaḥ nirbhṛtāḥ prema
Impulsionați de aceasta L-au îmbrățișat ș.a.m.d - vegāt tam parirambhaṇa ādibhiḥ
Ca pe unul de-al lor - samīyuḥ
Iar păstorițele L-au venerat cu afecțiune - gopyaḥ apūjayan ca sa-sneham
Și i-au oferit cu bucurie iaurt, secară, apă - yuyujuḥ mudā dadhi akṣata adbhiḥ
Și excelente binecuvântări - sat āśiṣaḥ.

yaśodā rohiṇī nando
rāmaś ca balināṁ varaḥ
kṛṣṇam āliṅgya yuyujur
āśiṣaḥ sneha-kātarāḥ 30

Yaśodā, Rohiṇī, Nanda și Rām - yaśodā rohiṇī nandaḥ rāmaḥ ca
Cel mai tare dintre cei puternici - varaḥ balinām
l-au îmbrățișat pe Krișna și i-au oferit - āliṅgya kṛṣṇam yuyujuḥ
cu afecțiune binecuvântările lor, îmbrățișându-l - sneha āśiṣaḥ kātarāḥ

divi deva-gaṇāḥ siddhāḥ
sādhyā gandharva-cāraṇāḥ
tuṣṭuvur mumucus tuṣṭāḥ
puṣpa-varṣāṇi pārthiva  31

O, rege în ceruri, neamurile de zei ca Siddha, Sādhya - divi deva-gaṇāḥ siddhāḥ sādhyāḥ pārthiva
Gandharva și Ceāraṇa fiind mulțumite au incantat imnuri - gandharva-cāraṇāḥ tuṣṭāḥ tuṣṭuvuḥ
Și au dat drumul la torente de flori - mumucuḥ puṣpa-varṣāṇi

śaṅkha-dundubhayo nedur
divi deva-pracoditāḥ
jagur gandharva-patayas
tumburu-pramukhā nṛpa  32

Rege, zeii din paradisuri au făcut să răsune - nṛpa deva divi pracoditāḥ neduḥ
Cochiliile și tobele, iar Gandharvii - śaṅkha dundubhayaḥ gandharva
zburând, conduși de Tumburu, cântau - patayaḥ pramukhāḥ tumburu jaguḥ

tato 'nuraktaiḥ paśupaiḥ pariśrito
rājan sva-goṣṭhaṁ sa-balo 'vrajad dhariḥ
tathā-vidhāny asya kṛtāni gopikā
gāyantya īyur muditā hṛdi-spṛśaḥ  33

O, rege, apoi Krișna, înconjurat cu iubire - rājan tataḥ hariḥ pariśritaḥ anuraktaiḥ
de cei ce aveau grijă de animale și Bal, s-a dus  - paśu-paiḥ sa-balaḥ avrajat
în propriul grajd, așa cum era regula activităților Sale - sva-goṣṭham tathā-vidhāni kṛtāni asya
Păstorițele s-au dus cântând - gopikāḥ īyuḥ gāyantyaḥ
Și fericite L-au atins (pe Krișna) în inima lor - muditāḥ spṛśaḥ hṛdi