Srimad Bhagavatam Canto 10 Capitol 58

Sosirea lui Krișna în Hastinapur

śrī-śuka uvāca
ekadā pāṇḍavān draṣṭuṁ pratītān puruṣottamaḥ
indraprasthaṁ gataḥ śṛīmān yuyudhānādibhir vṛtaḥ
dṛṣṭvā tam āgataṁ pārthā mukundam akhileśvaram
uttasthur yugapad vīrāḥ prāṇā mukhyam ivāgatam  2
pariṣvajyācyutaṁ vīrā aṅga-saṅga-hatainasaḥ
sānurāga-smitaṁ vaktraṁ vīkṣya tasya mudaṁ yayuḥ  3
yudhiṣṭhirasya bhīmasya kṛtvā pādābhivandanam
phālgunaṁ parirabhyātha yamābhyāṁ cābhivanditaḥ  4
paramāsana āsīnaṁ kṛṣṇā kṛṣṇam aninditā
navoḍhā vrīḍitā kiñcic chanair etyābhyavandata  5
tathaiva sātyakiḥ pārthaiḥ pūjitaś cābhivanditaḥ
niṣasādāsane ’nye ca pūjitāḥ paryupāsata  6
pṛthām samāgatya kṛtābhivādanas tayāti-hārdārdra-dṛśābhirambhitaḥ
āpṛṣṭavāṁs tāṁ kuśalaṁ saha-snuṣāṁ pitṛ-ṣvasāram paripṛṣṭa-bāndhavaḥ  7
tam āha prema-vaiklavya- ruddha-kaṇṭhāśru-locanā
smarantī tān bahūn kleśān kleśāpāyātma-darśanam  8
tadaiva kuśalaṁ no ’bhūt sa-nāthās te kṛtā vayam
jñatīn naḥ smaratā kṛṣṇa bhrātā me preṣitas tvayā  9

Șri Șuka spuse, „Odată Personalitatea Supremă (Krișna), Posesorul opulențelor s-a dus

śrī-śukaḥ uvāca ekadā puruṣa-uttamaḥ śrī-mān gataḥ

în Indraprastha în compannia lui Yuyudhāna (Sātyaki) și alții, pentru a-i vedea pe Pandavi

indraprastham vṛtaḥ yuyudhāna-ādibhir draṣṭum pāṇḍavān

care apăruseră (după ce se ascunseseră după fuga din Varanavata) - pratītān

Văzându-l sosind pe Cel ce acordă Eliberare (din prizonieratul material), Controlorul tuturor, eroii, fiii lui Pritha (Pandavii)

dṛṣṭvā tam āgatam mukundam vīraḥ pārthāḥ īśvaram akhila

s-au ridicat toți deodată ca la sosirea suflului vital principal

uttasthuḥ yugapat iva āgatam prāṇāḥ mukhyam


Eroii l-au îmbrățișat pe Cel Infailibil (Krișna) și asociindu-se prin contact corporal au distrus

vīrāḥ pariṣvajya acyutam saṅga aṅga hata

reacțiunile păcătoase și s-au bucurat privindu-i fața și zâmbetul afectuos

enasaḥ yayuḥ mudam vīkṣya tasya vaktram smitam sa-anurāga


(Conform vârstei) El a oferit plecăciuni lui Yudhiṣṭhir și Bhīma, l-a îmbrățișat strâns

kṛtvā pāda abhivandanam yudhiṣṭhirasya bhīmasya parirabhya

pe Falgun (Argiuna) și apoi a acceptat plecăciunile celor doi gemeni (Nakula și Sahadev)

phālgunam ca atha abhivanditaḥ yamābhyām


Exaltata și pura Krișnaa (Draupadi) ce stătea pe un asan, noua soție (a Pandavilor),

parama aninditā kṛṣṇā āsīnam āsane nava ūḍhā

s-a apropiat încet și oarecum timidă de Krișna și i-a oferit plecăciunile ei

etya śanaiḥ kiñcit vrīḍitā kṛṣṇam abhyavandata


La fel Sātyaki a fost salutat și venerat de fiii lui Pritha și a luat loc pe un asan

tathā eva sātyakiḥ abhivandita pūjitaḥ pārthaiḥ ca niṣasāda āsane

iar ceilalți au fost de asemenea venerați și s-au așezat de jur împrejur

anye ca pūjitāḥ paryupāsata


Apoi (Krișna) s-a îndreptat spre Pritha, sora tatălui său (Vasudev) și a oferit plecăciuni

samāgatya pṛthām svasāram pitṛ kṛta abhivādanaḥ

și a fost îmbrățișat cu o deosebită afecțiune și cu lacrimi în ochi de aceasta , care apoi

abhirambhitaḥ ati hārda ardra dṛśā tayā

împreună cu nora ei (Draupadi) l-a întrebat despre bunăstarea rudelor (în Dvaraka)

saha snuṣām āpṛṣṭavān tām kuśalam paripṛṣṭa bāndhavaḥ


Agitată datorită amintirilor acelor multor suferințe și cu lacrimi în ochi

vaiklavya smarantī tān bahūn kleśān aśru locanā

se adresă plină de iubire Celui care îndepărtează suferința sufletului, gâtul sufocându-i-se

āha prema tam apāya kleśa ātma kaṇṭhā ruddha


O Kṛṣṇa, nu a existat bunăstare pentru noi, rudele tale, atâta timp cât nu ți-ai amintit de noi

kṛṣṇa kṛtāḥ abhūt kuśalam naḥ jñātīn te tadā eva naḥ smaratā

și nu l-ai trimis pe fratele meu Akrūra, oh Doamne, la noi, vezi Srimad Bhagavatam 10.48.12-36
        preṣitaḥ tvayā bhrātā me nāthāḥ sa vayam
 
Krișna distruge suferițele celui ce se gândește continu la El
Krișna o ia de soție pe Kalindi, fata zeului Soare și zeitatea tutelară a râului Yamuna

na te ’sti sva-para-bhrāntir  viśvasya suhṛd-ātmanaḥ
tathāpi smaratāṁ śaśvat kleśān haṁsi hṛdi sthitaḥ  10
yudhiṣṭhira uvāca kiṁ na ācaritaṁ śreyo na vedāham adhīśvara
yogeśvarāṇāṁ durdarśo yan no dṛṣṭaḥ ku-medhasām  11
iti vai vārṣikān māsān rājñā so ’bhyarthitaḥ sukham
janayan nayanānandam indraprasthaukasāṁ vibhuḥ  12
ekadā ratham āruhya vijayo vānara-dhvajam
gāṇḍīvaṁ dhanur ādāya tūṇau cākṣaya-sāyakau
sākaṁ kṛṣṇena sannaddho vihartuṁ vipinaṁ mahat
bahu-vyāla-mṛgākīrṇaṁ prāviśat para-vīra-hā  14
tatrāvidhyac charair vyāghrān śūkarān mahiṣān rurūn
śarabhān gavayān khaḍgān hariṇān śaśa-śallakān  15
tān ninyuḥ kiṅkarā rājñe medhyān parvaṇy upāgate
tṛṭ-parītaḥ pariśrānto bibhatsur yamunām agāt  16
tatropaspṛśya viśadaṁ pītvā vāri mahā-rathau
kṛṣṇau dadṛśatuḥ kanyāṁ carantīṁ cāru-darśanām 17
tām āsādya varārohāṁ su-dvijāṁ rucirānanām
papraccha preṣitaḥ sakhyā phālgunaḥ pramadottamām  18
kā tvaṁ kasyāsi su-śroṇi kuto vā kiṁ cikīrṣasi
manye tvāṁ patim icchantīṁ sarvaṁ kathaya śobhane  19
śrī-kālindy uvāca ahaṁ devasya savitur duhitā patim icchatī
viṣṇuṁ vareṇyaṁ vara-daṁ tapaḥ paramam āsthitaḥ  20
nānyaṁ patiṁ vṛṇe vīra tam ṛte śrī-niketanam
tuṣyatāṁ me sa bhagavān mukundo ’nātha-saṁśrayaḥ  21
kālindīti samākhyātā vasāmi yamunā-jale
nirmite bhavane pitrā yāvad acyuta-darśanam  22
tathāvadad guḍākeśo vāsudevāya so ’pi tām
ratham āropya tad-vidvān dharma-rājam upāgamat  23


Pentru Tine, Sufletul Drag al universului nu există iluzia „al meu” și „al altora”

te ātmanaḥ suhṛt viśvasya na asti bhrāntiḥ sva para universe

Și totuși aflându-te în inima (tuturor), celui care-și amintește continu (de Tine) îi distrugi suferințele

tathā api sthitaḥ hṛdi smaratām śaśvat haṁsi kleśān


Yudhiṣṭhir spuse: Controlor original, eu nu știu ce fapte pioase am făcut

yudhiṣṭhiraḥ uvāca adhīśvara aham na veda kim śreyaḥ naḥ ācaritam

pentru a te vedea, Maestru al Puterilor Yoga, care este greu de văzut de cei mai puțin inteligenți

naḥ dṛṣṭaḥ īśvarāṇām yoga yat durdarśaḥ ku-medhasam


Astfel El a fost invitat de rege ca în timpul sezonului ploios (să rămână) iar Atotputernicul Domn

iti vai saḥ abhyarthitaḥ rājñā māsān vārṣikān vibhuḥ

a dat naștere fericirii ochilor locuitorilor din Indrapastha, care erau în extaz

janayan sukham nayana indraprastha-okasām ānandam


Odată Vigeaya (Argiuna) purtând armura urcă în carul de luptă pe al cărui stindard

ekadā vijayaḥ sannaddhaḥ āruhya ratham dhvajam

se afla maimuța (Hanuman) și-a luat arcul Gandiva și cele două tolbe de săgeți inepuizabile

vānara ādāya dhanuḥ gāṇḍīvam ca tūṇau sāyakau akṣaya

și a intrat în pădure, care era plină de mari animale de pradă pentru a se antrena

prāviśat vipinam ākīrṇam mahat vyāla-mṛga vihartum

împreună cu Krișna, care ucisese mulți eroi dușmani

sākam kṛṣṇena hā bahu vīra para


Acolo el a lovit cu săgețile sale tigri, mistreți, bizoni, antilope, cerbi, bivoli sălbatici, rinoceri

tatra avidhyat śaraiḥ vyāghrān śūkarān mahiṣān rurūn śarabhān gavayān khaḍgān

cerbi negri, iepuri și porci spinoși - hariṇān śaśa śallakān

Servitorii regelui le-a cărat pentru a le folosi (ca ofrande) în acte sacrificiale

kiṅkarāḥ rājñe tān ninyuḥ parvaṇi medhyān

Făcându-i-se sete și fiind obosit Argiuna s-a îndreptat și s-a apropiat de Yamuna

parītaḥ tṛṭ pariśrāntaḥ bibhatsuḥ agāt upāgate yamunām


Cei doi Krișna (Nara şi Narayan – Mahabharata 1.6) s-au îmbăiat acolo și au băut din apa limpede

kṛṣṇau upaspṛśya tatra pītvā vāri viśadam

Cei doi mari luptători au văzut o tânără încântătoare ce trecea (pe acolo)

mahā-rathau dadṛśatuḥ kanyām cāru-darśanām carantīm


Fiind trimis de prietenul său, Falgun (Argiuna) s-a apropiat de extraordinara tânără

preṣitaḥ sakhyā phālgunaḥ āsādya varā pramadā

cu coapse frumoase, dinți strălucitori și o față supremă și a întrebat-o

tām ārohām su dvijām rucira ānanām uttamām papraccha


„Cine și a cui ești tu, cea cu mijlocel frumos? De unde vii și ce vrei să faci?

kā kasya asi tvam su-śroṇi kutaḥ vā kim cikīrṣasi

Cred că-ți dorești un bărbat. Spune-mi tot prea frumoaso

manye tvām icchantīm patim kathaya sarvam śobhane


Śrī Kālindī spuse, „Sunt fica zeului Soare și doresc ca Vișnu să-mi fie soț

śrī-kālindī uvāca aham duhitā devasya savituḥ icchatī viṣṇum patim

Și ca alegerea să-mi fie aprobată m-am angajat în austerități extreme

vareṇyam vara-dam āsthitaḥ tapaḥ paramam


Nu voi alege pe nimeni altul ca bărbat în afară de Cel care este eroul și adăpostul Zeiței Fericirii

na vṛṇe anyam patim ṛte tam vīra niketanam śrī

Fie ca Domnul Transcendental, care acordă eliberarea (din prizonieratul material al nașterilor repetate), adăpostul celor fără stăpân, să fie mulțumit de mine

bhagavān mukundaḥ saṁśrayaḥ anātha saḥ tuṣyatām me


Mă numesc Kalindi și am locuit într-un palat construit de tatăl meu în apele râului Yamuna

iti samākhyātā kālindī vasāmi bhavane nirmite pitrā yamunā-jale

până când l-am văzut pe Cel Infailibil (Krișna) - yāvat darśanam acyuta

Gudakeșa (Argiuna) i-a spus acestea lui Vasudev (Krișna), care deja știa

guḍākeśaḥ avadat tathā vāsudevāya saḥ api vidvān

Acesta a luat-o în carul său de luptă și s-a întors la Regele Datoriei Prescrise (Yudhiṣṭhir)
        tām āropya tat ratham upāgamat dharma-rājam

Vizita lui Krișna la Pandavi ia sfârșit

yadaiva kṛṣṇaḥ sandiṣṭaḥ pārthānāṁ paramādbutam
kārayām āsa nagaraṁ vicitraṁ viśvakarmaṇā  24
bhagavāṁs tatra nivasan svānāṁ priya-cikīrṣayā
agnaye khāṇḍavaṁ dātum arjunasyāsa sārathiḥ  25
so ’gnis tuṣṭo dhanur adād dhayān śvetān rathaṁ nṛpa
arjunāyākṣayau tūṇau varma cābhedyam astribhiḥ  26
mayaś ca mocito vahneḥ sabhāṁ sakhya upāharat
yasmin duryodhanasyāsīj jala-sthala-dṛśi-bhramaḥ  27
sa tena samanujñātaḥ suhṛdbhiś cānumoditaḥ
āyayau dvārakāṁ bhūyaḥ sātyaki-pramakhair vṛtaḥ  28
athopayeme kālindīṁ su-puṇya-rtv-ṛkṣa ūrjite
vitanvan paramānandaṁ svānāṁ parama-maṅgalaḥ 29

La cererea lui Krișna Viśvakarmā a construit pentru fiii lui Pritha (Pandavii) cel mai uluitor oraș

sandiṣṭaḥ kṛṣṇaḥ viśvakarmaṇā kārayām āsa pārthānām parama adbhutam nagaram

care era plin de tot felul de varietăți - yadā eva vicitram

Domnul Transcendental a stat acolo spre propria-i plăcere

bhagavān nivasan tatra svānām priya

(și legat de aceasta) el dorise să-i dea Zeului Focului pădurea Khandava (vezi Khandava-daha Parva)

cikīrṣayā agnaye khāṇḍavam

și a fost și conducătorul carului de luptă al lui Argiuna (în lupta finală de la Kuru-Kșetra)

āsa sārathiḥ dātum arjunasya


Oh rege, fiind mulțumit de ajutorul promis, Agni i-a dat acestuia (lui Argiuna) un arc și două tolbe

nṛpa tuṣṭaḥ agniḥ adāt saḥ dhanuḥ hayān śvetān tūṇau

(cu săgeți) inepuizabile, cai albi și-un car de luptă și armură impenetrabilă pentru arme

ratham akṣayau ca varma abhedyam astribhiḥ


Pentru că asura Maya a fost eliberat din pădurea (în flăcări), el a făcut pentru prietenul său (Argiuna)

mayaḥ ca mocitaḥ vahneḥ upāharat sakhye

un palat de primire în care Duryodhan a confundat apa văzută cu podeaua

sabhām yasmin duryodhanasya āsīt bhramaḥ jala dṛśi sthala


El (Krișna) și-a luat la revedere de la acesta (Argiuna) și de la cei dragi inimii

saḥ samanujñātaḥ tena ca su-hṛdbhiḥ

iar ei au acceptat ca El să întoarcă la Dvaraka însoțit cu Satyaki

anumoditaḥ āyayau bhūyaḥ dvārakām vṛtaḥ sātyaki-pramukhaiḥ


Acolo El s-a căsătorit cu Kalindi (Zeița râului Yamuna) în constelația foarte auspicioasă din casa lunii

atha upayeme kālindīm ṛtu su puṇya ṛkṣe

răspândind excelentul extaz al supremei sale auspiciuni
       vitanvan ūrjite ānandam parama parama svānām maṅgalaḥ

Krișna se căsătorește cu Mitravindā și Nagnagiti

vindyānuvindyāv āvantyau duryodhana-vaśānugau
svayaṁvare sva-bhaginīṁ kṛṣṇe saktāṁ nyaṣedhatām  30
rājādhidevyās tanayāṁ mitravindāṁ pitṛ-ṣvasuḥ
prasahya hṛtavān kṛṣṇo rājan rājñāṁ prapaśyatām  31
nagnajin nāma kauśalya āsīd rājāti-dhārmikaḥ
tasya satyābhavat kanyā devī nāgnajitī nṛpa  32
na tāṁ śekur nṛpā voḍhum ajitvā sapta-go-vṛṣān
tīkṣṇa-śṛṅgān su-durdharṣān vīrya-gandhāsahān khalān  33
tāṁ śrutvā vṛṣa-jil-labhyāṁ bhagavān sātvatāṁ patiḥ
jagāma kauśalya-puraṁ sainyena mahatā vṛtaḥ  34
sa kośala-patiḥ prītaḥ pratyutthānāsanādibhiḥ
arhaṇenāpi guruṇā pūjayan pratinanditaḥ  35
varaṁ vilokyābhimataṁ samāgataṁ narendra-kanyā cakame ramā-patim
bhūyād ayaṁ me patir āśiṣo ’nalaḥ karotu satyā yadi me dhṛto vrataḥ  36
yat-pāda-paṅkaja-rajaḥ śirasā bibharti śṛīr abya-jaḥ sa-giriśaḥ saha loka-pālaiḥ
līlā-tanuḥ sva-kṛta-setu-parīpsayā yaḥ kāle ’dadhat sa bhagavān mama kena tuṣyet  37
arcitaṁ punar ity āha nārāyaṇa jagat-pate
ātmānandena pūrṇasya karavāṇi kim alpakaḥ  38
śrī-śuka uvāca tam āha bhagavān hṛṣṭaḥ kṛtāsana-parigrahaḥ
megha-gambhīrayā vācā sa-smitaṁ kuru-nandana  39
śrī-bhagavān uvāca narendra yācñā kavibhir vigarhitā
rājanya-bandhor nija-dharma-vartinaḥ
tathāpi yāce tava sauhṛdecchayā kanyāṁ tvadīyāṁ na hi śulka-dā vayam  40

Vindya și Anuvindya din Avanti erau subservienți și sprijinitori ai lui Duryodhan. Ei i-au interzis

vindya-anuvindyau āvantyau duryodhana-vaśa-anugau nyaṣedhatām

sorei lor care era atrasă de Krișna, (să-l aleagă) în ceremonia de întrecere dintre candidați

bhaginīm sva saktām kṛṣṇe svayamvare


Oh rege (Parikșit), atunci Krișna a luat-o cu forța pe Mitravindā,

rājan kṛṣṇaḥ hṛtavān prasahya mitravindām

fata reginei Rāgeādhi-devī sora tatălui său, sub privirea celorlalți regi

tanayām rājādhidevyāḥ svasuḥ pitṛ prapaśyatām rājñām


Regele din Koșala (Ayodhyā) pe nume Nagnagit urma cu strictețe Datoria Prescrisă (Dharma)

rājā kauśalyaḥ nāma nagnajit  āsīt ati dhārmikaḥ

Oh rege (Parikșit), fata sa virtuoasă care era o zeiță se numea Nagnagiti

nṛpa kanyā tasya satyā abhavat devī nāgnajitī


Regii nu puteau să o ia de soție fără să fi învins șapte tauri cu coarne ascuțite

nṛpāḥ na śekuḥ tām voḍhum ajitvā sapta go-vṛṣān śṛṅgān tīkṣṇa

care erau de nestăpânit și foarte răi, nesuportând (nici măcar) mirosul luptătorilor

durdharṣān su khalān asahān gandha vīrya


Când Domnul Transcendental, Cel ce are grijă de cei virtuoași,  a auzit despre cea care

bhagavān patiḥ sātvatām śrutvā tām

putea fi obținută prin învingerea taurilor, a plecat spre orașul din Kauśalya, urmat de o mare armată

labhyām jit vṛṣa jagāma kauśalya-puram vṛtaḥ mahatā sainyena


Domnul din Koșala a fost bucuros să-l vadă (pe Krișna), s-a ridicat de pe tron

kośala-patiḥ prītaḥ saḥ pratyutthāna āsana

(l-a întâmpinat) cu ofrande ș.a.m.d. și l-a venerat din plin iar Acesta l-a salutat

arhaṇena ādibhiḥ api pūjayan guruṇā pratinanditaḥ


Când fata regelui a văzut că a sosit încântătorul pretendent, bărbatul zeiței Fericirii, și l-a dorit

kanyā narendra vilokya samāgatam abhimatam varam patim ramā cakame

Fie ca să-l obțin ca bărbat al meu. Dacă mi-am ținut jurămintele, fie ca Focul Sacrificial

bhūyāt ayam me patiḥ yadi me dhṛtaḥ vrataḥ karotu analaḥ

să mă binecuvânteze cu adevărat. - āśiṣaḥ satyāḥ

Zeiță a Fericirii, Cel născut din lotus (Brahmaa – prima ființă condiționată), Maestrul de pe Munte (Șiva)

śṛīḥ abja-jaḥ giri-śaḥ

împreună cu conducătorii diferitelor planete, poartă pe capul lor praful picioarelor

sa saha pālaiḥ loka bibharti śirasā rajaḥ pāda

asemenea lotusului ale Domnului Transcendental, care pentru a proteja Regulile (Datoriei Prescrise)

paṅkaja bhagavān yat parīpsayā setu

își asumă de-a lungul timpului forme în jocurile sale. Fie ca El să fie mulțumit de mine.”

yaḥ kṛta kāle tanuḥ līlā sva adadhat saḥ tuṣyet mama kena


(Nagnajit) l-a venerat în continuare spunând astfel, „Oh Nārāyaṇ, Domn al Universului

arcitam punaḥ āha iti nārāyaṇa pate jagat

Suflet care este complet și extatic, ce poate face (o persoană) insignificantă (ca mine pentru Tine)?

ātma pūrṇasya ānandena kim karavāṇi alpakaḥ


Șri Śuka spuse, „Oh descendent al Kauravilor (Parikșit), Domnul Transcendental fiind mulțumit

śrī-śukaḥ uvāca nandana kuru bhagavān hṛṣṭaḥ

după ce a aceptat un loc de stat, a zâmbit și cu o voce profundă asemenea tunetului îi spuse,

kṛta parigrahaḥ āsana smitam sa vācā gambhīrayā megha tam āha


Domnul Transcendental spuse, „Conducător de oameni, cei învățați îi condamnă pe membrii

śrī-bhagavān uvāca nara-indra kavibhiḥ vigarhitā bandhoḥ

ordinului regal care deși sunt situați în  propria Datorie Prescrisă cer de pomană

rājanya tathā api vartinaḥ nija dharma

Dorindu-mi prietenia ta, eu o cer pe fata ta și chiar nu vom plăti nimic (în schimb)
icchayā sauhṛda tava yāce kanyām tvadīyām

Întâmplări la căsătoria cu Nagnagiti
Căsătoria cu Bhadra, Lakșmana și alte mii de prințese


śrī-rājovāca ko ’nyas te ’bhyadhiko nātha kanyā-vara ihepsitaḥ
guṇaika-dhāmno yasyāṅge śrīr vasaty anapāyinī  41
kintv asmābhiḥ kṛtaḥ pūrvaṁ samayaḥ sātvatarṣabha
puṁsāṁ vīrya-parīkṣārthaṁ kanyā-vara-parīpsayā  42
saptaite go-vṛṣā vīra durdāntā duravagrahāḥ
etair bhagnāḥ su-bahavo bhinna-gātrā nṛpātmajāḥ  43
yad ime nigṛhītāḥ syus tvayaiva yadu-nandana
varo bhavān abhimato duhitur me śriyaḥ-pate  44
evaṁ samayam ākarṇya baddhvā parikaraṁ prabhuḥ
ātmānaṁ saptadhā kṛtvā nyagṛhṇāl līlayaiva tān  45
baddhvā tān dāmabhiḥ śaurir bhagna-darpān hataujasaḥ
vyakarsal līlayā baddhān bālo dāru-mayān yathā  46
tataḥ prītaḥ sutāṁ rājā dadau kṛṣṇāya vismitaḥ
tāṁ pratyagṛhṇād bhagavān vidhi-vat sadṛśīṁ prabhuḥ  47
rāja-patnyaś ca duhituḥ kṛṣṇaṁ labdhvā priyaṁ patim
lebhire paramānandaṁ jātaś ca paramotsavaḥ  48
śaṅkha-bhery-ānakā nedur gīta-vādya-dvijāśiṣaḥ
narā nāryaḥ pramuditāḥ suvāsaḥ-srag-alaṅkṛtāḥ  49
daśa-dhenu-sahasrāṇi pāribarham adād vibhuḥ
yuvatīnāṁ tri-sāhasraṁ niṣka-grīva-suvāsasam
nava-nāga-sahasrāṇi nāgāc chata-guṇān rathān
rathāc chata-guṇān aśvān aśvāc chata-guṇān narān  51
dampatī ratham āropya mahatyā senayā vṛtau
sneha-praklinna-hṛdayo yāpayām āsa kośalaḥ  52
śrutvaitad rurudhur bhūpā nayantaṁ pathi kanyakām
bhagna-vīryāḥ su-durmarṣā yadubhir go-vṛṣaiḥ purā  53
tān asyataḥ śara-vrātān bandhu-priya-kṛd arjunaḥ
gāṇḍīvī kālayām āsa siṁhaḥ kṣudra-mṛgān iva  54
pāribarham upāgṛhya dvārakām etya satyayā
reme yadūnām ṛṣabho bhagavān devakī-sutaḥ  55
śrutakīrteḥ sutāṁ bhadrāṁ upayeme pitṛ-ṣvasuḥ
kaikeyīṁ bhrātṛbhir dattāṁ kṛṣṇaḥ santardanādibhiḥ  56
sutāṁ ca madrādhipater lakṣmaṇāṁ lakṣaṇair yatām
svayaṁvare jahāraikaḥ sa suparṇaḥ sudhām iva  57
anyāś caivaṁ-vidhā bhāryāḥ kṛṣṇasyāsan sahasraśaḥ
bhaumaṁ hatvā tan-nirodhād āhṛtāś cāru-darśanāḥ  58

Regele (Nagnagit) spuse, „Domnul (meu), cine îți este superior și ar putea fi mai bun  

śrī-rājā uvāca nātha kaḥ te abhyadhikaḥ varaḥ

și mai de dorit în această (lume) pentru fata (mea) decât Tine, al cărui corp este lăcașul

īpsitaḥ iha kanyā yasya aṅge dhāmnaḥ

calităților unice, unde residează Zeița Fericirii și de unde ea nu pleacă

guṇa eka vasaty śrīḥ anapāyinī


Dar noi, oh cel mai de seamă dintr Satvata, am pus anterior o condiție pentru oameni

sātvata-ṛṣabha kintu asmābhiḥ kṛtaḥ pūrvam samayaḥ puṁsām

cu scopul de a le testa vitejia în dorința de a-l găsi pe cel mai bun pentru fata (mea)

artham parīkṣā vīrya parīpsayā vara kanyā


Oh eroule, acești șapte bivoli sunt sălbatici și de neînfrânt

vīra ete sapta go-vṛṣāḥ durdāntāḥ duravagrahāḥ

Ei i-au înfrânt pe foarte mulți prinți și le-au rupt membrele

etaiḥ bhagnāḥ su-bahavaḥ ātma-jāḥ nṛpa bhinna gātrāḥ


Oh Domn al Zeiței Fericirii, descendent al Yadavilor, oh Domnule înfrânge-i

pate śriyaḥ yadu-nandana yat nigṛhītāḥ ime syuḥ

Tu cel cu adevărat cel mai de dorit pentru fata mea,

tvayā eva varaḥ duhituḥ me bhavān


Astfel auzind condițiile Domnul și-a strâns centura, s-a multiplicat în șapte

evam ākarṇya samayam prabhuḥ baddhvā parikaram ātmānam kṛtvā saptadhā

și i-a înfrânt ca în joacă -  nyagṛhṇāt līlayā eva tān

Șauri (Krișna) i-a legat cu frânghii. le-a înfrânt înfumurarea și i-a făcut

śauri baddhvā tān dāmabhiḥ bhagna darpān

să-și piardă puterea. Șauri i-a târât în joacă și i-a legat așa cum un băiat o face cu un lemn

hata ojasaḥ śauriḥ vyakarṣat līlayā baddhān yathā bālaḥ mayān dāru


Astfel regele (Nagnagit), mulțumit și uimit și-a dat fata Domnului Krișna

tataḥ rājā prītaḥ vismitaḥ dadau sutām prabhuḥ kṛṣṇāya

Domnul Transcendental a acceptat-o conform ritualurilor Vedice

bhagavān pratyagṛhṇāt tām sadṛśīm vidhi-vat


Soțiile regelui au experimentat cea mai mare bucurie (pentru că) fata (acestuia)

patnya rāja lebhire parama ānandam duhituḥ

l-a obținut pe dragul de Krișna ca soț și au organizat um mare festival

labdhvā priyam kṛṣṇam patim ca jāta ca parama utsavaḥ


Instrumente muzicale, cochilii, cornuri, tobițe și cântece au răsunat (în timp ce) brahmanii

vādya śaṅkha bherī ānakāḥ gīta neduḥ dvija

recitau binecuvântări. Bărbații și femeile încântate în haine deosebite erau decorați cu ghirlande

āśiṣaḥ narāḥ nāryaḥ pramuditāḥ su-vāsaḥ alaṅkṛtāḥ srak


Ca zestre puternicul (rege Nagnagit) a dăruit 10 000 de vaci, 3000 de domnișoare

pāribarham vibhuḥ adāt daśa sahasrāṇi dhenu tri-sāhasram yuvatīnām

ce purtau ornamente de aur la gât și excelente îmbrăcăminți, 9000 de elefanți

niṣka grīva su vāsasam nava sahasrāṇi nāga

de 100 de ori mai multe care de luptă decât elefanți, de 100 de ori mai mulți cai decât care

śata-guṇān rathān nāgāt śata-guṇān aśvān rathāt

și de 100 de ori mai mulți oameni decât cai - śata-guṇān narān aśvāt

Regele Koșalei, cu inima topită de afecțiune i-a urcat pe soț și soție în caleașca lor și i-a trimis

kośalaḥ hṛdayaḥ praklinna sneha āropya dam-patī ratham yāpayām āsa

însoțiți de o mare armată - vṛtau mahatyā senayā

Regii care nu-i suportau pe Yadavi auzind aceasta au încercat să-l oprească pe drum

bhū-pāḥ durmarṣāḥ yadubhiḥ śrutvā etat rurudhuḥ pathi

și să-i ia mireasa, (dar) au fost înfrânți cu vitejie așa cum mai înainte se întâmplase cu taurii

nayantam kanyakām bhagna vīryāḥ su purā go-vṛṣaiḥ


Dragul prieten al Acestuia (al lui Krișna), posesorul arcului Gandiva, Argiuna, a acționat

priya bandhu tān gaṇḍīvī arjunaḥ kṛt

trăgând o multitudine de săgeți și i-a gonit așa cum un leu o face cu animale insignificante
  asyataḥ vrātān śara kālayām āsa iva siṁhaḥ mṛgān kṣudra

Domnul Transcendental, fiul lui Devaki, cel mai de seamnă dintre Yadavi

bhagavān devakī-sutaḥ ṛṣabhaḥ yadūnām

a sosit in Dvaraka cu zestrea și s-a bucurat de succes

etya dvārakām upāgṛhya pāribarham reme satyayā


Frații prințesei din Kaikeya, (pe nume) Bhadrā, fica lui Śrutakīrti, sora tatălui lui Krișna

bhrātṛbhiḥ kaikeyīm bhadrām sutām śrutakīrteḥ pitṛ-svasuḥ

conduși de Santardana, au dat-o (lui Krișna) de soție

santardana-ādibhiḥ dattām upayeme


Acesta a luat-o cu el în cadrul cermoniei de alegere a mirelui, pe singura fică a conducătorului

saḥ jahāra svayam-vare iva suparṇaḥ sutām adhipateḥ

din Madra, pe nume Lakṣmaṇā, dotată cu bune calități, așa cum Garuda a luat nectarul (zeilor)

madra lakṣmaṇām yutām ca lakṣaṇaiḥ ekaḥ


Iar alte mii, ale căror apariții erau de asemenea încântătoare, ca a soțiilor (dinainte)

ca anyāḥ sahasraśaḥ darśanāḥ evam-vidhāḥ cāru

au devenit soțiile lui Krișna când au fost eliberate din captivitatea lui Bhauma și el a fost ucis

āsan bhāryāḥ kṛṣṇasya āhṛtāḥ nirodhāt bhaumam hatvā tat


Tika:
Eliberarea din captivitatea lui Bhauma va fi prezentată în capitolul următor.