Srimad Bhagavatam Canto 10 Capitol 17
Șrimad Bhagavatam 10.17.1-25  (Cantoul 10, Capitolul 17 Strofele 1-25)
Kaliya fuge de Garuda în adâncul Yamunei
śrī-rājovāca
 nāgālayaṁ ramaṇakaṁ
 kathaṁ tatyāja kāliyaḥ
kṛtaṁ kiṁ vā suparṇasya
  tenaikenāsamañjasam 1
 Regele spuse, "De ce a părăsit șarpele mistic Kāliya" - śrī-rājā uvāca katham nāga tatyāja kāliyaḥ
reședința din (insula) Ramaṇaka - ālayam ramaṇakam
și ce a făcut-o pe măreața pasăre (Garuda) - kim vā kṛtam suparṇasya
 să fie atât de dușmănoasă doar cu acesta - asamañjasam ekena tena
śrī-śuka uvāca
 upahāryaiḥ sarpa-janair
  māsi māsīha yo baliḥ
vānaspatyo mahā-bāho
  nāgānāṁ prāṅ-nirūpitaḥ
svaṁ svaṁ bhāgaṁ prayacchanti
  nāgāḥ parvaṇi parvaṇi
 gopīthāyātmanaḥ sarve
  suparṇāya mahātmane 2-3
Șri Șuka spuse, "Pentru a se proteja, neamul șerpilor" - śrī-śukaḥ uvāca gopīthāya ātmanaḥ sarpa-janaiḥ
O puternicule, în fiecare lună la baza unui copac - mahā-bāhoupahāryaiḥ māsi māsi vānaspatyaḥ
Ca tribut, așa cum ordonaseră șerpii mistici - baliḥ iha prāk nirūpitaḥ nāgānām
 fiecare șerpe la rândul său, urma să facă ofrande - sarve nāgāḥ svam svam prayacchanti bhāgam
 cu această ocazie marelui suflet - parvaṇi parvaṇi mahā-ātmane
 care era măreața pasăre (Garuda) - yaḥ suparṇāya
viṣa-vīrya-madāviṣṭaḥ
 kādraveyas tu kāliyaḥ
kadarthī-kṛtya garuḍaṁ
 svayaṁ taṁ bubhuje balim  4
 Dar Kaliya, fiul lui Kadru fiind intoxicat și absorbit - tu kāliyaḥ kādraveyaḥ mada āviṣṭaḥ
De puterea propriei otrave - vīrya svayam viṣa
 l-a desconsiderat pe Garuda - kadarthī-kṛtya garuḍam
și a mâncat acele ofrande - bubhuje tam balim
tac chrutvā kupito rājan
  bhagavān bhagavat-priyaḥ
vijighāṁsur mahā-vegaḥ
 kāliyaṁ samapādravat 5
tam āpatantaṁ tarasā viṣāyudhaḥ
 pratyabhyayād utthita-naika-mastakaḥ
dadbhiḥ suparṇaṁ vyadaśad dad-āyudhaḥ
 karāla-jihrocchvasitogra-locanaḥ 6
 O rege, auzind aceasta Cel Atotputernic (Garuda) - rājan, śrutvā tat bhagavān
 Care-i este drag Domnului Transcendental s-a înfuriat - bhagavat-priyaḥ kupitaḥ
s-a grăbit, dorind să-l omoare pe marele ticălos Kāliya. - samupādravat vijighāṁsuḥ mahā-vegaḥ kāliyam
 Pasărea sosi coborând repede asupra acestuia (Kaliya) - suparṇam abhyayāt āpatantam tarasā tam
 A cărui armă era otrava - āyudhaḥ viṣa
Și-și ridică multele capete - utthita na eka mastakaḥ
Pentru a-l mușca cu dinții săi otrăvitori - prati vyadaśat dadbhiḥ
Care erau armele sale înfiorătoarea - dat-āyudhaḥ karāla
Și ale cărui respirații, limbi și ochi erau teribili - ucchvasita jihvā ugra locanaḥ
taṁ tārkṣya-putraḥ sa nirasya manyumān
  pracaṇḍa-vego madhusūdanāsanaḥ
pakṣeṇa savyena hiraṇya-rociṣā
 jaghāna kadru-sutam ugra-vikramaḥ 7
 Înfuriatul fiu al lui Tarkșya (Kașyapa) (care este Garuda) - manyu-mān tārkṣya-putraḥ
Se mișcă cu o extraordinară viteză - pracaṇḍa-vegaḥ
 Și apărându-se de acesta (de Kalya), Cel pe care stă Madhusūdan (Garuda este purtatorul Domnului Transcendental - Vișnu) - nirasya tam madhusūdana-āsanaḥ
Lovi cu putere, cu extraordinara sa aripă stângă - jaghāna vikramaḥ ugra pakṣeṇa savyena
 Ce strălucea asemenea aurului - rociṣā hiraṇya
 Pe acest fiu al lui Kadru (Kaliya) - saḥ kadru-sutam
suparṇa-pakṣābhihataḥ
 kāliyo 'tīva vihvalaḥ
hradaṁ viveśa kālindyās
  tad-agamyaṁ durāsadam 8
 Lovit de aripa păsării (Garuda), Kaliya - abhihataḥ pakṣa suparṇa kāliyaḥ
A fost foarte afectat - atīva vihvalaḥ
 Și a intrat în adâncul Yamunei - viveśa hradam kālindyāḥ
Unde acesta (Garuda) nu se putea duce - tat-agamyam durāsadam      
Garuda este blestemat de Saubari Muni
tatraikadā jala-caraṁ
 garuḍo bhakṣyam īpsitam
 nivāritaḥ saubhariṇā
 prasahya kṣudhito 'harat 9
 Odată acolo, Garuda a dorit - ekadā tatra garuḍa īpsitam
 Să mănânce animale acvatice - bhakṣyam jala-caram
Și deși Saubhari Muni i-a interzis s-o facă, - saubhariṇā nivāritaḥ
Fiindu-i foame și-a făcut curaj și a luat (din acestea) - kṣudhitaḥ prasahya aharat
mīnān su-duḥkhitān dṛṣṭvā
 dīnān mīna-patau hate
 kṛpayā saubhariḥ prāha
  tatratya-kṣemam ācaran  10
 Văzând cât de mult sufereau și cât de amărâți erau peștii - dṛṣṭvā su-duḥkhitān dīnān mīnān
 Cât si moartea conducătorului peștilor - hate mīna-patau
 Fiindu-i milă, Saubhari Muni vorbi - kṛpayā saubhariḥ prāha
 Pentru bunăstarea fințelor (astfel) acționând - tatratya kṣemam ācaran
atra praviśya garuḍo
  yadi matsyān sa khādati
 sadyaḥ prāṇair viyujyeta
  satyam etad bravīmy aham 11
 "Dacă Garuda mai intră aici - yadi garuḍaḥ praviśya atra
 Pentru a mânca pești - khādati matsyān
 Imediat să fie deprivat de aerul vital (să moară) - saḥ sadyaḥ viyujyeta prāṇaiḥ
Ceea ce spun este adevărat" - etat aham bravīmi satyam
tat kāliyaḥ paraṁ veda
  nānyaḥ kaścana lelihaḥ
avātsīd garuḍād bhītaḥ
 kṛṣṇena ca vivāsitaḥ  12
 Numai Kaliya a știut despre aceasta - param kāliyaḥ veda tam
 Nici un alt șarpe - na anyaḥ kaścana lelihaḥ
 Și a locuit acolo (în Yamuna) de frica lui Garuda - ca avātsīt bhītaḥ garuḍāt
 până când Krișna l-a gonit - kṛṣṇena vivāsitaḥ      
Krișna iese din Yamuna spre ușurarea locuitorilor din Vraja
kṛṣṇaṁ hradād viniṣkrāntaṁ
 divya-srag-gandha-vāsasam
 mahā-maṇi-gaṇākīrṇaṁ
 jāmbūnada-pariṣkṛtam
 upalabhyotthitāḥ sarve
  labdha-prāṇā ivāsavaḥ
pramoda-nibhṛtātmāno
  gopāḥ prītyābhirebhire 13-14
yaśodā rohiṇī nando
  gopyo gopāś ca kaurava
 kṛṣṇaṁ sametya labdhehā
 āsan śuṣkā nagā api 15
 Krișna a ieșit din apă plin de - kṛṣṇam viniṣkrāntam hradāt ākīrṇam
 Ghirlande, parfumuri și haine divine - srak gandha vāsasam divya
 Multe giuvaeruri mari și decorat cu aur - mahā-maṇi-gaṇa pariṣkṛtam jāmbūnada
 Văzându-L ridicându-se - upalabhya utthitāḥ
Cu toții și-au recâștigat aerul vital - sarve labdha-prāṇāḥ
Redându-le viața și cu bucurie în suflet - iva asavaḥ pramoda nibhṛta-ātmānaḥ
Păstorii plini de afecțiune l-au îmbrățișat - gopāḥ prītyā abhirebhire
 Yaśodā, Rohiṇī, Nanda Baba, păstorițele și păstorii - yaśodā rohiṇī nandaḥ gopyaḥ ca gopāḥ
 Și chiar și copacii uscați - api nagāḥ śuṣkāḥ
O, Kaurava, și-au îndeplinit dorința - kaurava labdha īhāḥ
De a obține asocierea lui Krișna - āsan sametya kṛṣṇam
rāmaś cācyutam āliṅgya
  jahāsāsyānubhāva-vit
 premṇā tam aṅkam āropya
  punaḥ punar udaikṣata
 gāvo vṛṣā vatsataryo
  lebhire paramāṁ mudam 16
 Raam (Balaram) l-a îmbrățișat cu iubire pe Infailibilul (Krișna) - rāmaḥ ca acyutam āliṅgya premṇā
 Și a râs cu acesta cunoscând sentimentele Lui - jahāsa anubhāva-vit asya
 Care și-a fixat corpul tot mereu pentru a fi privit - tam āropya aṅkam punaḥ punaḥ udaikṣata
 De vaci, boi, vițeii, - gāvaḥ vṛṣāḥ vatsataryaḥ
obținând astfel suprema plăcere - lebhire paramām mudam.
nandaṁ viprāḥ samāgatya
  guravaḥ sa-kalatrakāḥ
 ūcus te kāliya-grasto
  diṣṭyā muktas tavātmajaḥ 17
dehi dānaṁ dvi-jātīnāṁ
 kṛṣṇa-nirmukti-hetave
 nandaḥ prīta-manā rājan
  gāḥ suvarṇaṁ tadādiśat 18
 Brahmanii și profesorii s-au dus la Nanda - viprāḥ guravaḥ samāgatya nandam
 Cu soțiile lor și i-au spus, - sa-kalatrakāḥ te ūcuḥ
Fiul tău a fost eliberat din prinsoarea lui Kaliya datorită providenței (destinului) - tava ātma-jaḥ muktaḥ kāliya-grastaḥ diṣṭyā
iar pentru siguranța lui Krișna ar trebui să dai în caritate - hetave kṛṣṇa-nirmukti dehi dānam
 brahmanilor - dvi-jātīnām
 O rege, apoi Nanda fiind mulțummit cu aceștia le-a dat vaci și aur - rājan tadā nandaḥ prīta-manāḥ ādiśat gāḥ suvarṇam
yaśodāpi mahā-bhāgā
 naṣṭa-labdha-prajā satī
pariṣvajyāṅkam āropya
  mumocāśru-kalāṁ muhuḥ  19
 Iar deosebit de norocoasa și casta Yașoda - api mahā-bhāgā satī yaśodā
(crezând că) și-a pierdut copilul și l-a câștigat (din nou) - naṣṭa prajā labdha
 l-a luat în poală și l-a îmbrățișat - āropya aṅkam pariṣvajya
 dând drumul la un torent continu de lacrimi - mumoca kalām muhuḥ aśru
tāṁ rātriṁ tatra rājendra
  kṣut-tṛḍbhyāṁ śrama-karṣitāḥ
 ūṣur vrayaukaso gāvaḥ
 kālindyā upakūlataḥ 20
Krișna îi salvează pe locuitorii Vrindavanei de focul mistuitor al pădurii, sorbindu-l
tadā śuci-vanodbhūto
  dāvāgniḥ sarvato vrajam
 suptaṁ niśītha āvṛtya
  pradagdhum upacakrame  21
 Atunci, în noapte, locuitorii Vrajei, care dormeau - tadā niśīthe vrajam suptam
 au fost acoperiți de focul învăpăiat al pădurii - āvṛtya agniḥ śuci dāva
 ce începuse să crească - upacakrame udbhūtaḥ
 și să consume toată pădurea - pradagdhum vana sarvataḥ
tata utthāya sambhrāntā
 dahyamānā vrajaukasaḥ
kṛṣṇaṁ yayus te śaraṇaṁ
 māyā-manujam īśvaram 22
 kṛṣṇa kṛṣṇa mahā-bhaga
  he rāmāmita-vikrama
 eṣa ghoratamo vahnis
  tāvakān grasate hi naḥ 23
 Atunci locuitorii din Vraja s-au sculat - tataḥ vraja-okasaḥ utthāya
Și foarte agitați datorită arderii (pădurii) - sambhrāntāḥ dahyamānāḥ
s-au dus la Krișna, Controlorul Suprem - te yayuḥ kṛṣṇam īśvaram
 care prin energia sa iluzorie, avea o formă umană - māyā manujam
 pentru a-l lua ca adăpost, - śaraṇam
 "Krișna, Krișna, tu ești deosebit de auspicios - kṛṣṇa kṛṣṇa mahā-bhāga
 Hei, Raam, puterea ta este nemăsurată - he rāma vikrama amita
 Acest foc teribil al Tău cu-adevărat ne devoreză" - eṣaḥ vahniḥ ghora-tamaḥ tāvakān hi naḥ grasate
su-dustarān naḥ svān pāhi
  kālāgneḥ suhṛdaḥ prabho
 na śaknumas tvac-caraṇaṁ
 santyaktum akuto-bhayam 24
 O Doamne, noi îți suntem dragi - prabho naḥ svān suhṛdaḥ
protejează-ne de focul de neînlăturat al morții - pāhi agneḥ su-dustarāt kāla
 noi nu putem renunța la picioarele Tale - na śaknumaḥ santyaktum tvat-caraṇam
 care înlătură frica - akutaḥ-bhayam
itthaṁ sva-jana-vaiklavyaṁ
 nirīkṣya jagad-īśvaraḥ
tam agnim apibat tīvram
  ananto 'nanta-śakti-dhṛk  25
 Astfel văzând disperarea propriilor săi asociați - ittham nirīkṣya vaiklavyam sva-jana
Controlorul universal, nelimitatul Domn - jagat-īśvaraḥ anantaḥ
Ce posedă nelimitate energii - ananta-śakti-dhṛk
 a sorbit acel foc teribil - apibat tam agnim tīvram