Srimad Bhagavatam Canto 10 Capitol 27
Indra (alias Iehova sau Zeus) îl glorifică pe Krișna
śrī-śuka uvāca
 govardhane dhṛte śaile
āsārād rakṣite vraje
 go-lokād āvrajat kṛṣṇaṁ
surabhiḥ śakra eva ca 1
 vivikta upasaṅgamya
 vrīḍītaḥ kṛta-helanaḥ
pasparśa pādayor enaṁ
kirīṭenārka-varcasā 2
Śrī Śuka spuse, "Dealul Govardhan a fost ținut"- śrī-śukaḥ uvāca śaile govardhane dhṛte
 Pentru a proteja Vraja de ploaie - rakṣite vraje āsārāt
Și apoi Surabhi (vacă transcenentală) de pe Planeta vacilor - eva surabhiḥ go-lokāt
Și Șakra (numele actualului Indra) au venit la Krișna - ca śakraḥ āvrajat kṛṣṇam
Și s-au apropiat de Acesta într-un loc solitar - upasaṅgamya enam vivikte
 Rușinat, deoarece făcuse o ofensă (Șakra) - vrīḍitaḥ kṛta-helanaḥ
A atins picioarele Acestuia cu coiful său - pasparśa pādayoḥ kirīṭena
 Ce strălucea asemenea soarelui - varcasā arka
dṛṣṭa-śrutānubhāvo 'sya
 kṛṣṇasyāmita-tejasaḥ
naṣṭa-tri-lokeśa-mada
 idam āha kṛtāñjaliḥ 3
 Auzind și văzând autoritatea și imensa forță - - śruta dṛṣṭa anubhāvaḥ amita tejasaḥ
A lui Krișna - asya kṛṣṇasya
 Nebunia sa (după care se credea) controlorul acestor trei lumi - madaḥ īśa naṣṭa idam tri-loka
 a fost distrusă și îi spuse (Acestuia) cu mâinile lipite la piept - naṣṭa āha kṛta-añjaliḥ.
indra uvāca
viśuddha-sattvaṁ tava dhāma śāntaṁ
tapo-mayaṁ dhvasta-rajas-tamaskam
 māyā-mayo 'yaṁ guṇa-sampravāho
 na vidyate te grahaṇānubandhaḥ 4
kuto nu tad-hetava īśa tat-kṛtā
lobhādayo ye 'budha-linga-bhāvāḥ
tathāpi daṇḍaṁ bhagavān bibharti
 dharmasya guptyai khala-nigrahāya 5
 Indra spuse, "Lăcașul Tău este" - indraḥ uvāca dhāma tava
 Virtutea pură (transcendența) și deplina pace - viśuddha-sattvam śāntam
 În care suferința și rănirea lipsesc - tapaḥ-mayam dhvasta
 În Tine nu există Modul de Existență al Pasiunii și Ignoranței - te na vidyate rajaḥ tamaskam
 Care sunt calitățile acestei naturi materiale iluzorii - guṇa ayam māyā-mayaḥ
Care ne leagă de marele râu al ignoranței - anubandhaḥ sampravāhaḥ agrahaṇa
 Atunci, o Controlorule, care este cauza acelei acțiuni - nu īśa kutaḥ hetavaḥ tat-kṛtāḥ
Ce pare neinteligentă - ye abudha
 Ale cărei caracteristici sunt cele ca lăcomia? - tat linga-bhāvāḥ lobha-ādayaḥ
În cele din urmă Domnul Transcendental pedepsește - tathā api bhagavān daṇḍam
 pentru a proteja și susține Datoria Prescrisă - guptyai bibharti dharmasya
și a-i pune la punct pe cei răi - nigrahāya khala
pitā gurus tvaṁ jagatām adhīśo
 duratyayaḥ kāla upātta-daṇḍaḥ
hitāya cecchā-tanubhiḥ samīhase
 mānaṁ vidhunvan jagad-īśa-māninām 6
 Tu ești tatăl și maestrul spiritual al universului - tvam pitā guruḥ jagatām
 Controlorul original, insurmontabilul timp - adhīśaḥ duratyayaḥ kālaḥ
Impunând pedeapsa spre beneficiul (celui pedepsit) - upātta daṇḍaḥ hitāya
Și doar dorindu-ți, iei diferite forme - ca icchā tanubhiḥ
Prin care acționezi pentru a distruge ideile - samīhase vidhunvan mānam
 Celor ce se cred domni ai universului - māninām jagat-īśa
ye mad-vidhājñā jagad-īśa-māninas
  tvāṁ vīkṣya kāle 'bhayam āśu tan-madam
 hitvārya-mārgaṁ prabhajanty apasmayā
 īhā khalānām api te 'nuśāsanam 7
 Cei ce sunt proști, ca mine, cred că sunt conducătorii universului  - ye ajñāḥ mat-vidha jagat
 Dar când timpul vine ca să te vadă - kāle tvām vīkṣya
 Repede renunță la această falsă identificare și falsă mândrie - āśu hitvā tat māninaḥ madam
și fără de frică se angajează pe calea virtuții - abhayam prabhajanti mārgam  ārya
 Acestea sunt instrucțiunele tale chiar și pentru cei răi și aroganți - īhā anuśāsanam te api khalānām apa-smayāḥ
sa tvaṁ mamaiśvarya-mada-plutasya
 kṛtāgasas te 'viduṣaḥ prabhāvam
 kṣantuṁ prabho 'thārhasi mūḍha-cetaso
 maivaṁ punar bhūn matir īśa me 'satī 8
 Infatuat de propriile mele opulențe - mada mama aiśvarya
Și cufundat în acestea - plutasya saḥ tvam e
 Am comis ofense la adresa Ta necunoscându-Ți Minunăția - kṛta āgasaḥ te aviduṣaḥ prabhāvam
 Așa că, o Stăpâne și Controlor, te rog să mă ierți - atha prabho īśa arhasi kṣantum
Și fă ca dorința să nu-mi fie impură - bhūt evam matiḥ me asatī
 Și nici conștiința să nu-mi mai fie înșelată - cetasaḥ mā punaḥ mūḍha
tavāvatāro 'yam adhokṣajeha
 bhuvo bharāṇām uru-bhāra-janmanām
 camū-patīnām abhavāya deva
 bhavāya yuṣmac-caraṇānuvartinām 9
 Această coborâre a Ta aici, - ayam avatāraḥ tava iha
 Domn Transcendental, este pentru distrugerea - adhokṣaja abhavāya
 Conducătorilor de armate ce dau naștere- camū-patīnām janmanām
 La mari tulburări și sunt o mare povară pe pământ- uru-bhāra bharāṇām bhuvaḥ
O zeule (tu o faci) pentru binecuvântarea - deva bhavāya
 Celor ce servesc picioarele Tale - anuvartinām caraṇa yuṣmat
namas tubhyaṁ bhagavate
 puruṣāya mahātmane
 vāsudevāya kṛṣṇāya
 sātvatāṁ pataye namaḥ 10
 svacchandopātta-dehāya
 viśuddha-jñāna-mūrtaye
 sarvasmai sarva-bījāya
 sarva-bhūtātmane namaḥ 11
 Plecăciuni Ție, Domn Transcendental - namaḥ tubhyam bhagavate
 Suflet primordial, măreț suflet, stare a sanctității - puruṣāya mahā-ātmane vāsudevāya
 plecăciuni (Ție) Krișna, maestrul celor virtuoși - namaḥ kṛṣṇāya sātvatā sātvatām
 Care doar prin propria dorință apari - sva chanda upātta
 În corpuri care sunt forme ale purității perfecte - dehāya mūrtaye viśuddha
Și cunoașterii, Cel care ești totul - jñāna sarvasmai
 Cauza a tot ceea ce există - sarva-bījāya
 Suflet a tot ceea ce există, plecăciuni (Ție) - ātmane sarva-bhūta namaḥ
mayedaṁ bhagavan goṣṭha-
nāśāyāsāra-vāyubhiḥ
ceṣṭitaṁ vihate yajñe
 māninā tīvra-manyunā 12
 Domn Transcendental, când ceremonia sacrificială - bhagavan yajñe
 Făcută pentru mine a fost întreruptă - mayā vihate
 Pentru că mă consider cineva, am fost foarte furios - māninā tīvra manyunā
pe această comunitate a păstorilor - idam goṣṭha
și am acționat pentru a o distruge cu ploiae și vânturi - ceṣṭitam nāśāya āsāra vāyubhiḥ
tvayeśānugṛhīto 'smi
 dhvasta-stambho vṛthodyamaḥ
 īśvaraṁ gurum ātmānaṁ
tvām ahaṁ śaraṇaṁ gataḥ 13
 Controlor Suprem, mi-ai arătat mila Ta - īśa asmi anugṛhītaḥ tvayā
Distrugând-mi mândria și încercarea mea fără de rezultat - dhvasta stambhaḥ udyamaḥ vṛthā
Am venit pentru a te lua ca adüpost - aham gataḥ tvām śaraṇam
 Controlor Suprem, Guru și Suflet Suprem - īśvaram gurum
Datorită milei lui Krișna ești îndreptat spre calea transcendentală (spirituală)
Căci inteligența
condiționată de mintea atrasă de lurcurile materiale
 conduce sufletul pe culmi tot mai înalte ale degustării plăcerii materiale, cu repercusiuni de aemenea neplacute
śrī-śuka uvāca
 evaṁ saṅkīrtitaḥ kṛṣṇo
 maghonā bhagavān amum
 megha-gambhīrayā vācā
prahasann idam abravīt  14
Śrī Śuka spuse, "Fiind astfel glorificat de Cel călare pe nori" - śrī-śukaḥ uvāca evam saṅkīrtitaḥ maghonā
Domnul Transcendental Kṛṣṇa i se adresă acestuia - kṛṣṇaḥ bhagavān vācā amum
 (Cu o voce) profundă asmenea norilor - gambhīrayā megha
și zâmbind spuse acestea - prahasan idam abravīt
śrī-bhagavān uvāca
 mayā te 'kāri maghavan
 makha-bhaṅgo 'nugṛhṇatā
mad-anusmṛtaye nityaṁ
mattasyendra-śriyā bhṛśam 15
 Domnul Transcendental spuse, "Indra, " - śrī-bhagavān uvāca maghavan
 datorită milei Mele pentru tine, - anugṛhṇatā mayā
ca să-ți aduci mereu aminte de Mine - mat-anusmṛtaye nityam
 cât și datorită faptului că prea erai înebunit de propria opulență - bhṛśam mattasya indra-śriyā
am acționat oprind sacrificiul - te akāri bhaṅgaḥ makha
mām aiśvarya-śrī-madāndho
 daṇḍa pāṇiṁ na paśyati
 taṁ bhraṁśayāmi sampadbhyo
 yasya cecchāmy anugraham  16
 Fiind orbit, cel intoxicat de opulențele și frumusețea (posedată) - andhaḥ mada aiśvarya śrī
Nu mă poate vedea. Cu nuiaua în mână - na paśyati mām daṇḍa pāṇim
Și dorindu-i binele - ca icchāmi yasya anugraham
 Îl fac să-și piardă achizițiile - tam bhraṁśayāmi sampadbhyaḥ
gamyatāṁ śakra bhadraṁ vaḥ
kriyatāṁ me 'nuśāsanam
 sthīyatāṁ svādhikāreṣu
 yuktair vaḥ stambha-varjitaiḥ  17
Șakra (nume al actualului Indra) poți să pleci, - śakra gamyatām
 Ce-i auspicious să fie cu tine - bhadram vaḥ
Acționând lipsit de falsul prestigiu - yuktair varjitaiḥ  stambha
 Urmează ordinele Mele să rămâi - kriyatām anuśāsanam me sthīyatām
 În propriile responsabilități (universale) - sva adhikāreṣu vaḥ   
Surabhi îl venerează pe Krișna
athāha surabhiḥ kṛṣṇam
 abhivandya manasvinī
sva-santānair upāmantrya
 gopa-rūpiṇam īśvaram  18
 Apoi înțeleapta Surabhi și propria ei familie - atha manasvinī surabhiḥ sva-santānaiḥ
l-au Salutat respectuos pe Krișna, și i s-au adresat - abhivandya kṛṣṇam upāmantrya
 Controlorului Suprem sub formă de păstor, spunând - gopa-rūpiṇam īśvaram āha
surabhir uvāca
 kṛṣṇa kṛṣṇa mahā-yogin
 viśvātman viśva-sambhava
 bhavatā loka-nāthena
 sa-nāthā vayam acyuta  19
tvaṁ naḥ paramakaṁ daivaṁ
tvaṁ na indro jagat-pate
 bhavāya bhava go-vipra
 devānāṁ ye ca sādhavaḥ 20
indraṁ nas tvābhiṣekṣyāmo
 brahmaṇā coditā vayam
 avatīrṇo 'si viśvātman
 bhūmer bhārāpanuttaye  21
 Surabhi spuse, " Kṛṣṇa, Kṛṣṇa , mare yoghin" - surabhiḥ uvāca kṛṣṇa kṛṣṇa mahā yogin
 Suflet al universului și cel ce a asamblat universul - viśva-ātman viśva-sambhava
 Măria Ta, Tu ești Domnul lumii - bhavatā loka nāthena
 O, Cel Infailibil, noi te avem pe tine ca Maestru - acyuta vayam sa-nāthāḥ
Pentru noi Tu ești Suprema Zeitate -  naḥ tvam paramakam daivam
 Tu nu ești Conducătorul zeilor ci Cel ce menține universul și - tvaṁ na indro tvam jagat-pate ca
 Fericirea și bunăstarea vacilor, a celor învățați, a semizeilor - bhavāya bhava go vipra devānām
Și a celor realizați spirituali - ye sādhavaḥ
Brahmanii au spus să executăm pentru Tine - brahmaṇā coditāḥ vayam tvā
ceremonia de încoronare, a îmbăieri - abhiṣekṣyāmaḥ
Ca fiind conducătorul nostru. - indram naḥ
Suflet al universului ai coborât pentru a îndepărta - viśva-ātman avatīrṇaḥ asi apanuttaye
 Povara ce se află pe pământ -  bhāra bhūmeḥ      
Ceremonia de "ungere" a lui Krișna
śṛī-śuka uvāca
 evaṁ kṛṣṇam upāmantrya
 surabhiḥ payasātmanaḥ
jalair ākāśa-gaṅgāyā 22
 airāvata-karoddhṛtaiḥ
indraḥ surarṣibhiḥ sākaṁ
codito deva-mātṛbhiḥ
abhyasiñcata dāśārhaṁ
govinda iti cābhyadhāt  23
Śrī Śuka spuse, "Adresându-se astfel lui Krișna - śrī-śukaḥ uvāca upāmantrya evam kṛṣṇam
 Surabhi a executat ceremonia de îmbăiere ("încoronare") - surabhiḥ abhyasiñcata
 A extraordinarului descendent al dinastiei Daśārha, - abhyadhāt dāśārham
 ca Govinda - govindaḥ iti
 Cu propriul ei lapte împreună cu Indra, semizeii - ātmanaḥ payasā indraḥ sākam deva
 Înțelepții, impulsionați de mamele zeilor Sura, - ṛṣibhiḥ coditaḥ mātṛbhiḥ sura
 (Ce au folosit) apa Gangelui din Akaș (spațiul universal) - jalaiḥ ākāśa-gaṅgāyāḥ
adusă de Airāvata (purtătorul lui Indra) în trompa sa" - uddhṛtaiḥ airāvata kara
tatrāgatās tumburu-nāradādayo
 gandharva-vidyādhara-siddha-cāraṇāḥ
jagur yaśo loka-malāpahaṁ hareḥ
surāṅganāḥ sannanṛtur mudānvitāḥ 24
 Acolo au venit și Tumburu, Nārada împreună cu - tatra āgatāḥ tumburu nārada ādayaḥ
Gandarvi, Vidyadhari, Siddha și Cearana - gandharva-vidyādhara-siddha-cāraṇāḥ
Care au cântat gloriile Domnului Transcendental - jaguḥ yaśaḥ hareḥ
Ce distrug contaminarea întregii lumi - apaham mala loka
 Iar soțiile zeilor Sura au dansat pline de bucurie - sura aṅganāḥ sannanṛtuḥ mudā anvitāḥ
taṁ tuṣṭuvur deva-nikāya-ketavo
 hy avākiraṁś cādbhuta-puṣpa-vṛṣṭibhiḥ
lokāḥ parāṁ nirvṛtim āpnuvaṁs trayo
 gāvas tadā gām anayan payo-drutām 25
 Adunarea din lăcașul zeilor L-au lăudat - nikāya ketavaḥ deva tam tuṣṭuvuḥ
 Și L-au acoperit desigur cu minunate torente de flori - hi avākiran ca adbhuta vṛṣṭibhiḥ puṣpa
 Cele trei lumi au experimentat suprema satisfacție - trayaḥ lokāḥ āpnuvan parām nirvṛtim
Și-apoi vacile au udat pământul - tadā gāvaḥ payaḥ gām
 Îndepărtând ce era rău - drutām anayan.
drutāmdrutām
 nānā-rasaughāḥ sarito
 vṛkṣā āsan madhu-sravāḥ
akṛṣṭa-pacyauṣadhayo
 girayo 'bibhran un maṇīn 26
 Repede, repede, râurile curgeau ducând diferitele - drutāmdrutām oghāḥ saritaḥ āsan nānā
Sucuri de miere ale copacilor ce curgeau - rasa madhu vṛkṣāḥ sravāḥ
Plantele ajungeau la maturitate fără a fi cultivate - oṣadhayaḥ pacya akṛṣṭa
 Iar munții au scos la suprafață pietre prețioase - girayaḥ abibhran ut maṇīn
kṛṣṇe 'bhiṣikta etāni
 sarvāṇi kuru-nandana
 nirvairāṇy abhavaṁs tāta
 krūrāṇy api nisargataḥ  27
 Tânărule, urmaș al dinastiei Kuru, - tāta kuru-nandana
 la ceremonia de Îmbăiere a lui Krișna - kṛṣṇe abhiṣikte
 toate aceste (ființe) au devenit lipsite de dușmănie - sarvāṇi etāni abhavan nirvairāṇi
 desi prin natura achiziționată (prin asocierile din lumea materială) - api nisargataḥ
erau vicioase - krūrāṇi
iti go-gokula-patiṁ
govindam abhiṣicya saḥ
anujñāto yayau śakro
 vṛto devādibhir divam 28
 Astfel după ceremonia de îmbăiere a lui Govinda, - iti abhiṣicya govindam
 Cel ce are grijă de vaci și comunitatea păstorilor, - patim go go-kula
 i-a dat permisiune lui Șakra (Indra alias Zeus) - anujñātaḥ śakraḥ
care (în semn de respect) l-a înconjurat - saḥ vṛtaḥ
 și-apoi a plecat însoțit de zei înceruri - yayau deva-ādibhiḥ