Srimad Bhagavatam Canto 10 Capitol 55
Pradyumna fiul lui Krișna și Rukmini este furat
Regăsirea dintre Kama-dev – zeul Iubirii și soția sa Rati - Iubirea
śrī-śuka uvāca
kāmas tu vāsudevāṁśo dagdhaḥ prāg rudra-manyunā
dehopapattaye bhūyas tam eva pratyapadyata 1
sa eva jāto vaidarbhyāṁ kṛṣṇa-vīrya-samudbhavaḥ
pradyumna iti vikhyātaḥ sarvato ’navamaḥ pituḥ 2
taṁ śambaraḥ kāma-rūpī hṛtvā tokam anirdaśam
sa viditvātmanaḥ śatruṁ prāsyodanvaty agād gṛham 3
taṁ nirjagāra balavān mīnaḥ so ’py aparaiḥ saha
vṛto jālena mahatā gṛhīto matsya-jīvibhiḥ 4
taṁ śambarāya kaivartā upājahrur upāyanam
sūdā mahānasaṁ nītvā-vadyan sudhitinādbhutam 5
dṛṣṭvā tad-udare bālam māyāvatyai nyavedayan
nārado ’kathayat sarvaṁ tasyāḥ śaṅkita-cetasaḥ
bālasya tattvam utpattiṁ matsyodara-niveśanam 6
sā ca kāmasya vai patnī ratir nāma yaśasvinī
patyur nirdagdha-dehasya dehotpattim pratīkṣatī
nirūpitā śambareṇa sā sūdaudana-sādhane
kāmadevaṁ śiśuṁ buddhvā cakre snehaṁ tadārbhake 7-8
nāti-dīrgheṇa kālena sa kārṣṇi rūḍha-yauvanaḥ
janayām āsa nārīṇāṁ vīkṣantīnāṁ ca vibhramam 9
Șuka spuse, „Zeul Iubirii, o extensie a Domnului Transcendental Vasudev, a fost ars mai înainte
śrī-śukaḥ uvāca kāmaḥ tu vāsudeva aṁśaḥ dagdhaḥ prāk
datorită furiei de Rudra (Șiva). Pentru a obține din nou un corp acesta a intrat în Vasudev
rudra manyunā upapattaye bhūyaḥ deha tam pratyapadyat eva
și s-a născut din Vaidarbhi (Rukmini), din sămânța lui Krișna apărând ca Pradyumna
saḥ eva jātaḥ vaidarbhyām kṛṣṇa-vīrya samudbhavaḥ pradyumnaḥ
fiind astfel cunoscut ca nefiind inferior tatălui său dpdv al tuturor calităților
iti vikhyātaḥ sarvataḥ anavamaḥ pituḥ
Șambar, care putea să-și asume orice formă dorea, l-a răpit pe copil, care nu avea nici 10 zile
śambaraḥ tam rūpī kāma hṛtvā tokam aniḥ-daśam
recunoscând în acesta propriul său dușman și l-a aruncat în mare; după care s-a dus acasă
viditvā saḥ ātmanaḥ śatrum prāsya udanvati agāt gṛham
Un pește puternic l-a înghițit, dar acesta împreună (cu alți pești) au fost prinși într-o plasă mare
mīnaḥ bala-vān tam nirjagāra saḥ api saha aparaiḥ gṛhītaḥ vṛtaḥ jālena mahatā
de un pescar - matsya-jīvibhiḥ
Pescarul i-a prezentat extraordinarul (pește) lui Șambar, care l-a dat bucătarului
kaivartāḥ upājahruḥ adbhutam śambarāya upāyanam sūdāḥ
iar acesta l-a dus în bucătărie și l-a tăiat cu un cuțit de măcelar
tam nītvā mahānasam avadyan sudhitinā
Văzând un băiat în pântecul acestuia, i l-a dat lui Māyāvatī, căreia i-a povestit totul
dṛṣṭvā bālam udare tat nyavedayan māyāvatyai tasyāḥ akathayat sarvam
(iar aceasta) s-a minunat tare. Nārada Muni (a apărut însă și a explicat)
śaṅkita cetasaḥ nāradaḥ
adevărul despre nașterea și intrarea copilului în burta peștelui
tattvam utpattim niveśanam bālasya udara matsya
Aceasta (Māyāvatī) era de fapt faimoasa soție a Zeului Iubirii, pe nume Rati
sā ca vai yaśasvinī patnī kāmasya ratiḥ nama
care aștepta ca bărbatul ei să obțină un (nou) corp, (după ce) corpul acestuia fusese făcut scrum
pratīkṣatī patyuḥ utpattim deha dehasya nirdagdha
Înțelegând astfel (de la Narad) că de fapt copilul este Zeul Iubirii, a dezvoltat afecțiune pentru copil
buddhvā tadā śiśum kāma-devam cakre sneham arbhake
Ea fusese numită de Șambar să pregătească legume și orez
sā nirūpitā śambareṇa sādhane sūda-odana
Nu după mult timp acest fiu al lui Krișna a atins vârsta deplinei tinereți
na ati-dīrgheṇa kālena saḥ kārṣṇiḥ rūḍha yauvanaḥ
care le făceau pe tinerele care-l priveau, să fie încântate
janayām āsa nārīṇām vīkṣantīnām ca vibhramam
sā tam patiṁ padma-dalāyatekṣaṇaṁ pralamba-bāhuṁ nara-loka-sundaram
sa-vrīḍa-hāsottabhita-bhruvekṣatī prītyopatasthe ratir aṅga saurataiḥ 10
Rege, cu un zâmbet sfios și sprâncene ridicate, Rati a făcut gesturi de atracție erotică
aṅga hāsa sa-vrīḍa bhruvā uttabhita ratiḥ saurataiḥ
privindu-l cu iubire și apropiindu-se de bărbatul ei, ai cărui ochi erau asemenea petalelor
sā īkṣatī prītyā upatasthe patim tam īkṣaṇam dala-āyata
de lotus desfăcute și ale cărui brațe erau lungi. El este frumusețea societății umane
padma bāhum pralamba sundaram nara-loka
tām aha bhagavān kārṣṇir mātas te matir anyathā
mātṛ-bhāvam atikramya vartase kāminī yathā 11
Fiul Domnului Transcendental Krișna îi spuse,”Oh mamă, ai o altă atitudine
bhagavān kārṣṇiḥ tām āha mātaḥ te matiḥ anyathā
care trece dincolo de cea maternă, acționând ca o îndrăgostită
atikramya mātṛ-bhāvam vartase kāminī yathā
Pedepsirea lui Șambar
Mahā-māyā - marea Armă a Cunoașterii Virtuții Sufletului care distruge orice iluzie
ratir uvāca
bhavān nārāyaṇa-sutaḥ śambareṇa hṛto gṛhāt
ahaṁ te ’dhikṛtā patnī ratiḥ kāmo bhavān prabho 12
eṣa tvānirdaśaṁ sindhāv akṣipac chambaro ’suraḥ
matsyo ’grasīt tad-udarāditaḥ prāpto bhavān prabho 13
tam imaṁ jahi durdharṣaṁ durjayaṁ śatrum ātmanaḥ
māyā-śata-vidaṁ taṁ ca māyābhir mohanādibhiḥ 14
parīśocati te mātā kurarīva gata-prajā
putra-snehākulā dīnā vivatsā gaur ivāturā 15
prabhāṣyaivaṁ dadau vidyāṁ pradyumnāya mahātmane
māyāvatī mahā-māyāṁ sarva-māyā-vināśinīm 16
sa ca śambaram abhyetya saṁyugāya samāhvayat
aviṣahyais tam ākṣepaiḥ kṣipan sañjanayan kalim 17
so ’dhikṣipto durvācobhiḥ padāhata ivoragaḥ
niścakrāma gadā-pāṇir amarṣāt tāmra-locanaḥ 18
gadām āvidhya tarasā pradyumnāya mahātmane
prakṣipya vyanadan nādaṁ vajra-niṣpeṣa-niṣṭhuram 19
tām āpatantīṁ bhagavān pradyumno gadayā gadām
apāsya śatrave kruddhaḥ prāhiṇot sva-gadāṁ nṛpa 20
sa ca māyāṁ samāśritya daiteyīṁ maya-darśitam
mumuce ’stra-mayaṁ varṣaṁ kārṣṇau vaihāyaso ’suraḥ 21
bādhyamāno ’stra-varṣeṇa raukmiṇeyo mahā-rathaḥ
sattvātmikāṁ mahā-vidyāṁ sarva-māyopamardinīm 22
tato gauhyaka-gāndharva-paiśācoraga-rākṣasīḥ
prāyuṅkta śataśo daityaḥ kārṣṇir vyadhamayat sa tāḥ 23
niśātam asim udyamya sa-kirīṭaṁ sa-kuṇḍalam
śambarasya śiraḥ kāyāt tāmra-śmaśrv ojasāharat 24
Rati spuse: „Tu ești fiul lui Narayan (formă a Domnului Transcendental în Vaikuntha – Lumea Spirituală în care Dulceața este acoperită de Opulența și Maiestatea Sa)
ratiḥ uvāca bhavān nārāyaṇa-sutah
și ai fost răpit de Șambar de acasă iar eu sunt soția ta legitimă, Rati iar tu maestre ești Cupidon
śambareṇa hṛtaḥ gṛhāt aham patnī te adhikṛtā ratiḥ bhavān prabho kāmaḥ
Acest zeu asura Șambar te-a aruncat în mare pe când nu aveai nici zece zile și un pește
eṣaḥ asura śambaraḥ tvā akṣipat sindhau aniḥ-daśam matsyaḥ
te-a înghițit. Oh maestre aici te-am scos din burta sa
agrasīt prabho itaḥ bhavān prāptaḥ udarāt tat
Te rog omoară-l pe propriul tău dușman, care este greu de abordat și greu de învins
jahi ātmanaḥ śatrum tam imam; durdharṣam durjayam
Tu cunoaști sute de moduri de a-l iluziona începând cu inducerea dezorientări ca magie
vidam śata māyā tam mohana-ādibhiḥ ca māyābhiḥ
Mama ta plânge asemenea unei sărmane păsări Kurari, al cărei fiu a plecat
te mātā pariśocati iva dīnā kurarī prajā gata
și este copleșită de afecțiunea ei ca o văcuță pentru copil ce suferă datorită pierderii vițelului
ākulā sneha putra iva gauḥ āturā vivatsā
Vorbind astfel Māyāvatī i-a dat marelui suflet Pradyumna cunoașterea Mahā-māyā
prabhāṣya evam māyāvatī dadau mahā-ātmane pradyumnāya vidyām mahā-māyām
prin care toate celelalte iluzii sunt distruse
sarva māyā vināśinīm
iar acesta l-a abordat pe Șambar și l-a provocat o lungă perioadă de timp
ca saḥ abhyetya śambaram samāhvayat saṁyugāya
incitându-l la luptă prin insulte intolerabile
sañjanayan tam kalim ākṣepaiḥ aviṣahyaiḥ kṣipan
Insultat de cuvintele jignitoare, acesta, asemenea unui șarpe lovit cu piciorul
adhikṣiptaḥ durvācobhiḥ iva uragaḥ āhataḥ padā
a luat hotărât și cu ochi roșii datorită furiei un buzdugan în mână
niścakrāma locanaḥ tāmra amarṣāt gadā pāṇiḥ
și a aruncat cu rapiditate acel buzdugan către marele suflet Pradyumna
āvidhya tarasā gadām mahā-ātmane pradyumnāya
iar aruncarea a creat un sunet la fel de puternic ca bubuitul fulgerului
prakṣipya vyanadan nādam niṣṭhuram niṣpeṣa
Oh rege, Domnul Transcendental Pradyumna a contracarat acel buzdugan ce venea spre el
nṛpa bhagavān pradyumna apāsya tām gadām āpatantīm
cu buzduganul său și înfuriat a aruncat propriul său buzdugan spre inamic
gadayā kruddhaḥ prāhiṇot sta-gadām śatrave
Recurgând la iluziile zeului Asura Maya din neamul lui Diti, el (Șambar) a declanșat
samāśritya māyām asuraḥ maya daiteyīm saḥ mumuce
o ploaie de arme asupra fiului lui Krișna, arătându-se stând în aer
varṣam astra-mayam kārṣṇau ca darśitam vaihāyasaḥ.
Deranjat de ploaia de arme, fiul lui Rukmini (Pradyumna), marele luptător
bādhyamānaḥ varṣeṇa astra raukmiṇeyaḥ mahā-rathaḥ
a folosit marea Armă a Cunoașterii Virtuții Sufletului care distruge orice iluzie
mahā-vidyām sattva-ātmikām upamardinīm sarva māya
Atunci cel din neamul lui Diti (Șambar) a folosit sute (de arme celeste și mistice ale ființelor)
tataḥ daityaḥ prāyuṅkta śataśaḥ
Guhyaka, Gandharva, Vrăjitoare, Șerpi mistici, și Rākṣasa
gauhyaka-gāndharva-paiśāca-uraga-rākṣasīḥ
dar fiul lui Krișna (Pradyumna) le-a doborât (pe toate)
kārṣṇiḥ vyadhamayat saḥ tāḥ
Apoi și-a ridicat sabia cu tăișuri ascuțite și cu putere a îndepărtat capul
udyamya asim sa niśātam ojasā aharat śiraḥ
de pe corpul de culoarea cuprului al lui Șambar, cu coiful, cerceii și mustața
kāyāt tāmra śambarasya sa kirīṭam kuṇḍalam
Rukmini îl recunoaște pe Pradyumna
ākīryamāṇo divi-jaiḥ stuvadbhiḥ kusumotkaraiḥ
bhāryayāmbara-cāriṇyā puraṁ nīto vihāyasā 25
antaḥ-pura-varaṁ rājan lalanā-śata-saṅkulam
viveśa patnyā gaganād vidyuteva balāhakaḥ 26
taṁ dṛṣṭvā jalada-śyāmaṁ pīta-kauśeya-vāsasam
pralamba-bāhuṁ tāmrākṣaṁ su-smitaṁ rucirānanam
sv-alaṅkṛta-mukhāmbhojaṁ nīla-vakrālakālibhiḥ
kṛṣṇaṁ matvā striyo hrītā nililyus tatra tatra ha 27-28
avadhārya śanair īṣad vailakṣaṇyena yoṣitaḥ
upajagmuḥ pramuditāḥ sa-strī ratnaṁ su-vismitāḥ 29
atha tatrāsitāpāṅgī vaidarbhī valgu-bhāṣiṇī
asmarat sva-sutaṁ naṣṭaṁ sneha-snuta-payodharā 30
ko nv ayam nara-vaidūryaḥ kasya vā kamalekṣaṇaḥ
dhṛtaḥ kayā vā jaṭhare keyaṁ labdhā tv anena vā 31
mama cāpy ātmajo naṣṭo nīto yaḥ sūtikā-gṛhāt
etat-tulya-vayo-rūpo yadi jīvati kutracit 32
kathaṁ tv anena samprāptaṁ sārūpyaṁ śārṅga-dhanvanaḥ
ākṛtyāvayavair gatyā svara-hāsāvalokanaiḥ 33
sa eva vā bhaven nūnaṁ yo me garbhe dhṛto ’rbhakaḥ
amuṣmin prītir adhikā vāmaḥ sphurati me bhujaḥ 34
În timp ce cei născuți ca zei presărau flori și ofereau laude, astfel îmbăiat (în flori) (Pradyumna)
divi-jaiḥ utkaraiḥ kusuma stuvadbhiḥ ākīryamāṇaḥ
a fost dus de soția sa în cer și au călătorit astfel pe calea cerului în orașul (lui Krișna - Dvārakā)
nītaḥ bhārya ambara cāriṇyā vihāyasā puram
Oh, rege (Parīkṣit), împreună cu soția sa el a intrat asemenea unui nor (datorită culorii sale întunecate) însoțit de fulger
rājan saṅkulam patnyā viveśa iva balāhakaḥ vidyutā
din cer în apartamentele interioare unde se aflau cele mai excelente femei cu sutele
gaganāt antaḥ-pura varam lalanā śata
Acestea văzându-i culoarea sa întunecată asemenea norului și îmbrăcămintea galbenă de mătase
dṛṣṭvā tam śyāmam jala-da vāsasam pīta kauśeya
brațele lungi, ochii roșii, zâmbetul plăcut, fața încântătoare foarte frumos decorată
bāhum pralamba akṣam tāmra su-smitam ānanam rucira su-alaṅkṛta
față ce era asemenea lotusului și părul buclat albastru închis
mukha ambhojam nīla vakra ālaka-ālibhiḥ
femeile s-au gândit că e Krișna și devenind timide au început să se ascundă peste tot
striyaḥ matvā kṛṣṇam hrītāḥ nililyuḥ tatra tatra ha
Realizând gradual micile diferențe față de înfățișarea (lui Krișna) femeile s-au apropiat
avadhārya śanaiḥ īṣat vailakṣaṇyena yoṣitaḥ upajagmuḥ
fiind foarte surprinse de femeia care-l însoțea și era asemenea unui giuvaer încântător
su vismitaḥ strī sa ratnam pramuditāḥ
Apoi (văzându-l) din colțul ochilor dați cu negru, prințesa din Vaidarbha (Rukmini)
atha tatra apāṅgī asita vaidarbhī
a cărei vorbă este dulce și-a reamintit de propriul fiu pierdut
bhāṣinī valgu asmarat sva-sutam naṣṭam
și datorită afecțiunii sânii i-au devenit umezi
sneha payaḥ-dharā snuta
(Ea spuse) Cine este aceast giuvaer cu ochi asemenea lotușilor printre oameni, al cui (fiu),
kaḥ nu ayam nara-vaidūryaḥ kamala-īkṣaṇaḥ kasya vā
care femeie l-a purtat în pântec și cine este această femeie a sa pe care o obținut-o (ca soție)?
kayā dhṛtaḥ vā jaṭhare kā iyam anena labdhā tu vā
Dacă fiul meu pierdut, care a fost dus din maternitate undeva, ar fi în viață,
yadi ātmajaḥ naṣṭaḥ mama ca api yaḥ nītaḥ sūtikā-gṛhāt kutracit jīvati
el ar avea aceeași vârstă și înfățișare (ca acesta)
etat tulya vayaḥ rūpaḥ
Dar cum este posibil ca acesta să aibă aceeași înfățișare și caracteristici corporale,
katham tu anena samprāptam sārūpyam ākṛtyā avayavaiḥ gatyā
tonul vocii, zâmbetul și felul de a privi ca cele ale posesorul arcului Șarnga (Krișna)
svara hāsa avalokanaiḥ śārṅga-dhanvanaḥ
Cu siguranță el trebuie să fie același copil pe care l-am purtat în pântec
nūnam eva saḥ bhavet yaḥ arbhakaḥ dhṛtaḥ me garbhe
căci am o mare afecțiune pentru el, iar brațul stâng mi se zbate
vā adhikā prītiḥ amuṣmin ; bhujaḥ vāmaḥ sphurati me
Femeile au fost atrase în secret de erotismul lui Pradyumna, fiul lui Krișna
evaṁ mīmāṁsamaṇāyāṁ vaidarbhyāṁ devakī-sutaḥ
devaky-ānakadundubhyām uttamaḥ-śloka āgamat 35
vijñātārtho ’pi bhagavāṁs tūṣṇīm āsa janārdanaḥ
nārado ’kathayat sarvaṁ śambarāharaṇādikam 36
tac chrutvā mahad āścaryaṁ kṛṣṇāntaḥ-pura-yoṣitaḥ
abhyanandan bahūn abdān naṣṭaṁ mṛtam ivāgatam 37
devakī vasudevaś ca kṛṣṇa-rāmau tathā striyaḥ
dampatī tau pariṣvajya rukmiṇī ca yayur mudam 38
naṣṭaṁ pradyumnam āyātam ākarṇya dvārakaukasaḥ
aho mṛta ivāyāto bālo diṣṭyeti hābruvan 39
yaṁ vai muhuḥ pitṛ-sarūpa-nijeśa-bhāvās
tan-mātaro yad abhajan raha-rūḍha-bhāvāḥ
citraṁ na tat khalu ramāspada-bimba-bimbe
kāme smare ’kṣa-viṣaye kim utānya-nāryaḥ 40
În timp ce prințesa din Vidarbha (Rukmini) analiza în tot felul , sosi acolo fiul lui Devaki (Krișna),
evam vaidarbhyām mīmāṁsama anāyām āgamat devakī-sutaḥ
Cel Suprem glorificat în versuri, împreună cu (părinții săi) Vasudev și Devakī.
uttamaḥ-śloka devakī-ānakadundubhyām
Deși Controlorul Ființelor, Geanārdan, Domnul Transcendental (Krișna) cunoștea situația,
api janārdanaḥ bhagavān vijñāta arthaḥ
a rămas tăcut, și astfel Narad a relatat totul, începând cu răpirea (lui Pradyumna) de către Șambar
āsa tūṣṇīm nāradaḥ akathayat sarvam ādikam āharaṇa śambara
Când femeile din interiorul rezidenței lui Krișna au auzit despre marea minune
tat yoṣitaḥ kṛṣṇa-antaḥ-pura śrutvā mahat āścaryam
l-au întîmpinat ca și cum, pierdut după mulți ani, s-ar fi reîntors din morți
abhyanandan iva bahūn abdān naṣṭam āgatam mṛtam
Devakī, Vasudev, Kṛṣṇa și Rām, femeile și Rukmini
devakī vasudevaḥ ca kṛṣṇa-rāmau tathā striyaḥ rukmiṇī
i-au îmbrățișat pe cei doi ca soț și soție și s-au bucurat mult
pariṣvajya tau dam-patī ca yayuḥ mudam
Auzind că Pradyumna, care fusese pierdut, revenise, rezidenții din Dvaraka au spus astfel:
ākarṇya pradyumnam naṣṭam āyātam dvārakā-okasaḥ abruvan iti
Ah, destinul favorabil (a permis) copilului să se întoarcă ca din morți
aho diṣṭyā bālaḥ āyātaḥ iva mṛtaḥ ha
Nu este cu adevărat o minune, că femeile care i-ar fi fost mame au simțit în secret
na khalu citram tat nāryaḥ tat mātaraḥ raha
o iubire nebună pentru cel ce este zeul Iubirii, care este o reflecție a erotismului
rūḍha bhāvāḥ yam smare bimba kāme
din forma tatăl său (Krișna), adăpostul Zeiței Fericirii,
sa-rūpa vai pitṛ āspada ramā
o iubire ca pentru propriul lor domn și au venerat tot mereu acea reflexie cu privirile lor,
bhāvā nija īśa abhajan muhuḥ bimbe akṣa-viṣaye
ce să mai spunem despre alții - kim uta anya