Srimad Bhagavatam Canto 10 Capitol 65
și îl trimite pe Balaram ca cel de-al doilea mesager în Vragea
śrī-śuka uvāca balabhadraḥ kuru-śreṣṭha bhagavān ratham āsthitaḥ
suhṛd-didṛkṣur utkaṇṭhaḥ prayayau nanda-gokulam 1
pariṣvaktaś cirotkaṇṭhair gopair gopībhir eva ca
rāmo ’bhivādya pitarāv āśīrbhir abhinanditaḥ 2
ciraṁ naḥ pāhi dāśārha sānujo jagad-īśvaraḥ
ity āropyāṅkam āliṅgya netraiḥ siṣicatur jalaiḥ 3
gopa-vṛddhāṁś ca vidhi-vad yaviṣṭhair abhivanditaḥ
yathā-vayo yathā-sakhyaṁ yathā-sambandham ātmanaḥ
samupetyātha gopālān hāsya-hasta-grahādibhiḥ
viśrāntam sukham āsīnaṁ papracchuḥ paryupāgatāḥ
pṛṣṭāś cānāmayaṁ sveṣu prema-gadgadayā girā
kṛṣṇe kamala-patrākṣe sannyastākhila-rādhasaḥ 4-6
kaccin no bāndhavā rāma sarve kuśalam āsate
kaccit smaratha no rāma yūyaṁ dāra-sutānvitāḥ 7
Śri diṣṭyā kaṁso hataḥ pāpo diṣṭyā muktāḥ suhṛj-janāḥ
nihatya nirjitya ripūn diṣṭyā durgaṁ samāśrītāḥ 8
Śuka spuse, „Oh cel mai de seamnă dintre Kauravi, Domnul Transcendental Bala-bhadra
śrī-śukaḥ uvāca kuru-śreṣṭha bhagavān balabhadraḥ
dorind să-i vadă pe cei dragi s-a urcat în carul său de luptă și s-a dus la păstorii lui Nandautkaṇṭhaḥ didṛkṣuḥ suhṛt āsthitaḥ ratham prayayau nanda-gokulam
Ducându-i dorul de-atâta timp (când l-au văzut) păstorii și păstorițele l-au îmbrățișat pe Raam
utkaṇṭhaiḥ cira gopaiḥ gopībhiḥ pariṣvaktaḥrāmaḥ
El și-a oferit respectul părinților săi (Nanda și Yaśodā) care l-au întâmpinat cu rugăciuni:”eva ca abhivādya pitarau abhinanditaḥ āśīrbhiḥ
„Oh descendent al familiei Daśārha, Controlor al universului fie ca tu și fratele tău mai mic (Krișna)
dāśārha īśvaraḥ jagat sa anujaḥ
să ne protejați lung timp.“ Spunând acestea l-au ridicat în poala lor, l-au îmbrățișatpāhi naḥ ciram iti āropya aṅkam āliṅgya
și l-au udat cu lacrimile lor - siṣicatuḥ jalaiḥ netraiḥApoi El însuși a întâmpinat adunarea păstorilor cu zâmbete, strângeri de mână ș.a.m.d.
atha ātmanaḥ samupetya gopālān hāsya ādibhiḥ
conform vârstei, prieteniei și relațiilor familiale.yathā-vayaḥ yathā-sakhyam yathā-sambandham
Salutările respectoase au fost conforme regulilor Vedice pentru păstorii vârstnici și cei tineriabhivanditaḥ vidhi-vat gopa vṛddhān ca yaviṣṭhaiḥ
El s-a așezat confortabil și fericit și ei s-au adunat în jurul lui și l-au întrebat cu vocea tremurândă
āsīnam viśrāntam sukham ca paryupāgatāḥ papracchuḥ girā gadgadayā
datorită iubirii, despre Krișna, cel cu ochi asemenea petalelor de lotusprema kṛṣṇe akṣe kamala
și el i-a întrebat despre sănătate, prieteni și dedicarea pentru atingerea tuturor scopurilor (conf. Dharma)pṛṣṭāḥ anāmayam sveṣu sannyasta akhila rādhasaḥ
„O Rām, sunt oare toate rudele noastre bine și soțiile tale împreună cu copiii lor?
rāma āsate kaccit sarve bāndhavāḥ naḥ kuśalam dāra yūyam anvitāḥ suta
O Rām, oare îți mai aduci aminte de noi - rāma kaccit smaratha naḥCât suntem de norocoși, că păcătosul de Kaṁsa a fost ucis; cât suntem de norocoși
diṣṭyā pāpa kaṁsaḥ hataḥ diṣṭyā
că cei ce ne sunt dragi au fost eliberați, cât suntem de norocoși că au învins și dușmanii au fost ucișisuhṛt-janāḥ muktāḥ diṣṭyā nirjitya ripūn nihatya
și ei s-au adăpostit într-o fortăreață (vezi construirea orașului Dwaraka)samāśrītāḥ durgam
Amintindu-și de Krișna, păstorițele, deși supărate pe El,
în cele din urmă nu se mai pot abține și datorită dorului de El încep să plângăgopyo hasantyaḥ papracchū rāma-sandarśanādṛtāḥ
kaccid āste sukhaṁ kṛṣṇaḥpura-strī-jana-vallabhaḥ 9
kaccit smarati vā bandhūn pitaraṁ mātaraṁ ca saḥ
apy asau mātaraṁ draṣṭuṁ sakṛd apy āgamiṣyati
api vā smarate ’smākam anusevāṁ mahā-bhujaḥ 10
mātaraṁ pitaraṁ bhrātṝn patīn putrān svasṝn api
yad-arthe jahima dāśārha dustyajān sva-janān prabho
tā naḥ sadyaḥ parityajya gataḥ sañchinna-sauhṛdaḥ
kathaṁ nu tādṛśaṁ strībhir na śraddhīyeta bhāṣitam 11-12
kathaṁ nu gṛhṇanty anavasthitātmano vacaḥ kṛta-ghnasya budhāḥ pura-striyaḥ
gṛhṇanti vai citra-kathasya sundara-smitāvalokocchvasita-smarāturāḥ 13
kiṁ nas tat-kathayā gopyaḥ kathāḥ kathayatāparāḥ
yāty asmābhir vinā kālo yadi tasya tathaiva naḥ 14
iti prahasitaṁ śaurer jalpitaṁ cāru-vīkṣitam
gatiṁ prema-pariṣvaṅgaṁ smarantyo ruruduḥ striyaḥ 15
Fiind onorate de a avea audiența personală a lui Raam, zâmbind, păstorițele l-au întrebat
ādṛtāḥ sandarśana rāma hasantyaḥ gopyaḥ papracchuḥ
„Oare este Krișna fericit, fiind dragul femeilor din oraș?kaccit āste kṛṣṇaḥ sukham vallabhaḥ strī-jana pura
Oare își mai aduce aminte de prieteni sau de tatăl și mama sa? Va veni vreodată El însuși să o vadă
kaccit smarati bandhūn vā pitaram ca mātaram āgamiṣyati sakṛt api saḥ asau
pe mama sa; dar de serviciul nostru (pentru El) își mai aduce aminte totuși Cel cu brațe puternice?“draṣṭum mātaram api vā anusevām smākam smarat api bhujaḥ mahā
Oh Dāśārha, de dragul Acestuia noi ne-am abandonat mamele, tații, frații și surorile
dāśārha arthe yat jahima mātaram pitaram bhrātṝn svasṝn
deși propriile rude sunt greu de abandonat. Domnule, Acesta ne-a abandonat brusc și a plecatapi sva-janān dustyajān prabho tāḥ naḥ parityajya sadyaḥ gataḥ
rupând-o cu cei dragi. Și tutoși cum e posibil ca femeile să n-aibă încredere în vorbele sale?sañchinna sauhṛdaḥ nu katham tādṛśam strībhiḥ na śraddhīyeta bhāṣītam
Cum acceptă femeile din oraș un suflet care nu este stabil? Desigur pentru că vorbele Sale
katham gṛhṇanti striyaḥ pura ātmanaḥ anavasthita nu vai vacaḥ
le-a distrus puterea de discernământ, ele acceptă minunatele Sale narațiunikṛta-ghnasya budhāḥ gṛhṇanti citra kathasya
iar prin frumoasele zâmbete și privirग el trezește pe Cupid care le agităsundara smita avaloka ucchvasita smara āturāḥ.
Păstorițe, cer rost are să vorbim despre El? Hai să discutăm alte teme
gopyaḥ kim naḥ kathayā tat kathayata aparāḥ kathāḥ
Dacă-și petrece timpul fără noi atunci și noi să facem la felyadi yāti kālaḥ vinā asmābhiḥ tathā eva tasya naḥ
Astfel amintindu-și râsul, conversațiile plăcute, privirile, mersul atractiv al lui Śauri (Kṛṣṇa)
iti smarantyaḥ prahasitam jalpitam vīkṣitam gatim cāru śaureḥ
și îmbrățișarile sale pline de iubire, femeile au început să plângăpariṣvaṅgam prema striyaḥ ruruduḥ
Pentru a le consola Raam
Se duce cu păstorițele în pădurile de pe malurile YamuneiPunând în scenă jocurile lui Krișna cu acestea
saṅkarṣaṇas tāḥ kṛṣṇasya sandeśair hṛdayaṁ-gamaiḥ
sāntvayām āsa bhagavān nānānunaya-kovidaḥ 16
dvau māsau tatra cāvātsīn madhuṁ mādhavaṁ eva ca
rāmaḥ kṣapāsu bhagavān gopīnāṁ ratim āvahan 17
pūrṇa-candra-kalā-mṛṣṭe kaumudī-gandha-vāyunā
yamunopavane reme sevite strī-gaṇair vṛtaḥ 18
varuṇa-preṣitā devī vāruṇī vṛkṣa-koṭarāt
patantī tad vanaṁ sarvaṁ sva-gandhenādhyavāsayat 19
taṁ gandhaṁ madhu-dhārāyā vāyunopahṛtaṁ balaḥ
āghrāyopagatas tatra lalanābhiḥ samaṁ papau 20
upagīyamāno gandharvair vanitā-śobhi-maṇḍale
reme kareṇu-yūtheśo māhendra iva vāraṇaḥ 21
nedur dundubhayo vyomni vavṛṣuḥ kusumair mudā
gandharvā munayo rāmaṁ tad-vīryair īḍire tadā 22
upagīyamāna-carito vanitābhir halāyudha
vaneṣu vyacarat kṣīvo mada-vihvala-locanaḥ 23
Saṅkarṣaṇ (Raam) a căutat să le consoleze (pe păstorițe) prin mesajul confidențial al Domnului
saṅkarṣaṇaḥ tāḥ sāntvayām āsa sandeśaiḥ
Transcendental Krișna, expert în a atinge inimile (acestora) prin tot felul de cuvinte de adorarebhagavān kṛṣṇasya kovidaḥ gamaiḥ hṛdayam nānā anunaya
Domnul Transcendental Raam a stat acolo (în Gokula) două luni: Madhu și Mādhava
bhagavān rāma avātsīt tatra dvau māsau madhum ca mādhavam
iar în timpul nopților cu adevărat le-a încântat pe păstorițeca kṣapāsu eva āvahan ratim gopīnām
Înconjurat de nenumărate femei, El s-a bucurat fiind servit de ele. Crângurile erau scăldate
vṛtaḥ gaṇaiḥ strī reme sevite upavane mṛṣṭe
de razele lunei pline iar miresmele florilor de lotus erau purtate de brizele dinspre râul Yamuna,kalā candra pūrṇa gandha kaumudī vāyunā yamunā
Varuna (Zeul Mărilor) a trimis-o pe divina Varuni (soția) sa sub forma curgerii aromatice
varuṇa preṣitā devī vāruṇī sva tat patantī gandhena
din scorbura unui copac, făcând ca întreaga pădure să fie și mai înmiresmatăkoṭarāt vṛkṣa sarvam vanam adhyavāsayat
Brizele au adus aproape mireasma curgerii de miere și mirosind-o Bal s-a apropiat
vāyunā upahṛtam gandham dhārāyāḥ madhu āghrāya balaḥ upagataḥ
de acel (copac) și a băut împreună cu femeile.tam tatra papau samam lalanābhiḥ
Iar în timp ce semizeii gandarvi îi cântau gloriile, acesta se bucura în cercul femeilor, care (prin prezența) îl
gandharvaiḥ upagīyamānaḥ reme maṇḍale vanitā
înfrumusețau, părând asemenea elefantului Domnului Indra, conducător al unui grup de elefăntițeśobhi iva vāraṇaḥ māhā-indraḥ īśaḥ yūtha kareṇu
În ceruri au răsunat tobe dundubhi, a plouat cu flori și cu bucurie gandarvii și înțelepții sfinți
vyomni neduḥ dundubhayaḥ vavṛṣuḥ kusumaiḥ mudā gandharvāḥ munayaḥ
au adus laude acestor fapte ale minunăției lui Raam.īḍire tadā tat-vīryaiḥ rāmam
În timp ce erau incantate aceste jocuri cu femeile, Halayudha (Cel înarmat cu plungul - Raam)
upagīyamāna caritaḥ vanitābhiḥ halāyudhaḥ
hoinărea prin păduri intoxicat, în stare de extaz și cu ochii rotindu-i-se (în cap)vyacarat vaneṣu kṣīvaḥ mada vihvala locanaḥ
Raam s-a distrat în Vraja și a umplut conștiința femeilor de acolo cu dulceață
sragvy eka-kuṇḍalo matto vaijayantyā ca mālayā
bibhrat smita-mukhāmbhojaṁ sveda-prāleya-bhūṣitam
sa ājuhāva yamunāṁ jala-krīḍārtham īśvaraḥ
nijaṁ vākyam anādṛtya matta ity āpagāṁ balaḥ
anāgatāṁ halāgreṇa kupito vicakarṣa ha 24-25
pāpe tvaṁ mām avajñāya yan nāyāsi mayāhutā
neṣye tvāṁ lāṅgalāgreṇa śatadhā kāma-cāriṇīm 26
evaṁ nirbhartsitā bhītā yamunā yadu-nandanam
uvāca cakitā vācaṁ patitā pādayor nṛpa 27
rāma rāma mahā-bāho na jāne tava vikramam
yasyaikāṁśena vidhṛtā jagatī jagataḥ pate 28
paraṁ bhāvaṁ bhagavato bhagavan mām ajānatīm
moktum arhasi viśvātman prapannāṁ bhakta-vatsala 29
tato vyamuñcad yamunāṁ yācito bhagavān balaḥ
vijagāha jalaṁ strībhiḥ kareṇubhir ivebha-rāṭ 30
kāmaṁ vihṛtya salilād uttīrṇāyāsītāmbare
bhūṣaṇāni mahārhāṇi dadau kāntiḥ śubhāṁ srajam 31
vasitvā vāsasī nīle mālāṁ āmucya kāñcanīm
reye sv-alaṅkṛto lipto māhendra iva vāraṇaḥ 32
adyāpi dṛśyate rājan yamunākṛṣṭa-vartmanā
balasyānanta-vīryasya vīryaṁ sūcayatīva hi 33
evaṁ sarvā niśā yātā ekeva ramato vraje
rāmasyākṣipta-cittasya mādhuryair vraja-yoṣitām 34
Îmbătat de bucurie Domnul Transcendental Bal purta doar un cercel și ghirlanda invingătorului
matta srakvī balaḥ bibhrat eka kuṇḍalaḥ ca mālayā vaijayantyā
iar fața Sa zâmbitoare, asemenea lotusului era decorată de broboane de transpirațiemukha smita ambhojam bhūṣitam prāleya sveda
Pentru a se juca în apele Yamunei, El a chemat-o. Ea a desconsiderat vorbele Controlorului
artham kṛīḍā jala saḥ ājuhāva yamunām anādṛtya nijam vākyam īśvaraḥ
considerându-l îmbătat și astfel înfuriindu-se Acesta a tras râul care nu venisemattaḥ iti kupitaḥ vicakarṣa ha āpa-gām anāgatām
cu vârful plugului Său - agreṇa hala 24-25„Oh păcătoaso, pentru că m-ai desconsiderat, nevenind la Mine când te-am chemat,
pāpe yat avajñāya mām na āyāsi mayā tvam āhutā
mișcându-te după toanele tale? Te voi trage cu vârful plungului în 100 (de pâraie)”cāriṇīm kāma tvām neṣye agreṇa lāṅgala śatadhā 26
Oh rege, fiind astfel amenințată, înfricoșată, (zeița) Yamuna a căzut la picioarele
nṛpa evam nirbhartsitā bhītā yamunā patitā pādayoḥ
descendentului Yadavilor și tremurând spuse următoarele cuvinte,yadu-nandanam cakitā uvāca vācam 27
„Raam, Raam, Cel cu brațe puternice, nu am apreciat puterea Ta.
rāma rāma mahā-bāho na jāne tava vikramam
O Domn al universului, cu o singură parte a Ta, Tu menții universul.pate jagatī eka aṁśena yasya vidhṛtā jagataḥ 28
Domn Suprem, Deținător al Opulențelor, nu te-am recunoscut. Domn Transcendental
bhāvam param bhagavataḥ ajānatīm bhagavan
Te rog eliberează-mă, suflet al universului, căci tu ai milă de devoți, fiind cei predați Ție”moktum arhasi mām ātman viśva vatsala bhakta prapannām 29
Atunci Domnul Transcendetal a eliberat-o pe Yamuna și fiind rugat Bal a intrat în apă
tataḥ bhagavān vyamuñcat yamunām yācitaḥ balaḥ vijagāha jalam
cu femeile, asemenea regelui elefanților cu elefăntițele sale.strībhiḥ iva rāṭ ibha kareṇubhiḥ 30
Satisfăcut de jocurile în apă a ieșit iar zeița Kanti i-a dat îmbrăcăminte de culori închise
kāmam vihṛtya salilāt uttīrṇāya kāntiḥ dadau ambare asita
ornamente prețioase și un colier splendidmahā bhūṣaṇāni arhāṇi śubhām srajam 31
Tika:
Śrīla Śrīdhara Svāmī citează din Viṣṇu Purāṇa pentru a arăta că zeița Kānti menționată aici este de fapt Lakṣmī, zeița fericirii:
varuṇa-prahitā cāsmai mālām amlāna-paṅkajām
samudrābhe tathā vastre nīle lakṣmīr ayacchata
“Îndemnată de Varuna, Lakṣmī i-a oferit o ghirlandă de lotuși, care nu se vestejesc și îmbrăcăminte de culoare albastră ca oceanul.”
Śrīla Viśvanātha Cakravartī subliniază faptul că Lakṣmī este consoarta lui Saṅkarṣaṇ care este cea de-a doua expansiune directă – vyūha
din expansiunea cvadruplă: Vāsudeva, Saṅkarṣaṇa, Pradyumna și Aniruddha
Îmbrăcându-se cu hainele albastre, punându-și colierul de aur și fiind excelent ornamentat și uns
vasitvā vāsasī nīle āmucya mālām kāñcanīm su alaṅkṛtaḥ liptaḥ
El apărea strălucitor și invincibil ca elefantul marelui Indrareje iva vāraṇaḥ māhā-indraḥ 32
Oh rege, chiar și azi se pot vedea curenții Yamunei, când a fost trasă de Baal
rājan api adya dṛśyate vartmanā yamunā ākṛṣṭa balasya
a cărei putere este nelimitată, indicându-i astfel mărețiavīryasya ananta sūcayatī iva hi vīryam 33
În felul acesta au trecut toate nopțile, ca și cum ar fi fost una, Raam distrându-se în Vraja și
evam sarvā niśāḥ iva ekā rāmasya ramataḥ vraje
umplând conștiința femeilor din Vraja cu dulceață.ākṣipta cittasya vraja-yoṣitām mādhuryaiḥ 34