Srimad Bhagavatam Canto 10 Capitol 18

Șrimad Bhagavatam 10.18.1-32  (Cantoul 10, Capitolul 18 Strofele 1-32)

Vara în Vrindavana pământeană era asemenea primăverii
Datorită prezenței lui Krișna și a lui Raam

śrī-śuka uvāca
atha kṛṣṇaḥ parivṛto
 jñātibhir muditātmabhiḥ
anugīyamāno nyaviśad
 vrajaṁ gokula-maṇḍitam

Șri Șuka spuse: Apoi Krișna, - śrī-śukaḥ uvāca atha kṛṣṇaḥ
Însoțit de asociații săi, prin natrua lor veseli, - parivṛtaḥ jñātibhiḥ mudita-ātmabhiḥ
ce cântau urmându-l, au intrat în Vraja - anugīyamānaḥ nyaviśat vrajam
decorată cu turme de vaci - maṇḍitam go-kula

vraje vikrīḍator evaṁ
 gopāla-cchadma-māyayā
grīṣmo nāmartur abhavan
 nāti-preyāñ charīriṇām 2

În felul acesta jucându-se în Vraja - evam vikrīḍatoḥ vraje
Deghizați ca păstori cu ajutorul energiei iluzorii - chadma gopāla māyayā
A venit sezonul numit vară - abhavat ṛtuḥ nāma grīṣmaḥ
Care nu este prea drag sufletelor încorporate - na ati-preyān śarīriṇām

sa ca vṛndāvana-guṇair
 vasanta iva lakṣitaḥ
yatrāste bhagavān sākṣād
 rāmeṇa saha keśavaḥ 3

Dar pentru că direct Domnul Transcendental Keșava (Krișna) - ca sākṣāt bhagavān keśavaḥ
Împreună cu Raam se afla acolo în Vrindavan - rāmeṇa saha āste yatra vṛndāvana
Calitățile acestui (sezon) au fost manifestate - guṇaiḥ saḥ lakṣitaḥ
Ca și cum ar fi fost primăvară - iva vasantaḥ

yatra nirjhara-nirhrāda-
 nivṛtta-svana-jhillikam
śaśvat tac-chīkararjīṣa-
 druma-maṇḍala-maṇḍitam 4

Acolo sunetele răsunătoare ale cascadelor - yatra svana nirhrāda nirjhara
Le acopereau pe cele ale greierilor - nivṛtta tat jhillikam
Decorând constant grupurile de copaci - maṇḍitam śaśvat maṇḍala druma

Cu seva stropilor de apă - ṛjīṣa śīkara
sarit-saraḥ-prasravaṇormi-vāyunā
 kahlāra-kañjotpala-reṇu-hāriṇā
na vidyate yatra vanaukasāṁ davo
 nidāgha-vahny-arka-bhavo 'ti-śādvale 5

Curenții vântului purtau polenul - prasravaṇa vāyunā hāriṇā reṇu
Lotușilor kahlāra, kañja și utpala - kahlāra-kañja-utpala
De pe valurile râurilor și lacurilor - ūrmi sarit saraḥ
Locuitorii pădurii, unde era o abundență de iarbă proaspătă, - vana-okasām yatra bhavaḥ ati-śādvale
nefiind astfel loviți de căldura arzătoare a focului soarelui verii - na vidyate davaḥ vahni arka nidāgha

agādha-toya-hradinī-taṭormibhir
 dravat-purīṣyāḥ pulinaiḥ samantataḥ
na yatra caṇḍāṁśu-karā viṣolbaṇā
 bhuvo rasaṁ śādvalitaṁ ca gṛhṇate 6

Peste tot apa valurilor râurilor adânci - samantataḥ toya ūrmibhiḥ hradinī agādha
aducea pe malurile nisipoase pământ înmuiat - taṭa pulinaiḥ purīṣyāḥ dravat
iar puternicele raze ale soarelui nu puteau îndepărta - ca ulbaṇāḥ aṁśu-karāḥ na caṇḍa gṛhṇate
Sucul pământului sau să pârjolească iarba - rasam bhuvaḥ yatra viṣa śādvalitam

vanaṁ kusumitaṁ śrīman
 nadac-citra-mṛga-dvijam
gāyan mayūra-bhramaraṁ
 kūjat-kokila-sārasam 7

Pădurea era deosebit de frumoasă datorită florilor - vanam citra śrīmat kusumitam
a sunetelor animalelor și a cântecelor păsărilor- nadat mṛga gāyan dvijam
ca păunii, cucii și cocorii - mayūra kokila sārasam
precum și datorită bâzâitului albinelor - kūjat bhramaram

Krișna împreună cu Raam și păstorașii intră în pădure
Pentru a se distra împreună

krīḍiṣyamāṇas krṣṇo
 bhagavān bala-saṁyutaḥ
veṇuṁ viraṇayan gopair
 go-dhanaiḥ saṁvṛto 'viśat 8

Intenționând să se joace, Domnul Transcendental Krișna - krīḍiṣyamāṇaḥ bhagavān kṛṣṇaḥ
Însoțit de Bal și păstorași - saṁyutaḥ bala gopaiḥ
Și încojurat de prețioasele văcuțe - saṁvṛtaḥ dhanaiḥ go
A intrat acolo (în pădure) cântând la fluier - aviśat tat viraṇayan veṇum

pravāla-barha-stabaka-
 srag-dhātu-kṛta-bhūṣaṇāḥ
rāma-kṛṣṇādayo gopā
 nanṛtur yuyudhur jaguḥ 9

Purtând ca ornamente rămurele cu frunze noi - kṛta-bhūṣaṇāḥ pravāla
Pene de păun, buchete de flori, ghirlande, minerale colorate - barha stabaka srak dhātu
Păstorașii conduși de Raam și Krișna - gopāḥ rāma-kṛṣṇa-ādayaḥ
Dansau, cântau și se luptau unii cu alții - nanṛtuḥ jaguḥ yuyudhuḥ

kṛṣṇasya nṛtyataḥ kecij
 jaguḥ kecid avādayan
veṇu-pāṇitalaiḥ śṛṅgaiḥ
 praśaśaṁsur athāpare 10

În timp ce Krișna dansa, unii cântau iar alții cântau - kṛṣṇasya nṛtyataḥ kecit jaguḥ kecit avādayan
la flaute, zimbale și cornuri (de bivoli) - veṇu pāṇi-talaiḥ śṛṅgaiḥ
În timp ce alții îl glorificau - atha apare praśaśaṁsuḥ

gopa-jāti-praticchannā
 devā gopāla-rūpiṇau
īḍire kṛṣṇa-rāmau ca
 naṭā iva naṭaṁ nṛpa 11
bhramaṇair laṅghanaiḥ kṣepair
 āsphoṭana-vikarṣaṇaiḥ
cikrīḍatur niyuddhena
 kāka-pakṣa-dharau kvacit 12

O rege, zeii deghizați ca păstori - nṛpa devāḥ praticchannāḥ gopa-jāti
Îi glorificau pe Krișna și Raam - īḍire kṛṣṇa-rāmau
Care de asemenea aveau forme de păstori - gopāla-rūpiṇau ca
Așa cum un dansator recunoaște un alt dansator - iva naṭāḥ naṭam
S-au jucat hoinărind, sărind, culcându-se, - cikṛīḍatuḥ bhramaṇaiḥ laṅghanaiḥ kṣepaiḥ
bătând din palme, trîgând la funie, luptându-se - āsphoṭana vikarṣaṇaiḥ niyuddhena
și uneori ținând-și buclele părului de-o parte - kvacit dharau kāka-pakṣa

kvacin nṛtyatsu cānyeṣu
 gāyakau vādakau svayam
śaśaṁsatur mahā-rāja
 sādhu sādhv iti vādinau 13

O mare rege, uneori dansau iar însiși ceilalți doi - mahā-rāja kvacit nṛtyatsu ca svayam anyeṣu
(îi acompaniau) cântând din instrumente - gāyakau vādakau
Și îl lăudau spunând, "Foarte, foarte bine!" - śaśaṁsatuḥ vādinausādhu sādhu iti

kvacid bilvaiḥ kvacit kumbhaiḥ
 kvacāmalaka-muṣṭibhiḥ
aspṛśya-netra-bandhādyaiḥ
 kvacin mṛga-khagehayā 14

Uneori se jucau ascunzând în palmă - kvacit aspṛśya muṣṭibhiḥ
Fructe bilva, kumbha și amalaka - bilvaiḥ kumbhaiḥ āmalaka
Alteori (se jucau) legându-se la ochi
Alteori imitând animale și păsări și așa mai departe - kvacit īhayā mṛga khaga ādyaiḥ

kvacic ca dardura-plāvair
 vividhair upahāsakaiḥ
kadācit syandolikayā
 karhicin nṛpa-ceṣṭayā  15

Uneori săreau ca broaștele și făceau tot felul de glume - kvacit plāvaiḥ ca dardura vividhaiḥ upahāsakaiḥ
Uneori se dădeau în leagăne - kadācit syandolikayā
Iar alteori pretindeau că sunt regi - karhicit nṛpa-ceṣṭayā

evaṁ tau loka-siddhābhiḥ
 krīḍābhiś ceratur vane
nady-adri-droṇi-kuñjeṣu
 kānaneṣu saraḥsu ca 16

În felul acesta, cei doi (Krișna și Raam) - evam tau
De dragul persoanelor perfecte și de dragul jocurilor - loka-siddhābhiḥ krīḍābhiḥ
Hoinăreau prin păduri, pe râuri, prin munți și văi - ceratuḥ vane nadī adri droṇi
Prin crânguri, pădurici și de-a lungul lacurilor - kuñjeṣu kānaneṣu saraḥsu ca     

Zeul asur Pralamba sosește pentru a-l răpi pe Krișna
Jocurile în care cei ce pierd îi cară în cârcă pe cei ce au câștigat
Domnul Transcendental Krișna acceptă să-l care pe prietenul său Șridam (fratele Radhei)
Pralamba-asur este ucis de Bala-raam

paśūṁś cārayator gopais
 tad-vane rāma-kṛṣṇayoḥ
gopa-rūpī pralambo 'gād
 asuras taj-jihīrṣayā 17

În timp ce Raam, Krișna și păstorașii - rāma-kṛṣṇayoḥ gopaiḥ
Păstoreau animalele în acea pădure - cārayatoḥ paśūn tat-vane
Zeul asur Pralamba luând forma unui păstoraș - asuraḥ pralambaḥ gopa-rūpī
Sosi acolo pentru a-l răpi (pe Krișna) - agāt tat jihīrṣayā

taṁ vidvān api dāśārho
 bhagavān sarva-darśanaḥ
anvamodata tat-sakhyaṁ
 vadhaṁ tasya vicintayan 18

Domnul Transcendental (apărut în) dinastia Dașarha - bhagavān dāśārhaḥ
fiind omniscient a înțeles cine era - sarva-darśanaḥ vidvān tam
Și totuși i-a acceptat prietenia - api tasya anvamodata sakhyam
Gândidu-se însă să-l ucidă - vicintayan tat vadham

tatropāhūya gopālān
 kṛṣṇaḥ prāha vihāra-vit
he gopā vihariṣyāmo
 dvandvī-bhūya yathā-yatham 19

Astfel Krișna cunoscătorul jocurilor - tatra kṛṣṇaḥ vihāra-vit
i-a chemat pe păstorași și le-a spus - upāhūya gopālān prāha
"Hei, păstorași, hai să ne jucăm, împărțindu-ne în două echipe potrivite" - he gopāḥ vihariṣyāmaḥ dvandvī-bhūya yathā-yatham

tatra cakruḥ parivṛḍhau
 gopā rāma-janārdanau
kṛṣṇa-saṅghaṭṭinaḥ kecid
 āsan rāmasya cāpare 20

Astfel păstorașii au format echipele - tatra gopāḥ cakruḥ saṅghaṭṭinaḥ
Celor doi conducători Raam și Geanardan (Krișna) - parivṛḍhau rāma-janārdanau
Unii de partea lui Krișna iar alții cu Raam - kecit āsan kṛṣṇa ca apare rāmasya

ācerur vividhāḥ krīḍā
 vāhya-vāhaka-lakṣaṇāḥ
yatrārohanti jetāro
 vahanti ca parājitāḥ 21

Au jucat tot felul de jocuri -āceruḥ vividhāḥ krīḍāḥ
Caracterizate prin aceea că învingătorii - lakṣaṇāḥ yatra jetāraḥ
erau cărați de învinși - vahanti parājitāḥ
cei cărați urcând pe cei ce-i cărau - vāhya ārohanti vāhaka

vahanto vāhyamānāś ca
 cārayantaś ca go-dhanam
bhāṇḍīrakaṁ nāma vaṭaṁ
 jagmuḥ kṛṣṇa-purogamāḥ 22

Astfel cărând și fiind cărați - vahantaḥ vāhyamānāḥ ca
Și păscând văcuțele - cārayantaḥ ca go-dhanam
Fiind conduși de Krișna s-au dus la un copac banyan - kṛṣṇa-puraḥ-gamāḥ jagmuḥ vaṭam
Pe nume Bhāṇḍīraka - bhāṇḍīrakam nāma

rāma-saṅghaṭṭino yarhi
 śrīdāma-vṛṣabhādayaḥ
krīḍāyāṁ jayinas tāṁs tān
 ūhuḥ kṛṣṇādayo nṛpa 23

O, rege, când Șridam, Vrișabha și alții din grupul lui Raam - nṛpa yarhi śrīdāma-vṛṣabha-ādayaḥ
rāma-saṅghaṭṭinaḥ
au fost victorioși în acele jocuri - jayinaḥ krīḍāyām
fiecare din grupul lui Krișna a trebuit să-i care - tān tān kṛṣṇa-ādayaḥ ūhuḥ

uvāha kṛṣṇo bhagavān
 śrīdāmānaṁ parājitaḥ
vṛṣabhaṁ bhadrasenas tu
 pralambo rohiṇī-sutam 24

Fiind înfrânți Domnul Transcendental Krișna - parājitaḥ bhagavān kṛṣṇaḥ
l-a cărat pe Śrīdām, Vrișabha pe Bhadrasena - śrīdāmānam uvāha vṛṣabham bhadrasenaḥ
iar Pralamba pe fiul lui Rohini (Raam) - tu pralambaḥ rohiṇī-sutam

aviṣahyaṁ manyamānaḥ
 kṛṣṇaṁ dānava-puṅgavaḥ
vahan drutataraṁ prāgād
 avarohaṇataḥ param 25

Considerându-l pe Krișna invincibil, dintre mulți alții - manyamānaḥ kṛṣṇam aviṣahyam puṅgavaḥ
Danavul (Pralamba) l-a purtat ducându-l repede - dānava vahan prāgāt druta-taram
(Pe Raam) Dincolo de locul unde trebuia să se dea jos - param avarohaṇataḥ

tam udvahan dharaṇi-dharendra-gauravaṁ
 mahāsuro vigata-rayo nijaṁ vapuḥ
sa āsthitaḥ puraṭa-paricchado babhau
 taḍid-dyumān uḍupati-vāḍ ivāmbudaḥ 26

În timp ce marele zeu negativ asura - iva mahā-asuraḥ
Îl căra, acesta (Raam) s-a făcut greu- udvahan tam gauravam
Asemenea regelui munților (muntele universal Sumeru) - dharaṇi-dhara-indra
Atunci Rapiditatea i-a dispărut și luându-și propriul lui corp - rayaḥ vigata āsthitaḥ nijam vapuḥ a
cesta (Pralamba) strălucea asemenea unui nor luminat de lună - saḥ babhau ambu-daḥ taḍit uḍu-pati
Purtând ornamente de aur strălucitoare- vāṭ paricchadaḥ puraṭa dyu-mān

nirīkṣya tad-vapur alam ambare carat
 pradīpta-dṛg bhru-kuṭi-taṭogra-daṁṣṭrakam
jvalac-chikhaṁ kaṭaka-kirīṭa-kuṇḍala-
 tviṣādbhutaṁ haladhara īṣad atrasat 27

Cel ce poartă plugul (ca armă) (Raam) - hala-dharaḥ
Văzând corpul acestuia mișcându-se repede pe cer - nirīkṣya vapuḥ tat carat alam ambare
Cu ochi învăpăiați cu sprâncene încuntate - dṛk pradīpta bhru-kuṭi
Cu coapse teribile și dinți și păr îngrozitor - taṭa ugra daṁṣṭrakam śikham jvalat
Strălucirea brățărilor, a coroanei și cerceilor - adbhutam kaṭaka kirīṭa kuṇḍala
Fiind efulgentă dar și pușin înfricoșătoare - tviṣā īṣat atrasat

athāgata-smṛtir abhayo ripuṁ balo
 vihāya sārtham iva harantam ātmanaḥ
ruṣāhanac chirasi dṛḍhena muṣṭinā
 surādhipo girim iva vajra-raṁhasā 28

Apoi aducându-și aminte de noul sosit - atha smṛtiḥ āgata
Fără nici o frică de dușman, părăsind - abhayaḥ ripum balaḥ vihāya
Compania celui ce-l răpise - sārtham iva harantam
Fiind înfuriat l-a lovit puternic în cap cu pumnul - ātmanaḥ ruṣā ahanat dṛḍhena śirasi muṣṭinā
Așa cum conducătorul zeilor sura (lovește) - iva sura-adhipaḥ
Rapid cu fulgerul un munte - raṁhasā vajra girim

sa āhataḥ sapadi viśīrṇa-mastako
 mukhād vaman rudhiram apasmṛto 'suraḥ
mahā-ravaṁ vyasur apatat samīrayan
 girir yathā maghavata āyudhāhataḥ 29

Capul acestui asura (Pralamba) lovit dintr-o dată, a crăpat - mastakaḥ saḥ asura āhataḥ sapadi viśīrṇa
Din gură i-a curs sânge, și-a pierdut conștiința - mukhāt vaman rudhiram apasmṛtaḥ
Și cu un mare zgomot a căzut fără de viață - mahā-ravam vyasuḥ
Sunând asemenea unui munte lovit de arma lui Indra (fulgerul) - samīrayan yathā giriḥ āhataḥ āyudha maghavataḥ

dṛṣṭvā pralambaṁ nihataṁ
 balena bala-śālinā
gopāḥ su-vismitā āsan
 sādhu sādhv iti vādinaḥ 30

Astfel păstorașii s-au minunat tare să vadă - iti gopāḥ su-vismitāḥ dṛṣṭvā
Cum puternicul Bal (Raam) l-a ucis pe Pralamba - bala-śālinā balena nihatam pralambam
Și au exclamat, "Excellent! Excellent!" - āsan vādinaḥ sādhu sadhu

āśiṣo 'bhigṛṇantas taṁ
 praśaśaṁsus tad-arhaṇam
pretyāgatam ivāliṅgya
 prema-vihvala-cetasaḥ 31

Ei i-au oferit din abundență binecuvântările lor - tam abhigṛṇantaḥ āśiṣaḥ
Venerându-l pe cel ce merită aceasta - praśaśaṁsuḥ tat-arhaṇam
Fiind copleșiți în mintea lor l-au îmbrățișat cu iubire - vihvala cetasaḥ ālingya prema
Ca și cum s-ar fi întors din morți - iva āgatam pretya

pāpe pralambe nihate
 devāḥ parama-nirvṛtāḥ
abhyavarṣan balaṁ mālyaiḥ
 śaśaṁsuḥ sādhu sādhv iti 32

Păcătosul Pralamba fiind ucis - pāpe pralambe nihate
Zeii din lumea superioară au fost deosebit de satisfăcuți, - devāḥ parama nirvṛtāḥ
au făcut să curgă flori pe Bal - abhyavarṣan mālyaiḥ balam
Și au spus, "Excellent! Excellent!" - śaśaṁsuḥ sādhu sādhu iti