12.8 Obiectul meditației

252

'kāńhāra smaraṇa jīva karibe anukṣaṇa?'
'kṛṣṇa'-nāma-guṇa-līlā — pradhāna smaraṇa'


Despre cine ar trebui să mediteze ființa vie în mod constant - kāńhāra karibe smaraṇa jīva anukṣaṇa
Fundamentul meditației (cuprinde) numele, calitățile și jocurile lui Krișna - pradhāna smaraṇa
nāma guṇa līlā kṛṣṇa

Tika:

După cum e relatat în Śrīmad-Bhāgavatam (2.2.36) Śukadeva Gosvāmī I se adresează regelui Parikșit:

tasmāt sarvātmanā rājan hariḥ sarvatra sarvadā
śrotavyaḥ kīrtitavyaś ca smartavyo bhagavān nṛṇām


De aceea o rege toate sufletele tot timpul și peste tot - tasmāt rājan sarvātmanā sarvadā sarvatra
Trebuie să audă, să glorifice și să mediteze asupra Domnului Suprem - śrotavyaḥ kīrtitavyaś ca smartavyo bhagavān